Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 44 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike paścād rājā siddhisamāśritaḥ |
pattanaṃ racayāmāsa somavelāhvayaṃ mahat || 1 ||
[Analyze grammar]

yatra sauvarṇasaudhāṃśca daśasahasrasaṃkhyakān |
raupyasaudhāṃstāvataśca maṇisaudhān sahasraśaḥ || 2 ||
[Analyze grammar]

udyānāni vicitrāṇi vāṭikāḥ padmasārasīḥ |
kārayāmāsa bahudhā vāsayāmāsa devatāḥ || 3 ||
[Analyze grammar]

kalpavallīṃ dadau tatra pratyeke cālaye tataḥ |
yakṣān kiṃpuruṣān bandīn cāraṇān bhūsurāṃstathā || 4 ||
[Analyze grammar]

mānavān vāsayāmāsa koṭiśo devasadṛśān |
evaṃ kṛtvā somavelābhidhaṃ dvādaśagopuram || 5 ||
[Analyze grammar]

nagaraṃ paścime bhāge somatīrthānmanoharam |
tataḥ śrīsomanāthasya sauvarṇaṃ mandiraṃ punaḥ || 6 ||
[Analyze grammar]

kārayāmāsa jīrṇaṃ cottārya vai nūtanaṃ mahat |
sahasrahastocchrāyaṃ ca sāptabhaumaṃ ca gopuram || 7 ||
[Analyze grammar]

pañcāśaddhastavistāraṃ śikharaṃ parvatopamam |
tatra devaḥ somanātho vyomastho rājate'śritaḥ || 8 ||
[Analyze grammar]

suvarṇaśṛṃkhalābodhyo ghaṇṭo yatra virājate |
daśayojanasaṃśrāvaḥ śatabhāragurutvavān || 9 ||
[Analyze grammar]

śatamānavasaṃbodhyo yantramātreṇa śabditaḥ |
yasya śikharakalaśaḥ sauvarṇaḥ saptabhāgavān || 10 ||
[Analyze grammar]

pañcāśaddhastakocchrāyaḥ sūryasannibhabhāsuraḥ |
pañcāśaddhastakadhvajo daṇḍo'sya śatahastakaḥ || 11 ||
[Analyze grammar]

yatrā'bhrāṇi pratiṣṭhanti cāturmāsye nirantaram |
yatra sthito manuṣyaśca haṃsavat pravilokyate || 12 ||
[Analyze grammar]

tatra bhogān brāhmaṇāṃśca yojayāmāsa pūjane |
viśeṣataśca rājā'sāvannasatraṃ babandha ha || 13 ||
[Analyze grammar]

yatrā'yutaṃ ca nārīṇāṃ narāṇāmayutaṃ tathā |
pañcāyutāni bālānāṃ bālikānāṃ tathaiva ca || 14 ||
[Analyze grammar]

bhuñjate miṣṭamiśrāṇi ghṛtānnāni ca nityaśaḥ |
evaṃ raṇegamo rājā yajñapuṇyaprabhāvataḥ || 15 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasyopāstivaibhavāt |
lokapāla ivāsīdvai pṛthvyāṃ vimānago'bhavat || 16 ||
[Analyze grammar]

athāyaṃ pauṣapūrṇāyāṃ yayau vai dakṣiṇāṃ diśam |
pāresamudraṃ yānena vaihāyasā pravīkṣitum || 17 ||
[Analyze grammar]

dakṣiṇaṃ tu dhruvaṃ draṣṭuṃ yayau cāgre mahābalaḥ |
bhojyapānaṃ dāsavargaṃ veṣaṃ kalpalatāṃ tathā || 18 ||
[Analyze grammar]

sādhanāni saha nītvā yayau vimānago'mbare |
saurāṣṭrād dakṣiṇaṃ deśaṃ siṃhāraṇyaṃ vilokya ca || 19 ||
[Analyze grammar]

śatayojanakaṃ deśaṃ krāntvā cāgre yayau nṛpaḥ |
samudraṃ ca dadarśā'sau dakṣiṇāṃ diśamāśritam || 20 ||
[Analyze grammar]

tatra dadarśa ca lākṣādīpadvīpaṃ suśobhanam |
tataścāgre yayau vyomnā māladvīpaṃ dadarśa saḥ || 21 ||
[Analyze grammar]

taṃ dṛṣṭvā prayayau vyomnā sveṣṭadvīpaṃ dadarśa saḥ |
taṃ vilokyā'bhitaḥ paścānmuraśeṣābhidhaṃ śubham || 22 ||
[Analyze grammar]

dvīpaṃ cālokayāmāsa yatrā'bhavanmurā'suraḥ |
sa ca yoddhuṃ samāyāto vyomnā raṇaṃgamena vai || 23 ||
[Analyze grammar]

kalpavallyā samutpādya vāruṇaṃ pāśamulbaṇam |
rājñā cā''baddhya ca daityaḥ prakṣiptaḥ sāgare tadā || 24 ||
[Analyze grammar]

yathākañcit prāṇena sahitaḥ svālayaṃ yayau |
atha rājā yayau cāgre dvīpe kurujaṭaṃ tadā || 25 ||
[Analyze grammar]

dadarśa paritastatra jaṭāyūmānavān tataḥ |
yayāvagre vimānena dadarśā''ntarabījakam || 26 ||
[Analyze grammar]

dvīpaṃ śītamayaṃ yatra makarāsyā hi mānavāḥ |
prāyaśo jalavāsāśca rājñā tenāvalokitāḥ || 27 ||
[Analyze grammar]

tato yayau vimānena vaihāyasena dakṣiṇām |
diśaṃ tatra dadarśā'yaṃ pṛthvīṃ śvetāṃ suvartulām || 28 ||
[Analyze grammar]

apkarakāṃ saśaivālāṃ rūpavacca prabhānvitām |
yatra cāpomayībhūśca dehinaḥ śvetabhāsvarāḥ || 29 ||
[Analyze grammar]

apkarakādanāḥ sarve jale śailanivāsinaḥ |
narā nāryo jhaṣākārā jalapāṃśusahāḥ sadā || 30 ||
[Analyze grammar]

pibantaśca jalaṃ śītaṃ khādanto jalaśarkarām |
śaivālaṃ jalapākāṃśca bhuñjanto nirvahanti te || 31 ||
[Analyze grammar]

gṛhāṇi jalapāṣāṇaiḥ kṛtānyatra vasanti ca |
śītacandrasamābhāsā jalotthā'mṛtabhojanāḥ || 32 ||
[Analyze grammar]

evaṃvidhān janān paśyan dadarśa dakṣiṇaṃ dhruvam |
prathamaṃ kārakīṃ bhūmi tato draṣṭuṃ vyavartata || 33 ||
[Analyze grammar]

vimānasthena rājñā sā vartulā vīkṣitā kṣitiḥ |
jalarūpyamayī sarvā vṛkṣahīnā vasundharā || 34 ||
[Analyze grammar]

yatra meghāḥ sadā santi sūryatāpo na vidyate |
sāmudraprastarāḥ santi dhātavaḥ karakāmayāḥ || 35 ||
[Analyze grammar]

rasaścāmṛtamiṣṭo vai jalīyaḥ karakodbhavaḥ |
jalaṃ śaivālapuṭikā jalapatrāṇi vallayaḥ || 36 ||
[Analyze grammar]

śvetavarṇāḥ śvetaphalācandrakhaṇḍanibhāśca tāḥ |
jalaśākāni bhojyāni jalapāṣāṇajā gṛhāḥ || 37 ||
[Analyze grammar]

sāmudrakṣārakarakā jalānāṃ miṣṭaśarkarāḥ |
jalapāṣāṇakandāśca bhojyāstanmānavaiḥ sukhaiḥ || 38 ||
[Analyze grammar]

etat sarvaṃ vilokyaiva vāruṇaṃ bhavanaṃ tathā |
dakṣiṇadhruvagolasya madhyabindvāśrayaṃ sthalam || 39 ||
[Analyze grammar]

vilokya punarāyācca rājā raṇaṃgamastaṭam |
tatra kampapradeśaṃ ca tataḥ kaṭisaraṃ puraḥ || 40 ||
[Analyze grammar]

vilokya sarvataḥ paścād rājasaṃ ca pradeśakam |
dadarśa cāgrato gatvā deśaṃ tu kanyakālayam || 41 ||
[Analyze grammar]

tataścāgre dadarśā'sau kāṇākṣaṃ supradeśakam |
tato'pyagre dadarśā'yaṃ sagrīvaṃ deśamuttamam || 42 ||
[Analyze grammar]

adrighnaṃ ca tato deśaṃ dadarśa jalaśailajam |
yātadeśaṃ ca vīkṣāripradeśaṃ sa dadarśa ha || 43 ||
[Analyze grammar]

grīṣmaśūnyakadeśaṃ ca kusthadeśaṃ tataḥ param |
dhruvabinduṃ vilokyaiva dadarśā'ntārkivartulam || 44 ||
[Analyze grammar]

evaṃ bhūgṛhyadeśaṃ taṃ śītamātrakṛtāspadam |
śītalaṃ saṃvilokyaiva tasmād yāvannivartate || 45 ||
[Analyze grammar]

tāvad bhūtalagarbhācca śvetaparvatasadṛśaḥ |
pumān kaścit samāyāto rādhike vyomamārgagaḥ || 46 ||
[Analyze grammar]

anantavīryo brahmāṇḍodaravāsaḥ kuṭumbavān |
śvetavarṇaḥ śvetavastraḥ śvetatejaprabhānvitaḥ || 47 ||
[Analyze grammar]

śvetaśmaśruḥ śvetarasaḥ śvetaśailagadāyutaḥ |
yanmastake'lagan meghāḥ pādayoḥ śvetaparvatāḥ || 48 ||
[Analyze grammar]

yatkaṭyāṃ śvetaśaivālā yanmukhe stanayitnavaḥ |
yacchabdo dakṣiṇadhruvamabhivyāpya pravartate || 49 ||
[Analyze grammar]

vidyudvegā gatiryasya śvāsaḥ samudrakampanaḥ |
aṭṭahāsaṃ diśāmanteṣvabhivyāpya nivartate || 50 ||
[Analyze grammar]

raṇaṃgamaśca taṃ dṛṣṭvā bhayaṃ cāvāpa vai kṣaṇam |
tāvatsa śuklapuruṣaścā''juhāva raṇaṃgamam || 51 ||
[Analyze grammar]

ehyehi divyadeva tvaṃ vaihāyasavihārakṛt |
kiṃ te bhayaṃ nu matto'sti kalpavallīśritasya vai || 52 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo yasya hṛdi sthitaḥ |
tādṛśastvaṃ mahābhakto balavān rājase bhuvi || 53 ||
[Analyze grammar]

dhanyo'si rājanparameśvarāśraya |
stvaṃbhautiko'pīśvaranāthadṛṣṭitaḥ |
virājase devavadīśvaraḥ svayaṃ |
pāraṃgatastvaṃ bhavasāgarasya yat || 54 ||
[Analyze grammar]

āgaccha maddhāma punīhi māmakaṃ |
gṛhaṃ sadā bhūmisugarbhavāsitam |
mayā sadā''rādhyata eva yastvayā |
raṇaṃgamā''rādhyata īśvareśvaraḥ || 55 ||
[Analyze grammar]

ahaṃ hi śeṣasya suvaṃśajo jano |
vasāmi garbhe'tra hi lakṣmaṇābhidhaḥ |
anādinārāyaṇakṛṣṇabālakaṃ |
bhajāmi nityaṃ sasamastabāndhavaḥ || 56 ||
[Analyze grammar]

gṛhāṇa satkāramanuttamaṃ mayā |
kṛtaṃ tathā cārpaya darśanaṃ tava |
nivedayiṣye'rcanayogyakopadā |
stābālakṛṣṇāya ca dātumarhasi || 57 ||
[Analyze grammar]

namo namaste mama nāthabhakta namo namaste paramātmavedin |
namo namaste parameśabhakta mahākratukṛd bhavate namo'stu || 58 ||
[Analyze grammar]

ityevaṃ rādhike tena lakṣmaṇena susatkṛtaḥ |
vāgbhirviśvāsamāpanno raṇaṃgamaḥ sthiro'bhavat || 59 ||
[Analyze grammar]

tāvacchrīlakṣmaṇastatra rūpaṃ kṛtvā tu mānavam |
saumyaṃ surūpaṃ bhaktasya viśvāsyaṃ tilakānvitam || 60 ||
[Analyze grammar]

vaiṣṇavaṃ tulasīyuktaṃ gṛṇantaṃ kṛṣṇanāma ca |
nanāma parayā prītyā raṇaṃgamo'tibhāvataḥ || 61 ||
[Analyze grammar]

lakṣmaṇaścāha paśyātra viśvāsārthaṃ ca me hṛdi |
anādiśrīkṛṣṇanārāyaṇo virājate prabhuḥ || 62 ||
[Analyze grammar]

raṇaṃgamo dadarśā'sya hṛdaye parameśvaram |
anādiśrīkṛṣṇanārāyaṇaṃ cāśvasaraḥsthitam || 63 ||
[Analyze grammar]

rādhāpatiṃ prabheśaṃ pāravatīśaṃ sumañjulam |
lakṣmīśaṃ haṃsanāthaṃ ca śrīmadgopālanandanam || 64 ||
[Analyze grammar]

saguṇeśaṃ kambharālālitaṃ bhaktavinodakam |
divyakaṭakamukuṭormikāhāravibhūṣitam || 65 ||
[Analyze grammar]

koṭikandarpaśobhādhirūparūpānurūpitam |
ujjvalaṃ mandahāsyasthaṃ paśyantaṃ tu raṇaṃgamam || 66 ||
[Analyze grammar]

evaṃvidhaṃ taddhṛdaye vilokya sveṣṭamādhavam |
raṇaṃgamo mahābhakto viśvāsamagamatpunaḥ || 67 ||
[Analyze grammar]

tataḥ sa lakṣmaṇaṃ nāgaṃ naramānavarūpiṇam |
vimāne hastamādāyā''rohayāmāsa satvaram || 68 ||
[Analyze grammar]

tena darśitamārgeṇa vimānaṃ vāhitaṃ nijam |
prāptaṃ pṛthvīguptabinduṃ jalapāṣāṇabhūgatam || 69 ||
[Analyze grammar]

dakṣiṇadhruvagolasya mukhasya sannidhau mahat |
vivaraṃ tatra cāyātaṃ bhūgarbhaṃ gantumeva ca || 70 ||
[Analyze grammar]

vartulaṃ yojanamānaṃ śvetanāgaiḥ surakṣitam |
śītapāṣāṇasopānaṃ śītaprākārarakṣitam || 71 ||
[Analyze grammar]

lakṣmaṇā''diṣṭamārgeṇa vimānaṃ vivarāntare |
viveśa kṣaṇato yatra jayaśabdāstadā'bhavan || 72 ||
[Analyze grammar]

dvārapānāṃ mahāśabdairbhūgarbhe cāntarāmbare |
vidyunmaṇiprakāśānāṃ candraprabhāsamujjvale || 73 ||
[Analyze grammar]

kanyābhirvardhitaṃ lājaiḥ pūjitaṃ puṣparatnakaiḥ |
vimānaṃ cāntare deśe gatvā pṛthvyāmavātarat || 74 ||
[Analyze grammar]

tatra vai pṛthivī ramyā śvetā kṛṣṇā ca pāṇḍurā |
oṣadhayaśca vividhā drumāḥ phalasuśobhitāḥ || 75 ||
[Analyze grammar]

sasyānāṃ smṛddhayaścāpi svarṇavarṇā vilokitāḥ |
nadyo nadā vāṭikāśca dīrghikā jalapūritāḥ || 76 ||
[Analyze grammar]

amṛtaiḥ saṃbhṛtāḥ kūpā raṇaṃgamena lokitāḥ |
gāvaḥ śvetāḥ pāṇḍurāśca sapakṣā vyomagāstathā || 77 ||
[Analyze grammar]

kāmarūpadharāścānye paśavo dugdhadāstadā |
vilokitā narā nāryaḥ sarve bhūṣāvibhūṣitāḥ || 78 ||
[Analyze grammar]

ujjvalāścandrasadṛśā maṇihāravirājitāḥ |
śītāścandranibhāḥ sarve padmapatranibhekṣaṇāḥ || 79 ||
[Analyze grammar]

surūpāḥ piṅganetrāśca raktanakhoṣṭhapattalāḥ |
vahiśuddhāṃ'śukāḥ sarve dṛḍhāḥ śvetānnabhojanāḥ || 80 ||
[Analyze grammar]

yathā bhūpari bhāge'smin vartate sarvathā'tra ca |
tathā tatrā'pi rājā sa vibhūtīn sandadarśa ha || 81 ||
[Analyze grammar]

prāsādāḥ śvetavarṇāśca sarvopakaraṇāni ca |
nagarāṇi surājyāni parvatā jalabhūmayaḥ || 82 ||
[Analyze grammar]

śvetāḥ sarvā manuṣyāścetyālokya vismayaṃ gataḥ |
lakṣmaṇena vimānaṃ tanmahānagarasammukham || 83 ||
[Analyze grammar]

cālitaṃ yatra puṣpāḍhyodyānāni subahūnyapi |
paritaḥ santi saudhāśca prāsādāḥ parvatopamāḥ || 84 ||
[Analyze grammar]

tatrā'syocchrayabhūbhāge prākārāntaraśobhitaḥ |
lakṣmaṇasya tu rājño vai prāsādaḥ parvatopamaḥ || 85 ||
[Analyze grammar]

lakṣmaṇābhidhavarṇā'ṅko'ntarīkṣe dhvajaśobhitaḥ |
śatabhaumo rājate yo dṛṣṭo raṇaṃgamena vai || 86 ||
[Analyze grammar]

vimānaṃ lakṣmaṇenātrodyānāṃgaṇe'vatāritam |
tadā vādyānyavādyanta rājarītyā hi rādhike || 87 ||
[Analyze grammar]

jayaśabdāḥ sainyapālā rājyavaccopatasthire |
rājadhānī svargasamā raṇaṃgamena lokitā || 88 ||
[Analyze grammar]

bhūgolasyāntare bhāge sṛṣṭiṃ dṛṣṭvā'timānuṣīm |
āścaryaṃ paramaṃ prāpa raṇaṃgamo jaharṣa ca || 89 ||
[Analyze grammar]

atha vai lakṣmaṇo ninye raṇaṃgamaṃ sabhāntare |
yatra vai śatarājñyaśca kanyakādvisahasrakam || 90 ||
[Analyze grammar]

kumārāḥ pañcasāhasrā vartante lakṣmaṇasya ha |
lakṣmaṇena sabhāmadhye puṇye siṃhāsane sthitaḥ || 91 ||
[Analyze grammar]

pratiṣṭhito devaharmye kṛṣṇanārāyaṇaḥ prabhuḥ |
svarṇapratimāsvarūpo darśito bhagavān hariḥ || 92 ||
[Analyze grammar]

raṇaṃgamāya ca tato'rghyaṃ madhuparkamuttamam |
dadauvamṛtapānaṃ supuṣpahārādikaṃ dadau || 93 ||
[Analyze grammar]

atha siṃhāsane saumye nyaṣādayacca taṃ tataḥ |
kanyaikā puṣpamālāṃ saṅgṛhya tatra nideśataḥ || 94 ||
[Analyze grammar]

samāyātā dadarśainaṃ raṇaṃgamaṃ śubhāspadam |
svāgatārthaṃ lalāṭe'sya kuṃkumā'kṣatacandrakam || 95 ||
[Analyze grammar]

cakre dadau puṣpamālāṃ kaṇṭhe'sya ca kare dadau |
gucchaṃ sugandhapuṣpāṇāṃ cakre sugandhakokṣaṇam || 96 ||
[Analyze grammar]

yuvānaṃ vaiṣṇava raktavarṇaṃ dṛḍhaṃ ca sundaram |
dṛṣṭvā sā kanyakā nāmnā mālinī yauvanodbharā || 97 ||
[Analyze grammar]

mumoha manasā śreṣṭhaṃ varaṃ mene'nurūpakam |
athā'yaṃ lakṣmaṇo jñātvā dadau raṇaṃgamāya tām || 98 ||
[Analyze grammar]

sāpi bhaktaṃ patiṃ labdhvā mumude hṛdi sarvathā |
athā'yaṃ śrīkṛṣṇanārāyaṇamantraṃ jagāda tām || 99 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
lakṣmaṇāryastadā kṛṣṇanārāyaṇaṃ punarmudā || 100 ||
[Analyze grammar]

prasasmārā'tibhāvena dhanyaṃ matvā nijaṃ gṛham |
tāvacchrībhagavāṃstatrā'nādikṛṣṇanarāyaṇaḥ || 901 ||
[Analyze grammar]

viditvā bhaktasadbhāvaṃ pratyakṣaḥ saṃbabhūva ha |
divyakiśorarūpaśca sarvalāvaṇyaśevadhiḥ || 102 ||
[Analyze grammar]

yugapatsūryasāhasrādhikatejovirājitaḥ |
rūpānurūpāvayavaḥ sabhāyāṃ prakaṭo'bhavat || 102 ||
[Analyze grammar]

utthitāḥ sahasā sarve nemurnārāyaṇaṃ prabhum |
tejasā channanetrāste kṣaṇaṃ tasthurjaḍā iva || 104 ||
[Analyze grammar]

śīghraṃ tejovimalatve dattāsanaḥ prabhurhariḥ |
lakṣmaṇāryakṛtāṃ pūjāṃ jagrāha divyavastubhiḥ || 105 ||
[Analyze grammar]

niveditānnaṃ miṣṭānnaṃ jalaṃ tāmbūlakaṃ tathā |
jagrāha suhasan kṛṣṇanārāyaṇastu tatkṣaṇam || 106 ||
[Analyze grammar]

svastītyuktvā kuśalaṃ te kalyāṇaṃ śāśvataṃ tava |
vadaṃstiro'bhavacchīghraṃ kanyakāstu sahasraśaḥ || 107 ||
[Analyze grammar]

mugdhāstaṃ śrīhariṃ dṛṣṭvā vavrire manasā patim |
abhiprāyaṃ pitā jñātvā manasā haraye'rpayat || 108 ||
[Analyze grammar]

atha yātrā nimittena prayāṇaṃ pracakāra saḥ |
lakṣmaṇāryaḥ kumāraiśca kanyābhirmātṛbhiḥ saha || 109 ||
[Analyze grammar]

gṛhītvā koṭiratnāni svarṇarūpyadhanāni ca |
maṇimāṇikyamuktāśca raṇaṃgamavimānakam || 110 ||
[Analyze grammar]

adhyāruroha sukhataḥ kṛtvā rājyamamātyasāt |
kāmage saṃkalpamātrād vistṛte yojanāyate || 111 ||
[Analyze grammar]

bhūdvāranirgamayogye raṇaṃgamo ruroha ca |
sabhāsthānaṃ mahāpuṇyaṃ yatra śrībhagavān svayam || 112 ||
[Analyze grammar]

pratyakṣo'bhūtparaṃ tīrthaṃ natvā tūrṇaṃ vihāyasā |
deśaṃ visṛjya bhūdvārānnirgamyā'ntā'rkivartulam || 113 ||
[Analyze grammar]

jalapāṣāṇadeśaṃ taṃ samullaṃghyā'ntarīkṣake |
samadropari dīrghaṃ tadvimānaṃ vegavaddhyabhūt || 114 ||
[Analyze grammar]

yathā sūryaḥ samāyāti yadvā candraḥ prayāti ca |
dṛṣṭaṃ jalasthalāvāsaiḥ rādhike dyotayad diśaḥ || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne raṇaṃgamasya dakṣiṇadhruvadarśanārthaṃ vimānena gatasya antārkivartuladeśamadhye bhūvivare praviṣṭasya lakṣmaṇāryakṛtasvāgataṃ prabhordarśanaṃ lakṣmaṇasya rājñaḥ sakuṭumbasya tadvimānena yātrārthaṃ pṛthvyāgamanaprayāṇaṃ cetyādinirūpaṇanāmā catuścatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 44

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: