Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 43 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike bhaktakathāṃ paramapāvanīm |
tato'yaṃ nṛpatiḥ raṇaṃgamastīrthe'tra nityaśaḥ || 1 ||
[Analyze grammar]

cakāra vidhivattūrdhvadaihikaṃ śrāddhatarpaṇam |
bhojayāmāsa viprāṃśca sādhūn sādhvīśca kanyakāḥ || 2 ||
[Analyze grammar]

bālān ṛṣīṃśca devāṃśca bhikṣukān kiṃkarāṃstathā |
dadau dānāni bahudhā svarṇarūpyāṇi bhāvataḥ || 3 ||
[Analyze grammar]

jagrāha lomaśānmantraṃ vaiṣṇavaṃ paramaṃ drutam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 4 ||
[Analyze grammar]

vrataṃ cakāra vidhivat tīrthavidhiṃ cakāra ha |
jagrāha tulasīmālāṃ pratimāṃ pārameśvarīm || 5 ||
[Analyze grammar]

bheje kṛṣṇaṃ bālakṛṣṇaṃ lomaśasyā''śrame tataḥ |
uvāsa paramaprītyā viprabhṛtyādibhiḥ saha || 6 ||
[Analyze grammar]

samāgamaṃ ca sādhūnāṃ karotyeva divāniśam |
saṃsmṛtya pūrvajāṃstatra yajñaṃ kartumiyeṣa ca || 7 ||
[Analyze grammar]

śrīrādhikovāca |
ko'yaṃ rājā kasya vaṃśe'bhavat ke tasya pūrvajāḥ |
kathaṃ yajñaṃ cakārā'sau kadā kutra vadātra me || 8 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
candraputro'bhavadṛkṣo'rbudāyurdharmayogavit |
tasya putraḥ saṃvaraṇo babhūva sārvabhaumapaḥ || 9 ||
[Analyze grammar]

sūryaputrīṃ sa tapatīṃ samudvāha sukanyakām |
tābhyāṃ kālāntare jātaḥ kururājā virāgavān || 10 ||
[Analyze grammar]

pitṛrājyaṃ tvagrajebhyo pitrā dattamato hyayam |
svabhāgaṃ prāpya ca dvaitavane gatvā kṛṣiṃ śubhām || 11 ||
[Analyze grammar]

cakāra paramāṃ śreṣṭhāṃ brahmadṛṣṭyā halena vai |
viṣṇuṃ sākṣāt kratau kṛtvā mokṣalokaṃ jagāma ha || 12 ||
[Analyze grammar]

kuroḥ kaniṣṭho bhrātā yaḥ kanthādharā'bhidhaḥ śubhaḥ |
saṃvaraṇasutaḥ so'pi dāyabhāgaṃ surāṣṭrakam || 13 ||
[Analyze grammar]

āptavān khaṇḍarājyaṃ vai jīvanārthakamātram |
siṃhāraṇye koṭinārapattane samuvāsa saḥ || 14 ||
[Analyze grammar]

evaṃ so'pi candravaṃśastasya putro raṇaṃgamaḥ |
sasmāra pūrvajānaśvapaṭṭasarasi tairthikaḥ || 15 ||
[Analyze grammar]

brahmāṇaṃ ca marīciṃ kaśyapaṃ candraṃ ca ṛkṣakam |
saṃvaraṇaṃ ca kanthādhraṃ tilavārbhiratarpayat || 16 ||
[Analyze grammar]

sāvitrīṃ ca kalāṃ cāpyaditiṃ tathā ca rohiṇīm |
ghaṭikāṃ tapatīṃ hikkāṃ tilādbhiḥ samatarpayat || 17 ||
[Analyze grammar]

aśvapaṭṭasaraḥpārśve paścime bhūstare kratum |
kartuṃ ceyeṣa nṛpatiḥ raṇaṃgamo'tidhārmikaḥ || 18 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya ṣaṣṭhavarṣake |
cāturmāsye vaiṣṇavaṃ sa mahāyāgaṃ cikīrṣati || 19 ||
[Analyze grammar]

nijarājyāttu sāmagrīrānayāmāsa satvaram |
kuśān sampādyāmāsa samidhaśca pṛthagvidhān || 20 ||
[Analyze grammar]

maṇḍapāgryaṃ maṇḍapāṃśca racayāmāsa śobhanān |
parṇaśālā vāsayogyāḥ kārayāmāsa śilpibhiḥ || 21 ||
[Analyze grammar]

kuṇḍaṃ kuṇḍān vedikāśca paṭṭikā āsanāni ca |
yajñapātrāṇyuttamānyaudumbaraṃ pātramuttamam || 22 ||
[Analyze grammar]

kauśeyāni suvastrāṇi kārayāmāsa satvaram |
rasaśālāḥ pākaśālā bhojyaśālā drumādiṣu || 23 ||
[Analyze grammar]

klṛptayāmāsa subhagāḥ peyaśālāḥ prapādikāḥ |
gauśālā hayaśālāśca patnīśālā vratasthalīḥ || 24 ||
[Analyze grammar]

kārayāmāsa vidhinā tvānayāmāsa cākṣatān |
godhūmakān yavān vrīhīn tilān phalāni śarkarāḥ || 25 ||
[Analyze grammar]

havyadravyāṇi sarvāṇi raṅgadravyāṇi yāni ca |
pūjādravyāṇyuttamāni dakṣiṇā bhūyasīstathā || 26 ||
[Analyze grammar]

japajāpyopakaraṇānyakhilānyambarāṇi ca |
kalaśān raṅgapaṭakān patrāṇi pañcadhā tathā || 27 ||
[Analyze grammar]

ghṛtapātrāṇi ca caruṃ devānāṃ sthāpanāni ca |
kārayāmāsa vidhinā svastivācyāni maṃgalam || 28 ||
[Analyze grammar]

nāndīśrāddhaṃ ca saṃskārān śuddhiṃ prokṣaṇakādikam |
śatamaṣṭottaraṃ cātha sahasraṃ brāhmaṇāstathā || 29 ||
[Analyze grammar]

yājñeyāḥ samatiṣṭhanta brahmādyāścāpare tathā |
hotodgātā pratyudgātā sāmajñā yantravedinaḥ || 30 ||
[Analyze grammar]

āhartā pratihartā ca yajamānāśca jāpakāḥ |
pāṭhakā brahmacintāśca guṇakāryakarāstathā || 31 ||
[Analyze grammar]

mṛgaśṛṃgādiyuktāśca nyadīṣan maṇḍapeṣu ca |
prāvartata kratukāryaṃ vahnirnyadhāyi havyabhuk || 32 ||
[Analyze grammar]

viṣṇurnārāyaṇaḥ kṛṣṇanārāyaṇaḥ pareśvaraḥ |
caturviṃśatyavatāraiḥ sahitaḥ pūjitaḥ puraḥ || 33 ||
[Analyze grammar]

brahma muktā rādhikādyā muktānyo viṣṇuyoṣitaḥ |
pārvatī ca prabhā lakṣmīḥ śrīḥ satī kamalādikāḥ || 34 ||
[Analyze grammar]

haṃsā paramahaṃsā ca saguṇā mañjulā priyāḥ |
pūjitāḥ mātaraścāpi śaṃbhurdevā gaṇādhipaḥ || 35 ||
[Analyze grammar]

brahmacarāḥ ṛṣayo'nye pārṣadāḥ śaktayastathā |
paṭṭakanyāśca durgādyā grahā devāśca kṣetrapāḥ || 36 ||
[Analyze grammar]

dikpālā lokapālāśca siddhayo yoginīgaṇaḥ |
sāttvikāḥ pitṛvargāśca sthāpitā devamaṇḍale || 37 ||
[Analyze grammar]

brahmasṛṣṭirīśasṛṣṭirjīvasṛṣṭirvarīyasī |
maṇḍape pūjitā tatra yajñabhāgārthinī ca yā || 38 ||
[Analyze grammar]

rājasāstāmasāścāpi devakiṃkaravādinaḥ |
pūjitā lomaśenā'tra viṣṇuyajñe mahotsave || 39 ||
[Analyze grammar]

raṇaṃgamo yajamāno gururvai lomaśo muniḥ |
anādiśrīkṛṣṇanārāyaṇo yajñāgryadevatā || 40 ||
[Analyze grammar]

sarvaṃ tatra susampannaṃ cāturmāsye'nvahaṃ kratau |
vidhivannityamevaitadādyantaṃ karma puṣkalam || 41 ||
[Analyze grammar]

āṣāḍhe tu samāraṃbhaḥ kārtike'sya samāpanam |
nityaṃ ca havanaṃ tatrā'yutavipraprabhojanam || 42 ||
[Analyze grammar]

anyeṣāṃ naiva pāro'sti koṭikanyādibhojanam |
koṭibālādibhojyāni vastradānāni nityaśaḥ || 43 ||
[Analyze grammar]

ghṛtakulyā dadhikulyāḥ payaḥkulyāḥ sahasraśaḥ |
rasakulyā madhukulyā madhuparkādivaibhavāḥ || 44 ||
[Analyze grammar]

miṣṭapānāni miṣṭānnottamānyagaṇitānyapi |
dīyante bhojane tatra tṛptā bhavanti dehinaḥ || 45 ||
[Analyze grammar]

vahnirnityaṃ mūrtimān svakarābhyāṃ grasate haviḥ |
svayaṃprakāśo bhagavān juhoti ghṛtadhārayā || 46 ||
[Analyze grammar]

kṛṣṇanārāyaṇo vahnirgṛhṇāti mukhapaṃkaje |
yajñātmānaḥ parāṃ tṛptiṃ prāpnuvanti kratūttame || 47 ||
[Analyze grammar]

koṭidānāni dīyante raṇaṃgamena nityaśaḥ |
evaṃ nityaṃ jāyamāne yajñe trailokyavāsinaḥ || 48 ||
[Analyze grammar]

darśanārthaṃ havanārthaṃ samāyānti viyanti ca |
nityaṃ sahasrakamalaiḥ pūjayanti surā harim || 49 ||
[Analyze grammar]

yatra sā kambharā lakṣmīstathā gopālakṛṣṇakaḥ |
virājete ca janakau pūjopakaraṇapradau || 50 ||
[Analyze grammar]

yajñadravyapradau cāpi tatra kā nyūnatā khalu |
patnīvrato maharṣiśca sarvādhyakṣo'tra vartate || 51 ||
[Analyze grammar]

tatra kā nyūnatā sarvasatkāre pānabhojanaiḥ |
ityevaṃ rādhike yajñaḥ prāvartata dine dine || 52 ||
[Analyze grammar]

vṛṣṭiḥ prajāyate nityaṃ modante sasyajātayaḥ |
kanthādharanimittena kṛto yajñaḥ sutena vai || 53 ||
[Analyze grammar]

kanthāṃ vinā sarvamadād dāne raṇaṃgamaḥ sutaḥ |
kṛṣṇastuṣyatu pratyakṣaścetyuktvā'dāt supātrake || 54 ||
[Analyze grammar]

devāḥ svargāt samāgatya ghrātvā dhūmān ghṛtasya vai |
śukarūpāścābruvaṃśca divyavāṇyā parasparam || 55 ||
[Analyze grammar]

dhanyo raṇaṃgamo loke dhanyaḥ kanthādharo'pi ca |
dhanyaścandrādayo vṛddhā yadvaṃśe yajñavistaraḥ || 56 ||
[Analyze grammar]

yatkratau viṃśatitamo'kṣaro lupto'nunāsikaḥ |
sarvaṃ pradīyate yatra kanthāṃ kaupīnamantarā || 57 ||
[Analyze grammar]

kṣudhā devī yatra yajñe parājayaṃ gatā'sti vai |
tṛptirvijayate cātra dhanyo vai lomaśo muniḥ || 58 ||
[Analyze grammar]

dhanyaḥ patnīvrato vipro dhanyaḥ svayaṃprakāśakaḥ |
anādiśrīkṛṣṇanārāyaṇo yeṣāṃ sahāyakṛt || 59 ||
[Analyze grammar]

cāturmāsye sadā devā vastavyaṃ tvatra sarvathā |
gamanāgamane nityaṃ vṛthā yatno na ceṣyate || 60 ||
[Analyze grammar]

durlabhaṃ puṇyatīrthaṃ durlabhā satsaṃgatistathā |
durlabhaṃ cā'rhaṇaṃ nityaṃ durlabhaṃ śaraṇaṃ hareḥ || 61 ||
[Analyze grammar]

durlabhā puṇyakīrtiśca durlabhaśca kathāśravaḥ |
durlabhaṃ priyamitrāṇāṃ nityamevā'nudarśanam || 62 ||
[Analyze grammar]

durlabhā śrīharerbhaktirdurlabhaṃ caraṇāmṛtam |
durlabhaṃ tatprasādasya nityamevā'śanaṃ tathā || 63 ||
[Analyze grammar]

durlabhaṃ sulabhaṃ sarvaṃ dhanyā kuṃkumavāpikā |
dhanyaṃ tvaśvasarastīrthaṃ yatra yajñaḥ pravartate || 64 ||
[Analyze grammar]

trailokyatṛptido devāḥ sākṣācchrīpatisannidhau |
nedṛg brahmasaraścāpi nedṛgvai puṣkaraṃ saraḥ || 65 ||
[Analyze grammar]

saraśca mānasaṃ nedṛṅ nedṛṅ nārāyaṇaṃ saraḥ |
nedṛṅa pampāsaraścāpi na yatra parameśvaraḥ || 66 ||
[Analyze grammar]

atra vṛkṣāśca vallyaśca muktāḥ sarve vasanti hi |
stambā gulmāstṛṇātmānaḥ sarve muktā vasanti hi || 67 ||
[Analyze grammar]

paśavaḥ pakṣiṇo vāricarāḥ pataṃgajātayaḥ |
pārthivāḥ kīṭamaśakāḥ sarve muktā vasanti vai || 68 ||
[Analyze grammar]

dhanyaṃ rajo'sya deśasya yatsparśaḥ pāpanāśanaḥ |
dhanyaṃ jalaṃ ca saraso yadbindurmokṣadāyakaḥ || 69 ||
[Analyze grammar]

vayaṃ yajñabhujo dhanyā yeṣāṃ lābho'yamuttamaḥ |
raṇaṃgamo'yaṃ dhanyaśca devadeho bhavatvayam || 70 ||
[Analyze grammar]

devasiddhiyutaścāstu devasmṛddhibharo'stu ca |
devo devagatimāṃśca bhavatvayaṃ raṇaṃgamaḥ || 71 ||
[Analyze grammar]

ityāśīrbhiryojito'yaṃ raṇaṃgamo hi bhaktarāṭ |
tāvat smṛddhaṃ divyayānaṃ smṛddhaṃ tadarthamāgatam || 72 ||
[Analyze grammar]

kāmadaṃ kalpalatikāyuktamānandasaṃbhṛtam |
saṃsthitaṃ nityasevāyāmindrārpitaṃ sasārathi || 73 ||
[Analyze grammar]

dāsadāsībhṛtyayuktaṃ bhojyā'mṛtahradā'nvitam |
saprakāśaṃ sarvaśayyābhogyavastusamanvitam || 74 ||
[Analyze grammar]

evaṃ raṇaṃgamo rājā devānāṃ suprasādataḥ |
prāpyā'kṣayaṃ vimānaṃ tvakṣayavastupradaṃ sadā || 75 ||
[Analyze grammar]

dadau dānāni saṃkalpya nityaṃ koṭyarbudāni ca |
āhūya viśvakarmāṇaṃ śambaraṃ ca mayaṃ tathā || 76 ||
[Analyze grammar]

kārayāmāsa tattīrthe tvaśvapaṭṭasarontike |
parito devavāsanāmayutaṃ sāptabhaumakam || 77 ||
[Analyze grammar]

svargavacchobhayāmāsa devānasthāpayattathā |
pūjanārthaṃ ca viprebhyo gṛhadānāni vai dadau || 78 ||
[Analyze grammar]

kalpavallīṃ ca pratyekabrāhmaṇāya dadau tadā |
sarvaṃ phalati vallyāṃ ca bhogyamiṣṭaṃ ca nityaśaḥ || 79 ||
[Analyze grammar]

na kṣetrasya na sasyānāṃ gavāṃ nāpi prayojanam |
dhānyārthaṃ ca kaṇārthaṃ ca vasārthaṃ ca tadā'tra vai || 80 ||
[Analyze grammar]

alparājyo'pi rājā'sau cāndrīṃ kāntiṃ sunirmalām |
kīrtiṃ cāpyabhajalloke sārvabhaumādikāṃ tadā || 81 ||
[Analyze grammar]

rādhike mama bhaktasya nā'pūrṇaṃ vidyate kvacit |
mahyaṃ dadāti sarvasvaṃ tasmai sarvaṃ dadāmyaham || 82 ||
[Analyze grammar]

evaṃ yajñe jāyamāne devālayā'yuteṣu ca |
jāyamāneṣu ca tato raṇaṃgamo divaṃgamaḥ || 83 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya saptame śubhe |
āgate vatsare'ṣṭamyāṃ harerjanmotsavaṃ vyadhāt || 84 ||
[Analyze grammar]

tatra ratnāsane'nādikṛṣṇanārāyaṇaṃ prabhum |
upāveśayā'rcayat tu naikadivyopadādibhiḥ || 85 ||
[Analyze grammar]

brāhmaṇān bhojayāmāsa lakṣaśo bālakānapi |
surān saṃpūjayāmāsa gāpayāmāsa gītikāḥ || 86 ||
[Analyze grammar]

maṃgalāni vividhāni kārayāmāsa bhāvataḥ |
sādhūnṛṣīn satīḥ sādhvīḥ pūjayāmāsa vai nṛpaḥ || 87 ||
[Analyze grammar]

dānāni dāpayāmāsa svarṇarūpyakahīrakān |
vastrabhūṣāgomahiṣīrgajāśvarathakiṃkarān || 88 ||
[Analyze grammar]

atha rātrau kathāṃ ramyāṃ vācayāmāsa lomaśaḥ |
lakṣmīnārāyaṇasaṃhitāyā dvitīyakhaṇḍagām || 89 ||
[Analyze grammar]

kathānte koṭikanyābhiḥ kṛtaṃ kāntasya pūjanam |
niśāyāṃ rāsaramaṇaṃ koṭirūpairhariḥ svayam || 90 ||
[Analyze grammar]

kāntābhiḥ koṭibhiḥ sākaṃ cakāra parameśvaraḥ |
sthalapadmavāṭikāyāṃ vistṛtāyāṃ hariḥ svayam || 91 ||
[Analyze grammar]

parihāraṃ cakārā'tha sukhayitvā sakhīgaṇān |
prātaryajñe havanaṃ ca rājā cakāra nityavat || 92 ||
[Analyze grammar]

āgatānāṃ ca devānāṃ janmotsavajuṣāṃ nṛpaḥ |
sevāṃ cakāra bahudhā visarjanaṃ cakāra ca || 93 ||
[Analyze grammar]

kārtikyāṃ pūrṇimāyāṃ ca yajñahomottaraṃ nṛpaḥ |
parihāraṃ cakārā'sya kratordadau ca dakṣiṇāḥ || 94 ||
[Analyze grammar]

ratnahīrakamāṇikyasvarṇaraupyavibhūṣaṇam |
vastrānnayānavāhādīn dadau dānānyanekaśaḥ || 95 ||
[Analyze grammar]

avabhṛthaṃ cakārā'sau saharṣibhiḥ sarovare |
avatārāstathā muktā muktānya īśvarāstathā || 96 ||
[Analyze grammar]

devāśca pitaro martyāḥ sarve sthāvarajaṅgamāḥ |
yajñānte prayayurnaijaṃ naijamālayamutsukāḥ || 97 ||
[Analyze grammar]

rājā'nādikṛṣṇanārāyaṇaṃ bhajan sanātanam |
viprairbhṛtyaiśca sahito divyayānasthito'bhavat || 98 ||
[Analyze grammar]

ṛṣīn kṛṣṇaṃ pitaraṃ mātaraṃ devān surālayān |
tīrthāni vṛkṣavallīśca praṇamya prayayau gṛham || 99 ||
[Analyze grammar]

koṭīnārākhyanagaraṃ prajābhirabhivanditaḥ |
viveśa nagaraṃ naijaṃ viśaśrāma nijālaye || 100 ||
[Analyze grammar]

atha yakṣaścitramālābhidhaḥ śuśrāva taṃ nṛpam |
pratāpinaṃ mahābhaktaṃ kīrtimantaṃ suyauvanam || 101 ||
[Analyze grammar]

ājagāma ca saurāṣṭraṃ cāśvapaṭṭasarovaram |
dadarśa bhūpatiyajñabhūmiṃ prāsādavaibhavān || 102 ||
[Analyze grammar]

nṛpeṇa kāritān jñātvā jñātvā māhātmyamuttamam |
kṛtamālāṃ nijakanyāṃ dātuṃ yayau raṇaṃgamam || 103 ||
[Analyze grammar]

raṇaṃgamena ca kalpavallyā navīkṛtaṃ puram |
nagaraṃ devanagaraṃ dadarśa yakṣapuṅgavaḥ || 104 ||
[Analyze grammar]

avātarad vimānācca rājño nivāsamambarāt |
kanyāṃ dāsīstathā dāsān dadau raṇaṃgamāya saḥ || 105 ||
[Analyze grammar]

rājā vivāhavidhinā pāṇigrahaṃ cakāra ha |
jāmātā yakṣavaryasya devavad rājate bhuvi || 106 ||
[Analyze grammar]

yakṣaḥ putrīṃ pradāyaiva yayau kauberapattanam |
rādhike jāyate śrotā vaktā'sya bhuktimuktibhāk || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne raṇaṃgamakṛtayaśaḥ prabhoḥ saptamo janmotsavaḥ yakṣakanyayā raṇaṃgamavivāho vimānādilābhaścetyādinirūpaṇanāmā tricatvāriṃśo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 43

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: