Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 48 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 48
śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike ramyāṃ camatkāramayīṃ kathām |
caitre śrībālakṛṣṇasya pūjātmikāṃ vadāmi te || 1 ||
[Analyze grammar]
pitāmahasutā nityayauvanā vratasaṃsthitāḥ |
brahmacaryaparā nityaॆ sāmavedasya pāṭhikāḥ || 2 ||
[Analyze grammar]
sūryavadrūpasampannāḥ suṣumṇeḍā ca piṅgalā |
tisraḥ kanyāḥ kumāryaścā'nujñayā vedhaso bhuvi || 3 ||
[Analyze grammar]
mānasyastā manovegāścāyayustīrthavāñcchayā |
śrutaṃ tābhiḥ purā satye nāradasya mukhānnanu || 4 ||
[Analyze grammar]
pṛthvyāṃ nārāyaṇaḥ kṛṣṇo rājate kamalāpatiḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpārvatīpatiḥ || 5 ||
[Analyze grammar]
tato jijñāsayāmāsuḥ papracchurnāradaṃ tu tāḥ |
kīdṛgguṇaḥ sa bhagavān yatpraśaṃsāparo bhavān || 6 ||
[Analyze grammar]
nārado hi tadā prāha bhaginyo bhagavān hi saḥ |
asmatpituḥ pitā yaśca vairājastasya yaḥ pitā || 7 ||
[Analyze grammar]
mahāviṣṇustasya pitā pradhānapuruṣastu yaḥ |
tasya pitā prakṛtīśastatpitā śrīhariḥ svayam || 8 ||
[Analyze grammar]
anādiśrīkṛṣṇanārāyaṇaḥ so'sti kumārakaḥ |
pṛthvyāṃ śrīkambharāputraḥ śrīmadgopālanandanaḥ || 9 ||
[Analyze grammar]
asmallokaḥ sapyalokastatparo dharaṇistaraḥ |
tasmātparaṃ jalasyāstyāvaraṇaṃ ca tataḥ param || 10 ||
[Analyze grammar]
vaikuṇṭhaṃ rājate tasmātparaṃ tejaḥkaṭaṃ matam |
vairājā nāma lokāśca yatra vairājanāmakaḥ || 11 ||
[Analyze grammar]
īśvaro rājate tasmād yanmahāvaiṣṇavaṃ padam |
mahāviṣṇustatra cāste cātha pradhānadhāma vai || 12 ||
[Analyze grammar]
tatrā'vyākṛtasaṃjñaṃ ca yatra bhūmā virājate |
tadvai vaikuṇṭhamaparaṃ lakṣmīnārāyaṇāśritam || 13 ||
[Analyze grammar]
tataḥ prakṛtisātloke dhāmagolokamuttamam |
śrīkṛṣṇo'tra vāsudevo'vyākṛte rājate prabhuḥ || 14 ||
[Analyze grammar]
tatparaṃ tvakṣaraṃ dhāma yatra brahma virājate |
anantamuktasahitaṃ divyaiśvaryavirājitam || 15 ||
[Analyze grammar]
tasmātparaṃ bṛhatproktaṃ paraṃ dhāma hareḥ śubham |
śāśvataṃ sarvaśobhāḍhyaṃ sarvadhāmaparaṃ mahat || 16 ||
[Analyze grammar]
paradhāmasthito'nādiśrīkṛṣṇaśrīnarāyaṇaḥ |
anādiśrīkṛṣṇanārāyaṇo yo bhagavān svayam || 17 ||
[Analyze grammar]
yasmād bhavanti vai vyūhā vāsudevādayastathā |
avatārā īśvarāśca devā ṛṣivarāstathā || 18 ||
[Analyze grammar]
anantāḥ śaktayo yasya rādhāramāprabhāśriyaḥ |
lakṣmīpāravatīhaṃsākṛṣṇāvṛndājayādikāḥ || 19 ||
[Analyze grammar]
śataṃ ca dvādaśa caiva śreṣṭhāstatrāpi pārśvagāḥ |
prabhāpāravatīrādhālakṣmyaścatasra eva tāḥ || 20 ||
[Analyze grammar]
sadā svamūrtyabhinnāstā rādhā hṛdantare sthitā |
lakṣmīḥ rekhāsvarūpeṇa vakṣasyupari saṃsthitā || 21 ||
[Analyze grammar]
prabhā kṛṣṇānane tejaḥparidhirūpiṇī sthitā |
pāravatī padmacihnātmikā vāme'sya sakthini || 22 ||
[Analyze grammar]
vartante evamanyāśca śarīrāvayavātmikāḥ |
koṭyarbudāśca yāstvanyāstāstu romasu sarvaśaḥ || 23 ||
[Analyze grammar]
tanmūrtau saṃsthitā devyo mugdhā bhajanti taṃ patim |
sarvalāvaṇyasaundaryā''nandasaubhāgyaśevadhim || 24 ||
[Analyze grammar]
bhajante brahmavāsinyaḥ koṭyarbudakumārikāḥ |
nālamedhyaścaturdaśasahasrāṇi bhajanti tam || 25 ||
[Analyze grammar]
dīpāvalyaḥ koṭiśaśca ṣaṣṭistatkanyakāstathā |
talājā daityakanyā ca gokanyāścārcayanti tam || 26 ||
[Analyze grammar]
ārjantyādyāḥ śatasaṃkhyā bhajante taṃ pareśvaram |
kanyā krodhanikānāmnī bhajate taṃ narāyaṇam || 27 ||
[Analyze grammar]
kandarāḥ kanyakāścāpi bhajante koṭisaṃkhyakāḥ |
brahmaputrī tathā sūcī vanadevaśca lakṣakam || 28 ||
[Analyze grammar]
rākṣasīkanyakā lakṣasaṃkhyā bhajanti taṃ patim |
kaṃkatālīyajātīyāḥ paṃcaṣāścāyutaṃ tathā || 29 ||
[Analyze grammar]
brahmasaraso'psarasaḥ kanyakā devakoṭikāḥ |
aryamṇaḥ kanyakāścāpi kuberakanyakāstathā || 30 ||
[Analyze grammar]
indrakanyā yamakanyā vāyukanyāḥ sahasraśaḥ |
ṛtukanyā viśvakarmakanyāśca drumakanyakāḥ || 31 ||
[Analyze grammar]
daityadānavakanyāśca pañcasāhasrasaṃkhyakāḥ |
bhajante śrīkṛṣṇanārāyaṇaṃ taṃ parameśvaram || 32 ||
[Analyze grammar]
vasantasya tathā patnyo bhajante taṃ ca ṣoḍaśa |
pañcaśataṃ sālamālakanyakāśca bhajanti tam || 33 ||
[Analyze grammar]
nāgakanyāyutaṃ śāvadīnakanyāsahasrakam |
aindrajālikaraudryaśca kanyāḥ sahasrasaṃkhyakāḥ || 34 ||
[Analyze grammar]
ṣaṣṭikanyāḥ kiśoryaśca vidyātmikāścaturdaśa |
vahneḥ putryaḥ śravaṇānāṃ putryaḥ saṃvatsarā''tmajāḥ || 35 ||
[Analyze grammar]
vārkṣīkanyāśca khanijāstaṃ bhajanti pareśvaram |
dvesahasre kanyakāśca lakṣmaṇasya bhajanti tam || 36 ||
[Analyze grammar]
yogīśaṃ cā'saṃkhyarūpaṃ kiśoraṃ śāśvataṃ prabhum |
tasya yogena muktiścā''nandavārdhisamarjanam || 37 ||
[Analyze grammar]
sarvadā vartate yasmāttaṃ bhajanti mumukṣavaḥ |
ahaṃ taddarśanaṃ kartuṃ nityaṃ prātaḥ prayāmi ca || 38 ||
[Analyze grammar]
tasya guṇān pragāyāmi gāyatyenaṃ sarasvatī |
ityuktā nāradenaitāḥ svasārastisra eva tu || 39 ||
[Analyze grammar]
tadgatamānasāḥ satyād vimānena samāyayuḥ |
mandākinyā panthānaṃ tvanusṛtya himālayam || 40 ||
[Analyze grammar]
avateruḥ śrībadarīpatiṃ dṛṣṭvā prapūjya ca |
kurukṣetraṃ puṣkaraṃ cārbudaṃ sarasvatīṃ tathā || 41 ||
[Analyze grammar]
dṛṣṭvā catuṣṭilādriṃ ca aśvapaṭṭasarovaram |
āyayustā vimānena kṛṣṇadarśanalālasāḥ || 42 ||
[Analyze grammar]
ākāśamārgād bhāminyo dadṛśurujjvalāṃ kṣitim |
caitrasya pūrṇimāsāyaṃ candrodayakṣaṇe hi tāḥ || 43 ||
[Analyze grammar]
vyomnā tat kuṃkumavāpīkṣetraṃ sūryamivā'param |
bhrājamānaṃ vyapaśyaṃśca timiraṃ na manāgapi || 44 ||
[Analyze grammar]
tatastāstarkayāmāsuḥ kṣetraṃ tatpauruṣottamam |
sarovaraṃ ca nagaraṃ viśālaṃ dadṛśuśca tāḥ || 45 ||
[Analyze grammar]
madhye tu kānakaṃ śreṣṭhaṃ prāsādaṃ sūryavarculam |
sūryabimbamivā''tmānaṃ khyāpayantaṃ ca dadṛśuḥ || 46 ||
[Analyze grammar]
udyānāni vicitrāṇi devapuṣpamayāni ca |
devagṛhāṇi ramyāṇi ṛṣyāśramān sahasraśaḥ || 47 ||
[Analyze grammar]
divyāśca devatāścāpi dadṛśurvanadevatāḥ |
avatārāśramāṃścāpi tatheśvaragṛhāṇi ca || 48 ||
[Analyze grammar]
lomaśasyāśramaṃ divyaṃ śubhaṃ candravadujjvalam |
divyauṣadhipravitataṃ dadṛśuḥ kanyakāśritam || 49 ||
[Analyze grammar]
tīrthasetuṃ ca parito dadṛśuśca vihāyasā |
catuḥpradakṣiṇānyasya kṣetrasya saṃvidhāya tāḥ || 50 ||
[Analyze grammar]
pratarkya sūryasadṛśaṃ kṛṣṇanārāyaṇālayam |
jayaśabdena sahitāḥ puṣpāṇāṃ varṣaṇaṃ vyadhuḥ || 51 ||
[Analyze grammar]
jayaśabdastu devīnāṃ vyomno'vyāpnot samantataḥ |
śrutvā śabdān jayamiśrān lokā vyomni vyalokayan || 52 ||
[Analyze grammar]
candravatkaumudīvyāptaṃ cākṛtyā padmasannibham |
netrānandakaraṃ gandhasugandhāḍhyaṃ vimānakam || 53 ||
[Analyze grammar]
tejobhūtaṃ vicitraṃ ca raṃgānuraṃgaśobhitam |
antaḥpraviśya ca cakṣurdṛśyaṃ kanyāśritaṃ śubham || 54 ||
[Analyze grammar]
samṛddhaṃ divyavastvāḍhyaṃ vastratoraṇavardhitam |
sauvarṇakalaśairyuktaṃ triśṛṃgaṃ tryāsanānvitam || 55 ||
[Analyze grammar]
dadṛśurmānavādyāśca paramāścaryamāgatāḥ |
vimānaṃ śrīkṛṣṇanārāyaṇadevālayopari || 56 ||
[Analyze grammar]
sthiraṃ cābhūdambare ca tatra tisrastu kanyakāḥ |
śuśruvuḥ sarvato jātān nīrājanasamudbhavān || 57 ||
[Analyze grammar]
ninadānnaikasaṃghoṣān stotrottamānasaṃkhyakān |
tallīnāstāstadā jātā āpuḥ śāntiṃ parāṃ tadā || 58 ||
[Analyze grammar]
atha jñātvā śrīkṛṣṇastā bhaktā brahmasutā ratāḥ |
svayaṃ kiśorarūpaśca vimāne prādurāsa ha || 59 ||
[Analyze grammar]
divyadarśanajaṃ saukhyaṃ sparśānandaṃ parātparam |
dadau kṣaṇaṃ ca tābhyaśca saṃśleṣajaṃ mahāsukham || 60 ||
[Analyze grammar]
vimānaṃ śrīharistatrā'vatārayat nijālaye |
adṛśyo'bhūttadā yāne svarṇasaudhe gato'bhavat || 61 ||
[Analyze grammar]
kanyakāstā vimānāccā'vateruḥ kṛṣṇamandire |
candraśālopari kṣaṇaṃ tasthurvimānasannidhau || 62 ||
[Analyze grammar]
upadāstā vimānācca saṃgṛhya divyabhāsurāḥ |
candraśālopari nyadhuḥ pratīkṣantyo'bhimārgadam || 63 ||
[Analyze grammar]
kiṃkaraṃ kiṃkarīṃ cāpi jānatī cāvarohaṇam |
antaḥpraveśanārthaṃ ca pratīhārīpratīkṣakāḥ || 64 ||
[Analyze grammar]
tasthustāścandraśālāyāṃ tāvacchrīkambharāsutā |
santoṣānāmikā tūrṇaṃ sakhyā suśīlayā saha || 65 ||
[Analyze grammar]
bhrāturbhagavataḥ pratnyā'mṛtayā ca sahā''yayau |
candraśālāsthitā divyāḥ kanyāstejaḥśarīriṇīḥ || 66 ||
[Analyze grammar]
nemurvilokya ca śīghraṃ svāgataṃ jagaduḥ sukham |
āgacchata mahābhāgāḥ kṛṣṇanārāyaṇaṃ prati || 67 ||
[Analyze grammar]
mātaraṃ pitaraṃ cāpi saptamabhvāṃ virājitam |
ityuktāstāḥ suṣumṇā ca iḍā ca piṅgalā tathā || 68 ||
[Analyze grammar]
puṣpahārān candanāni karpūraṃ cā'kṣatāṃstathā |
kuṃkumaṃ gandhasārāṃśca kaisarāṇyuttamāni ca || 69 ||
[Analyze grammar]
ratnahārān ratnabhūṣā makuṭaṃ kuṇḍale tathā |
divyatāmbūlakaṃ divyaphalānyapyavalepanam || 70 ||
[Analyze grammar]
divyaṃ ca kajjalaṃ ramyaṃ tailaṃ brāhmaṃ samattamam |
saugandhikavārisārān vahniśuddhāṃśukāni ca || 71 ||
[Analyze grammar]
sadratnahīrakahārān pātrāṇi kānakāni ca |
ādarśān divyadṛśyāṃśca divyasammardacūrṇakān || 72 ||
[Analyze grammar]
divyanaivedyayogyāṃśca miṣṭabhojyānnapācitān |
amṛtān dugdhasārāṃścā'saṃkhyabījaphalāni ca || 73 ||
[Analyze grammar]
divyapeyāḍhyapātrāṇi samādāya tathā punaḥ |
divyaśayyāstaraṇāni divyadhāryāmbarāṇi ca || 74 ||
[Analyze grammar]
gṛhītvā pātrahastāstāścāvateruḥ śanaiḥ śanaiḥ |
bhavyasopānā'varohamārgairbhūmyantaraṃ ca tāḥ || 75 ||
[Analyze grammar]
santoṣā kanyakā cāgre madhye tisro'jakanyakāḥ |
pṛṣṭhe cā'pyamṛtā bhrātṛjāyā suśīlikā tataḥ || 76 ||
[Analyze grammar]
ekāṃ bhūmimavatīrya viśāle bhūmisaṃstare |
viviśuḥ saptamabhūmau yatra kṛṣṇanarāyaṇaḥ || 77 ||
[Analyze grammar]
tathā śrīkambharālakṣmīrmātā virājate satī |
mātaraṃ tāḥ sampraṇamya bālakṛṣṇaṃ praṇamya ca || 78 ||
[Analyze grammar]
divyāsaneṣu datteṣu niṣedustā yathocitam |
ābhāṣitāśca tā mātrā maṃgalaṃ kuśalaṃ prati || 79 ||
[Analyze grammar]
prayojanaṃ tathā tāsāṃ janakaṃ jananīṃ prati |
ūcuḥ paricayaṃ sarvaṃ brahmaṇastu sutā vayam || 80 ||
[Analyze grammar]
suṣumṇā ca iḍā cāpi piṃgalā nāma kanyakāḥ |
kumārikā nijabhrāturnāradasyopadeśataḥ || 81 ||
[Analyze grammar]
vijñāya śrīmatīputraṃ tvanādiparameśvaram |
kṛṣṇanārāyaṇaṃ cainaṃ kiśoraṃ kāntamacyutam || 82 ||
[Analyze grammar]
draṣṭuṃ vayaṃ samāyātā dhanyāḥ smo'syā'dya darśanāt |
adya naḥ saphalaṃ janma kaumāryaṃ saphalaṃ ca naḥ || 83 ||
[Analyze grammar]
devītvaṃ saphalaṃ cāpi mātaste'pi ca darśanāt |
ityuktvā cā'mṛtāṃ pṛṣṭvā santoṣāṃ ca suśīlikām || 84 ||
[Analyze grammar]
pūjāṃ cakruḥ keśavasya bālakṛṣṇasya sammatāḥ |
prathamaṃ kṛṣṇacaraṇau pupūjurgāṃgavāribhiḥ || 89 ||
[Analyze grammar]
nyadhurmukhe ca śirasi śrīkāntacaraṇāmṛtam |
tataścandanabindvādi bhāle cakurharestataḥ || 86 ||
[Analyze grammar]
sugandhilepanaṃ cakrurdaduḥ sugandhavāri ca |
gandhasārāndaduścāpi kajjalaṃ kuṃkumādikam || 87 ||
[Analyze grammar]
puṣpahārān ratnahārān vibhāṣā mukuṭaṃ tathā |
kaṭake kuṇḍale cāpi daduścānyavibhūtikam || 88 ||
[Analyze grammar]
ambarāṇi śayanāni phalānnapeyakāni ca |
upadāśca nyadhustasya purataścāmarādikam || 89 ||
[Analyze grammar]
naivedyāni daduścāpi miṣṭapeyāni yāni ca |
tāmbūlakaṃ daduścāpi cakrurnīrājana tataḥ || 90 ||
[Analyze grammar]
pradakṣiṇaṃ pracakruśca mālikāṃ mahatīṃ gale |
daduścāntarabhāvānāṃ jñāpayitrīṃ tu śāśvatīm || 91 ||
[Analyze grammar]
kāntaḥ kāntākṛtāṃ pūjāṃ gṛhītvā pāṇinā ca tāḥ |
pasparśa tatkarān kṛṣṇo bhāvajño bhāvi bodhayan || 92 ||
[Analyze grammar]
vihasan lokayan tāsāmānanāni muhurmuhuḥ |
tāścāti jahṛṣuḥ rādhe bālakṛṣṇāptihetunā || 93 ||
[Analyze grammar]
atha tā mātaraṃ tadvat santoṣāṃ cāmṛtāṃ tathā |
amlānāḥ puṣpamālāścārpayāmāsurgalāntare || 94 ||
[Analyze grammar]
nemustābhyo vinamrāśca bhojitā viśramīkṛtāḥ |
pāyitāḥ śāyitāścāpi saṃvāhitāśca varṣmasu || 95 ||
[Analyze grammar]
sakhībhiḥ kiṃkarībhiśca sevitā nidritāśca tāḥ |
prātarutthāya ca snātvā tvaśvapaṭṭasarovare || 96 ||
[Analyze grammar]
tīrthavidhiṃ paraṃ kṛtvā gatvā śrīlomaśāśramam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 97 ||
[Analyze grammar]
mantraṃ mālāṃ taulasīṃ ca gṛhītvā vīkṣya koṭyarbudam |
kanyakānāṃ maṇḍalaṃ ca prasannāḥ pūjyabhāvataḥ || 98 ||
[Analyze grammar]
natvā śīghraṃ punaḥ kṛṣṇakāntaṃ prati samāyayuḥ |
darśanaṃ prāpya tṛptāstāḥ kṛṣṇavaśyāḥ punaḥ punaḥ || 99 ||
[Analyze grammar]
atṛptā iva paśyanti hṛdi kṛtvā patiṃ prabhum |
śrīkṛṣṇena hṛdā cāṃgīkṛtāstāḥ svagṛhaṃ prati || 100 ||
[Analyze grammar]
gantuṃ necchāṃ yadā cakrustadā prāha narāyaṇaḥ |
punarājñāṃ piturnītvā samāyātā'tra satvaram || 101 ||
[Analyze grammar]
bhavatīnāṃ mānasāni pūrayiṣye na saṃśayaḥ |
ityuktāstā hareragre samarpya sarvavastukam || 102 ||
[Analyze grammar]
vimāna vastuśūnyaṃ ca kṛtvā gopālakṛṣṇakam |
pūjayitvā tato natvā''gṛhyā''jñāṃ bhojanottaram || 103 ||
[Analyze grammar]
prasādya śrīhariṃ kāntaṃ natvā rādhe punaḥ punaḥ |
prasādajaṃ phalaṃ puṣpaṃ prāpya vimānamāsthitāḥ || 104 ||
[Analyze grammar]
aśvapaṭṭasaro natvā natvā kuṃkumavāpikām |
kāntadevālayaṃ natvā vyomnā yānena cāmbare || 105 ||
[Analyze grammar]
tiro'bhavan kṣaṇānmuktvā jayaśabdān punaḥ punaḥ |
paṭhanācchravaṇādasya kṛṣṇasaubhāgyavān bhavet || 106 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vedhasastisraḥ putryaḥ suṣumṇeḍāpiṃgalā vimānenā''gatya prabhuṃ patiṃ matvā saṃpūjya yayurityādinirūpaṇanāmā'ṣṭacatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 48
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!