Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīrādhikovāca |
kathaṃ kānta suṣumṇādyāḥ kṛṣṇanārāyaṇena vai |
lomaśasyā''śrame sthātuṃ nājñaptāḥ svīkṛtā api || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
dvāsaptatisahasrāṇi kanyāścānyāstu vedhasaḥ |
tā mānasyaḥ samicchanti kṛṣṇaṃ kāntaṃ pareśvaram || 2 ||
[Analyze grammar]

satyaloke vasanti sma pratīkṣante sma bhāvataḥ |
tisro'grajāḥ sameṣyanti dṛṣṭvā kṛṣṇanarāyaṇam || 3 ||
[Analyze grammar]

vayaṃ tābhiḥ samaṃ tatra gamiṣyāmo vilokitum |
kṛṣṇanārāyaṇaṃ seviṣyāmahe'nādimādhavam || 4 ||
[Analyze grammar]

itipratīkṣamāṇānāmānayanārthameva tāḥ |
na niruddhā idānīṃ vai sthātuṃ śrīlomaśāśrame || 5 ||
[Analyze grammar]

brahmaṇā preṣitāḥ kṛṣṇo rakṣayiṣyati tāḥ punaḥ |
atha tāḥ svavimānena paścimāṃ dakṣiṇāṃ diśam || 6 ||
[Analyze grammar]

samudraṃ ca tathā dvīpānabriktān supradeśakān |
paśyantyo vyomamārgeṇa pradakṣiṇecchayottaram || 7 ||
[Analyze grammar]

yāntyaḥ pradadṛśurdeśaṃ cābriktaṃ sumahattaram |
punaḥ punaḥ parāvṛtya vyomnā yānena nirbhayāḥ || 8 ||
[Analyze grammar]

ārabījaṃ mahādvīpaṃ raṇaṃ dṛṣṭvā tato'grataḥ |
raktaṃ ca vāridhiṃ dṛṣṭvā bhūmau nārāyaṇīṃ nadīm || 9 ||
[Analyze grammar]

vīkṣya dakṣiṇabhāge ca rudrabāṣpaṃ sarovaram |
tathā vijñaturīyākhyaṃ dṛṣṭvā śreṣṭhaṃ sarovaram || 10 ||
[Analyze grammar]

tuṅgānīkasaraścāpi tathā nyāsasaro'pi ca |
dṛṣṭvā liṃgarasādriṃ ca drākṣābījaṃ ca parvatam || 11 ||
[Analyze grammar]

kālahariṃ raṇaṃ dṛṣṭvā umāśaṃbhugiriṃ tathā |
karmāṅgīṃ ca nadīṃ dṛṣṭvā karmaghnaṃ parvataṃ tathā || 12 ||
[Analyze grammar]

caṇḍasarastato dṛṣṭvā vīkṣya naṣṭajarāṃ nadīm |
sahariharasaṃjñaṃ ca raṇaṃ vilokya vai tataḥ || 13 ||
[Analyze grammar]

ataleṣṭaṃ parvataṃ ca tanmukhaṃ parvataṃ tathā |
trirāśiparvataṃ dṛṣṭvā līlābījaraṇaṃ tathā || 14 ||
[Analyze grammar]

śrīramāyā raṇaṃ dṛṣṭvā tururājyaṃ vilokya ca |
kaśyapāyanavārdhi ca dṛṣṭvā coralaparvatam || 15 ||
[Analyze grammar]

paścime ca kukeśādriṃ nīlābdhiṃ pravilokya ca |
nīparāṃ ca nadīṃ kārpanthāyanaṃ cāpi parvatam || 16 ||
[Analyze grammar]

dīnayūpāṃ nadīṃ dṛṣṭvā dṛṣṭvā ca ailaparvatam |
īpīnāsanaśailaṃ ca śāradīdvīpamityapi || 17 ||
[Analyze grammar]

madhyavādhiṃ vilokyaiva pitṛnijaṃ ca parvatam |
tegirāṃ ca nadīṃ vīkṣya deśān samudramadhyagān || 18 ||
[Analyze grammar]

lukvārāṃ ca nadīṃ senānadīṃ vīkṣya ca khāḍikām |
jarāmaunapradeśaṃ ca bālayamapradeśakam || 19 ||
[Analyze grammar]

īṅgadvīpaṃ tathā cāyadvīpaṃ vilokya khāḍikām |
koṭadvīpaṃ svedadvīpaṃ phenadvīpaṃ tataḥ param || 20 ||
[Analyze grammar]

piṣṭavargān vilokyā'tha girīnapṛthivīṃ tathā |
ālīśāmṛtapṛthivīṃ divonadvīpakādikān || 21 ||
[Analyze grammar]

vilokya khāḍikādvīpān vikturīyabhuvaṃ yayuḥ |
khāḍīmuttīrya ca tato viviśuścottarān kurūn || 22 ||
[Analyze grammar]

teṣu mahābṛhatsaro mahatsulvabhidhaṃ saraḥ |
ayābāṣkaṃ saro dṛṣṭvā vinipāgacchakaṃ saraḥ || 23 ||
[Analyze grammar]

haṭṭāsanaṃ samudraṃ ca dviphenadvīpamityapi |
lambodarādipṛthivīṃ sūparyuparikaṃ saraḥ || 24 ||
[Analyze grammar]

santaluyīpradeśa ca atalāntapradeśakam |
mākṣikā'khātamullaṃghya kyubādvīpaṃ vilokya ca || 25 ||
[Analyze grammar]

vargidvīpān vilokyā'tha grīyānāmapyalokayan |
āmārjunāṃ nadīṃ vīkṣya śāntārāmapradeśakam || 26 ||
[Analyze grammar]

brāhmīlāṃ pṛthivīṃ vīkṣya samaikṣanta parainasām |
ārjayantīpradeśāṃśca kokadvīpau vyalokayan || 27 ||
[Analyze grammar]

grāhāmaṃ cārakoṭaṃ ca vīkṣya cāntārkivartulam |
jalaprastaradeśāṃśca vīkṣya bhūguhyabindukam || 28 ||
[Analyze grammar]

parāvṛtya tirodevaṃ paṭṭogānāṃ vyalokayan |
cīllikāṃ perukāṃ pṛthvīṃ pannāmnīṃ nirjharāṃ tathā || 29 ||
[Analyze grammar]

mākṣikaṃ bhūtalaṃ vīkṣya nimnaphornāṃ vilokya ca |
kvīṭanādriṃ rokiśailam ilāsanaṃ ca parvatam || 30 ||
[Analyze grammar]

raṅgilaṃ parvataṃ vīkṣya alāṃśukāṃ ca bhūmikām |
dviriṅgaṃ cābdhimuttīryā'lokayan kāmacāṭakam || 31 ||
[Analyze grammar]

kālimāṃ saritaṃ yāmāṃ bīnāṃ tandrāpradeśakān |
yāneśīṃ ca nadīm obīṃ nadīṃ vīkṣya tataḥ param || 32 ||
[Analyze grammar]

uralaṃ parvataṃ vīkṣya nāvadvīpaṃ vilokya ca |
phiyojānāsanadvīpān sphītavargān vilokya ca || 33 ||
[Analyze grammar]

skandanābhamahāśailaṃ śvetavārdhiṃ vilokya ca |
devīnāṃ saritaṃ valgāṃ nadīṃ valgākhyaparvatān || 34 ||
[Analyze grammar]

uralaṃ ca saro dṛṣṭvā bālakṛṣṇasarastathā |
śvetaraktapradeśāṃśca dṛṣṭvā sāvariyāraṇam || 35 ||
[Analyze grammar]

dṛṣṭvā kimpuruṣaṃ deśaṃ dvikalaṃ ca sarovaram |
vīkṣya prabhālunādriṃ ca stenāvāsaṃ ca bhūbhṛtam || 36 ||
[Analyze grammar]

akṣoḍhāvārdhimālokya jalapānādibhūmikāḥ |
piśaṅgavārdhimālokya akṣigaṃ parvataṃ tathā || 37 ||
[Analyze grammar]

gopīraṇaṃ vilokyā'tha āpatāyikaparvatam |
triyānāsanaśailaṃ ca kunalīnaṃ ca parvatam || 38 ||
[Analyze grammar]

kārukoraṃ parvataṃ ca cipiṃgadeśamujjvalam |
aṃgaśikṣāṃgasaritaṃ vīkṣya śikṣāṃgikāṃ nadīm || 39 ||
[Analyze grammar]

phullipānadvīpān dṛṣṭvā dvīpāṃśca vāraṇīyakān |
vīkṣya dvīpaṃ navagītiṃ vīkṣya dvīpān samudrajān || 40 ||
[Analyze grammar]

uṣṇālayā'bhidhāṃ pṛthvīṃ vyalokayan vihāyasā |
cāṭadeśaṃ divādikparvatān vīkṣya tataśca tāḥ || 41 ||
[Analyze grammar]

okadvīpaṃ navajīvadvīpaṃ vīkṣya samudragau |
vīkṣya dvīpaṃ trāsamānam uṣṭrālaye murānadīm || 42 ||
[Analyze grammar]

turunadīm aitanadīṃ mekadāneyaparvatam |
maśakagrīvaśailaṃ ca mahāraṇaṃ vanaṃ tathā || 43 ||
[Analyze grammar]

pañcasarāṃsi ca dṛṣṭvā dārāliṅgaṃ ca parvatam |
bālādriṃ hemaśālā'drim ārnahemapradeśakān || 44 ||
[Analyze grammar]

dṛṣṭvā yāvān sumātrāṃśca malāyāṃ pṛthivīṃ tataḥ |
annadāmadvīpān śyāmadeśān mikāṃganāṃ nadīm || 45 ||
[Analyze grammar]

īrāvatīṃ nadīṃ cārākarṇādriṃ brahmadeśakān |
sundarākhyavanaṃ dṛṣṭvā hutalīnāṃ mahānadīm || 46 ||
[Analyze grammar]

gaṃgāṃ ca brahmaputrāṃ ca khāsīnāparvatāṃstathā |
patatkāryamahāśailaṃ himālayapradeśakān || 47 ||
[Analyze grammar]

dṛṣṭvā mānasaraścāpi śrīdeśaṃ ca trivartanam |
sindhum indukuśaṃ dṛṣṭvā dṛṣṭvā kṛpāluparvatam || 48 ||
[Analyze grammar]

thararaṇaṃ ca kacchaṃ ca dṛṣṭvā sābharakaṃ saraḥ |
āravallībhūbhṛtaṃ ca dṛṣṭvā mahīṃ ca narmadām || 49 ||
[Analyze grammar]

saptapuṭākhyaśailaṃ ca tapatīṃ ca mahānadīm |
mahābaleśvaraṃ dṛṣṭvā tathā ca malayaṃ girim || 50 ||
[Analyze grammar]

sahyādriṃ saṃvilokyaiva dakṣiṇāṃśca pradeśakān |
samudrasthaṃ siṃhalākhyaṃ dvīpaṃ vīkṣya parāvṛtāḥ || 51 ||
[Analyze grammar]

kāverīṃ saritaṃ kṛṣṇāṃ godāvarīṃ mahānadīm |
jagannāthapuraṃ kṣetraṃ kapilāśramamityapi || 52 ||
[Analyze grammar]

vaṃgaṃ cāṃgaṃ vihāraṃ ca bhūtānaṃ nipalaṃ tathā |
gaṇḍakīṃ ca kurukṣetraṃ gaṅgādvāraṃ vilokya tāḥ || 53 ||
[Analyze grammar]

rādhike badarīṃ gatvā nyūṣustatra niśāṃ sukham |
nārāyaṇaparāsevāṃ kṛtvā sampūjya taṃ prabhum || 54 ||
[Analyze grammar]

gaurīśṛṃgaṃ śivaśṛṃgaṃ vilokya svardhunīṃ tathā |
vyomagaṅgānumārgeṇa svarlokāt satyalokakam || 55 ||
[Analyze grammar]

yayuḥ śrībrahmaṇaḥ pārśve mahānandapariplutāḥ |
vavanduḥ pitaraṃ ceḍā suṣumṇā piṃgalā tathā || 56 ||
[Analyze grammar]

mahāharṣaplutāstīrthavidhiṃ prāhuryathākṛtam |
anādiśrīkṛṣṇanārāyaṇasya caraṇāmṛtam || 57 ||
[Analyze grammar]

puṣpahārān daduścāpi mantraṃ jaguḥ punaḥ punaḥ |
nāradasyopakāraṃ ca samūcuśca parasparam || 58 ||
[Analyze grammar]

āgatāḥ kanyakāścāpi tisraḥ śrutvā'nyakanyakāḥ |
dvāsaptatisahasrāṇi vṛttāntaṃ vedituṃ tathā || 59 ||
[Analyze grammar]

svāgatārthaṃ cāyayuśca brahmaṇaḥ sannidhau tadā |
yaśasvinī hastijihvā pūṣā viśvodarā kuhūḥ || 60 ||
[Analyze grammar]

alambuṣā ca gāndhārī śaṃkhinī ca payasvinī |
sarasvatī vāruṇī ca tejasvinī ca raktinī || 61 ||
[Analyze grammar]

purītat vīryavāhā ca prāṇavāhā tathā''rdrikā |
ityādyāśca dvāsaptatisahasrāṇi hyupasthitāḥ || 62 ||
[Analyze grammar]

kanyakāḥ ṣoḍaśavarṣanyūnā divyāḥ kumārikāḥ |
svāgataṃ snehataścakrustisṛṇāṃ vai muhurmuhuḥ || 63 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇapādajalaṃ papuḥ |
prasādamālāpuṣpāṇi jagṛhuścādarānvitāḥ || 64 ||
[Analyze grammar]

śuśruvuḥ śrīharervārtāṃ rūpasaundaryamāśritām |
camatkāramayīṃ sarvāṃ tathā vai pattanasya ca || 65 ||
[Analyze grammar]

lomaśasyāśramasyāpi bālakṛṣṇālayasya ca |
koṭyarbudānāṃ kanyānāṃ sevābhāvaṃ ca śuśruvuḥ || 66 ||
[Analyze grammar]

yaśasvinyādikā nāḍīsaraso brahmaṇaḥ sutāḥ |
dadṛśustisṛsvasṝṇāṃ rūpaṃ saubhāgyamuttamam || 67 ||
[Analyze grammar]

divyatāṃ kṛṣṇakāntena dattāṃ tathā ca laukikīm |
cintayāmāsuratyarthaṃ kṛṣṇasaubhāgyamuttamam || 68 ||
[Analyze grammar]

amanyanta nijā'bhāgyaṃ darśanaṃ na vyajāyata |
darśanārthaṃ gatā naiva kuto vai darśanaṃ bhavet || 69 ||
[Analyze grammar]

pitrājñayā hyavaśyaṃ vai gantavyaṃ draṣṭumacyutam |
anādiśrīkṛṣṇanārāyaṇaṃ kāntaṃ pareśvaram || 70 ||
[Analyze grammar]

ityevaṃ cintayāmāsuḥ pitaraṃ prāhurutsukāḥ |
pitaścāsmān darśanaṃ tvaṃ kārayā''bhiryathā kṛtam || 71 ||
[Analyze grammar]

variṣyāmastameveśeśvareśvaraṃ pumuttamam |
ityuktaṃ brahmaṇe tābhirbrahmā tutoṣa mānase || 72 ||
[Analyze grammar]

ko'nyo lābhaḥ paraścāsmād yajjāmātā harirbhavet |
dhanyāstāḥ kanyakā loke kaumāryaṃ saphalaṃ tathā || 73 ||
[Analyze grammar]

pitā dhanyo jananī ca dhanyā dhanyaṃ kuṭumbakam |
dhanyo bhṛguḥ samudraśca kedāraścānaraṇyakaḥ || 74 ||
[Analyze grammar]

sūryo nārāyaṇo nānyo yatputryaḥ kṛṣṇayoṣitaḥ |
dhanyā loke bhaviṣyanti te janā yatsutāḥ śubhāḥ || 75 ||
[Analyze grammar]

kṛṣṇapatnyo bhaviṣyanti rādhālakṣmīprabhādivat |
bhaktyā jñānena tapasā vairāgyeṇa makhādibhiḥ || 76 ||
[Analyze grammar]

yaḥ prāptavyaśca kṛcchrairvā yogairdānādibhistathā |
sevayā vā satāṃ cet sa snehena yadi labhyate || 77 ||
[Analyze grammar]

mohena yauvanenāpi vāsanayecchayā'tha vā |
rūpeṇendriyavegena mileccetpuruṣottamaḥ || 78 ||
[Analyze grammar]

sa moho yauvanaṃ cecchā vāsanā rūpamindriyam |
sarvaṃ dharmātmakaṃ bodhyaṃ kāmaḥ krodho'pi tanmayaḥ || 79 ||
[Analyze grammar]

kṛṣṇe kāmastathā lobho moho mokṣakaraḥ sadā |
mokṣastu śāśvatānandaḥ sa ca kṛṣṇanarāyaṇe || 80 ||
[Analyze grammar]

garhyaṃ stutyaṃ ca vā kiñcit kṛtaṃ cet kṛṣṇatuṣṭaye |
sarvaṃ vandyaṃ hi tad bodhyaṃ pāvanaṃ tārakaṃ hi tat || 81 ||
[Analyze grammar]

aho putryaḥ sadā dhanyo bhāgyavān vai bhavāmyaham |
yat kṛṣṇāya pradāsyāmi dānaṃ pātrāya śārṅgiṇe || 82 ||
[Analyze grammar]

kṛṣṇecchā kīdṛśī cāste jñātvā dāsye śubhaṃ bhavet |
ityuktvā ca svayaṃ brahmā sasmāra nāradaṃ munim || 83 ||
[Analyze grammar]

upatasthau kṣaṇāttatra praṇamya cāsane sthitaḥ |
brahmā prāha bhaginyaste tisro yatra narāyaṇam || 84 ||
[Analyze grammar]

suṣumṇādyāḥ pūjayitvā punaratra samāgatāḥ |
tatraitāścaparāḥ kanyā draṣṭuṃ gantuṃ samutsukāḥ || 85 ||
[Analyze grammar]

vidyante'tastvayā tatra netavyā vai vimānakaiḥ |
samāyāte'vasare'haṃ dāsye kṛṣṇāya kanyakāḥ || 86 ||
[Analyze grammar]

dvāsaptatisahasrāṇi draṣṭumicchanti keśavam |
yaśasvinyādikāḥ sarvā nāḍikāsarasaḥ śubhāḥ || 87 ||
[Analyze grammar]

daśabhaumaṃ sahasraikaśikharaṃ kāmacāri ca |
gṛhāṇaitanmahāyānaṃ yojanāyatavartulam || 88 ||
[Analyze grammar]

kāmavallīḥ kāmavṛkṣān cintāmaṇīn dhanapradān |
amṛtamiṣṭabhojyādipradānatra niveśaya || 89 ||
[Analyze grammar]

śastraśālāḥ sainyaśālā bhojyaśālāstathā'tra vai |
mantraśālāścauṣadhādisamūhāḥ santi cātra vai || 90 ||
[Analyze grammar]

rasaśālā vastraśālā rakṣāśālāstathā'tra ca |
siddhayaḥ śaktayo dāsyaḥ kiṃkaryaḥ santi lakṣaśaḥ || 91 ||
[Analyze grammar]

astrāṇi cāpyanekāni vedāścatvāra ityamī |
maraṇādiprayogāśca samūrtāḥ santi cātra vai || 92 ||
[Analyze grammar]

indrajālavināśārthaṃ māyānāśārthamityapi |
daityadānavanāśārthaṃ santyatra mantramūrtayaḥ || 93 ||
[Analyze grammar]

antato'haṃ svayaṃ brahmā śaṃkaro'pi narāyaṇaḥ |
mūrtyātmakā yathā sākṣānnivasāmo'tra cetanāḥ || 94 ||
[Analyze grammar]

acchedyaṃ cāpyabhedyaṃ cā'vilepyaṃ cā'pyanāśyakam |
adāhyaṃ śāśvataṃ caitadvimānaṃ tvaṃ gṛhāṇa ca || 95 ||
[Analyze grammar]

suṣumṇeḍāpiṃgalābhiḥ sahitābhiḥ svayam ṛṣe |
dvāsaptatisahasrābhiḥ kanyābhiḥ saha putraka || 96 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ bhūsthaṃ prayāhi vai |
upadā vividhā nītvā kanyeṣṭān divyavaibhavān || 97 ||
[Analyze grammar]

śṛṃgārahārabhūṣādyānupakārakarān śubhān |
nayasva saha yāne'tra sukhaṃ cārpaya śārṅgiṇe || 98 ||
[Analyze grammar]

ityukto nāradastatra sanatkumāramārthayat |
sādhurūpaṃ brahmarūpaṃ rakṣakaṃ brahmavarcasam || 99 ||
[Analyze grammar]

tathā rudraṃ dharmarājaṃ cārthayad rakṣaṇāya vai |
brahmā sanatkumāraṃ ca rudraṃ dharmaṃ dadau tadā || 100 ||
[Analyze grammar]

divyavastubhṛtaṃ yānaṃ cāruruhuśca kanyakāḥ |
sarvaśṛṃgāraśobhāḍhyā jayaśabdān pracakrire || 101 ||
[Analyze grammar]

maṅgalānyabhavaṃstatra yātrārambhe punaḥ punaḥ |
sāvitrī cāhvayāmāsa gamane pṛṣṭhatastadā || 102 ||
[Analyze grammar]

yāta putryaḥ sāvadhānāḥ pātheyāni srajastadā |
gṛhṇateti dadau tābhyaścaitanmaṃgalamuttamam || 103 ||
[Analyze grammar]

devaśivā tadā vāme susvareṇā''vahajjayam |
devahārītamevāpi parāṅmukhaṃ puro'bhavat || 104 ||
[Analyze grammar]

yānasya gamane vīṇā nāradasyā'patat karāt |
amaṅgalaṃ tu tajjātaṃ dvedhā bhinnā'bhavaddhi sā || 105 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
ityevaṃ nāradaḥ prāhā'maṃgalasya praśāntaye || 106 ||
[Analyze grammar]

vimānaṃ satyalokāt tat lokālokācalaṃ hyanu |
avātarat paścimāyāṃ diśi bhuvaṃ prati kṣaṇāt || 107 ||
[Analyze grammar]

kāñcanyāṃ bhūmikāyāṃ ca kṣaṇaṃ viśrāntimāpya ca |
pūrvābhimukhamābaddhya digbhāgaṃ vyomamārgataḥ || 108 ||
[Analyze grammar]

śanaiḥ śanai samāyāti kanyāḥ paśyanti bhūstarān |
abdhin deśān vicitrāṃśca modante'nyonyamityapi || 109 ||
[Analyze grammar]

ityevaṃ rādhike yānaṃ cābriktopari cāgatam |
paśyanti sūryatulyaṃ tad rākṣasāḥ krūramānasāḥ || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne suṣumṇādikā vimānena pṛthvīkhaṇḍān vilokya satyalokaṃ yayuḥ punardvāsaptatisahasrakanyakā vimānena vyomnā śrīharyarthaṃ prasthitāścetyādinirūpaṇanāmā navādhikacatvāriṃśo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 49

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: