Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
ākarṇaya vṛṣabhānusute camatkṛtiṃ hareḥ |
anyāṃ tṛtīyavarṣotthāṃ kathayāmi sukhapradām || 1 ||
[Analyze grammar]

śrāvaṇyāṃ brāhmaṇāḥ sarve kuṃkumavāpikāśrayāḥ |
aśvapaṭṭasarastīre brahmasūtrakratūtsave || 2 ||
[Analyze grammar]

militā brahmasūtrasya nava saṃskāraśuddhaye |
sahasraśaste ṛṣayo lomaśādyāḥ sadarbhakāḥ || 3 ||
[Analyze grammar]

sapātrā havyakavyādisahitā dehaśodhanam |
saṃcakruḥ pañcagavyādyaiḥ snānaiḥ pitṛpratarpaṇam || 4 ||
[Analyze grammar]

devānāṃ pūjanaṃ cāpi cakruśca havanādikam |
navaṃ yajñopavītaṃ ca dhārayāmāsurujjvalam || 5 ||
[Analyze grammar]

tannimittaṃ mahārudraṃ viṣṇuyajñaṃ ca naityakam |
cakrurmahotsavaṃ tīre gītavādyapranartanaiḥ || 6 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ kathopadeśanaiḥ |
āndhasikāḥ sarastīre vaṭā'dhastānmahānase || 7 ||
[Analyze grammar]

cūrṇamauktikalaḍḍukān pūrikā'pūpapāyasān |
śrīkhaṇḍakvathikāphullavaṭīvyañjanabhājikāḥ || 8 ||
[Analyze grammar]

sūpodanāni ca tathā miṣṭatiktadravāṇi ca |
rājikārāddhacaṭanīścāranālāni polikāḥ || 9 ||
[Analyze grammar]

pācayāmāsuratyarthaṃ koṭyarbudadvijārthakam |
pakvānnānāṃ parvatāśca ghṛtānāṃ payasāṃ hradā || 10 ||
[Analyze grammar]

takrāṇāṃ saritaścāpi pāyasānāṃ sarāṃsi ca |
kṛtāni karitānyeva kalpavṛkṣairmaharṣibhiḥ || 11 ||
[Analyze grammar]

madhyāhne havane tatra pravartite makhānale |
tāvad vyomnaḥ samāyātaṃ sainyaṃ daityajanātmakam || 12 ||
[Analyze grammar]

krośamātraṃ tu tad dūramabhavad yajñabhūmitaḥ |
tāvadākrośanaṃ teṣāṃ śrutvā vai lomaśo muniḥ || 13 ||
[Analyze grammar]

śīghraṃ cālokayāmāsa divyadṛṣṭyā tu dānavān |
dānavībhiḥ sahitāṃśca dhṛtaśastrā'strabandhanān || 14 ||
[Analyze grammar]

sālemālasya tu vairaniryātanārthameva tān |
samāgatān mahākrūrān yoddhukāmānavasthitān || 15 ||
[Analyze grammar]

eṣaḥ pradeśaḥ śatrornaḥ kṛṣṇasaudho'yameva ca |
dvijāgryo lomaśaścāyaṃ ghnantu tānmārayantu ca || 16 ||
[Analyze grammar]

anena bālakṛṣṇena mārito'smatpitā prabhuḥ |
mardayantu bālakṛṣṇaṃ tatpitarau ca lomaśam || 17 ||
[Analyze grammar]

eṣa āśramagrāmaśca brāhmaṇānāṃ drumeṣvapi |
bhidyatāṃ chidyatāṃ prajvālyatāṃ vināśyatāṃ kṣaṇāt || 18 ||
[Analyze grammar]

sālaputrāḥ sahasraṃ ca bhṛtyā nāryaśca dāsikāḥ |
bāndhavāḥ sālamālasya nipetuḥ sarasastaṭe || 19 ||
[Analyze grammar]

anye cākāśamārgeṇa samāpatanti vegataḥ |
kanyakā daityapatnyaśca bālā vṛddhāḥ suyauvanāḥ || 20 ||
[Analyze grammar]

yāvadyajñakṣitiṃ naite cāyātāstāvadeva ca |
lomaśaḥ staṃbhayāmāsa tvātharvaṇairvihāyasi || 21 ||
[Analyze grammar]

taṭasthān taṭapārśve ca stambhayāmāsa tatkṣaṇāt |
pakvānnāni tathā yajño yathā gacchenna bhraṣṭatām || 22 ||
[Analyze grammar]

tathā vai lomaśaḥ kṛtvā sasmāra śrīpatiṃ prabhum |
bālakṛṣṇaḥ kiśoraḥ sannupāyayau kṣaṇāt kratum || 23 ||
[Analyze grammar]

vipraiḥ sammānitaḥ kṛṣṇo'rcitaḥ sudarśanānvitaḥ |
prārthitaḥ sagaruḍaśca daityā'nīkanivāraṇe || 24 ||
[Analyze grammar]

śīghraṃ natvā ṛṣibhyaśca śaṃkhacakragadādharaḥ |
āruhya garuḍaṃ śīghraṃ vyomamārgaṃ jagāma ha || 25 ||
[Analyze grammar]

sainyasya sannidhau gatvā dadhmau śaṃkhaṃ hariḥ svayam |
lomaśaścātharvamantrān vārayāmāsa tāvatā || 26 ||
[Analyze grammar]

sainyaṃ sacetanaṃ yoddhuṃ nyapatat śrīhariṃ prati |
gadayā śrīhariḥ sainyaṃ pothayāmāsa sarvataḥ || 27 ||
[Analyze grammar]

pakṣābhyāṃ ca nakhābhyāṃ ca cañcvā ca garuḍastadā |
tāḍayāmāsa bahudhā pātayāmāsa bhūtale || 28 ||
[Analyze grammar]

drāvayāmāsa śeṣāṃśca rakṣayāmāsa yoṣitaḥ |
atha vidrāvitā daityā dhṛtvā śilā drumāṃstathā || 29 ||
[Analyze grammar]

pratyāvṛttya nijaghnuśca śrīkṛṣṇaṃ puruṣottamam |
tataḥ sudarśanaṃ cakraṃ mumoca bhagavān svayam || 30 ||
[Analyze grammar]

kartayāmāsa tān sarvānasurān sālavaṃśajān |
teṣāṃ tejāṃsi ca harau samāgatya viśaśramuḥ || 31 ||
[Analyze grammar]

nāryasteṣāṃ kanyakāśca tuṣṭuvuḥ parameśvaram |
vaṃśavaṭe sthitāḥ sarvā vavuśca varadānakam || 32 ||
[Analyze grammar]

eteṣāṃ kṛṣṇa daityānāṃ mokṣaṃ kuru tathā ca naḥ |
rakṣa rakṣa kṛpāsindho śaraṇaṃ te pradehi naḥ || 33 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīgaruḍasthitaḥ |
cakrasya tejasā tāsāṃ pāpānyadāhayattadā || 34 ||
[Analyze grammar]

kāyākalpān vidhāyaiva divyarūpadharāśca tāḥ |
śaraṇyo bhagavāṃstābhyaḥ śaraṇaṃ svaṃ dadau mudā || 35 ||
[Analyze grammar]

lomaśasyā''śrame sthātuṃ niyuyoja pareśvaraḥ |
lomaśastā jalenāpi saṃprokṣyā''plāvya vāribhiḥ || 36 ||
[Analyze grammar]

pañcagavyena ca śuddhiṃ kārayitvā tataḥ param |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 37 ||
[Analyze grammar]

datvā mantraṃ ca tulasīsrajaṃ ca tilakādikam |
tāḥ sarvā dīkṣayāmāsa vaiṣṇavīḥ pracakāra ha || 38 ||
[Analyze grammar]

tatastā bhojayāmāsa śataṃ pañcaśatāni ca |
mātṝśca kanyakāścāpi preṣayāmāsa cāśramam || 39 ||
[Analyze grammar]

lomaśādyā ṛṣayaśca kṛtvā kratuvidhiṃ tataḥ |
yajñasūtrāṇi sandhṛtvā'ntimaṃ homaṃ vidhāya ca || 40 ||
[Analyze grammar]

bhojayāmāsuratyarthaṃ kanyakāḥ koṭisaṃkhyakāḥ |
kuṭumbinastathā'tithīn bhojayāmāsuraiśvarāḥ || 41 ||
[Analyze grammar]

dadurdānāni ca tathottamāni vividhāni ca |
gokṣetrāraṇyaratnāni vastrabhūṣāgṛhāṇi ca || 42 ||
[Analyze grammar]

sopaskarāṇi yānāni vāhanā'nnajalānyapi |
evaṃ dānāni datvaiva yajñakāryaṃ samāpya ca || 43 ||
[Analyze grammar]

vadantaḥ paramāścaryaṃ svasvagṛhaṃ yayurmudā |
gopālakṛṣṇakaścāpi bālakṛṣṇayutastataḥ || 44 ||
[Analyze grammar]

nijālayaṃ yayau pakṣī vaikuṇṭhaṃ prayayau tataḥ |
lomaśādyā yayurnaijāśramān sukhānvitāstadā || 45 ||
[Analyze grammar]

evaṃ vai rādhike sālemālīyā daityapuṃgavāḥ |
hatāḥ śrīhariṇā sarve yayurvaikuṇṭhameva te || 46 ||
[Analyze grammar]

tatkanyakā hariṃ vavrurlomaśasyāśramasthitāḥ |
tanmātaro daityapatno yāśca vaidhavyamāśritāḥ || 47 ||
[Analyze grammar]

ātmaśreyaḥ papracchustā lomaśaṃ munipuṃgavam |
kenā'tra karmaṇā vidvan śreyaḥ syādubhayatra naḥ || 48 ||
[Analyze grammar]

tadvadā'tra daityapatnīḥ kṛpayā munipuṅgava |
lomaśaśca tadā tābhyastatsutābhyaśca sarvathā || 49 ||
[Analyze grammar]

sadāśreyaskarān dharmānuvācā'bhyudayapradān |
ahiṃsā satyamasteyaṃ dānaṃ kṣamā damo dayā || 50 ||
[Analyze grammar]

amānitvaṃ ca śaucaṃ ca tapaśca brahmacāritā |
śubhā vāk sādhusevā ca paraśreyaḥpradāyakāḥ || 51 ||
[Analyze grammar]

trayodaśāṃ'śo dharmo'yaṃ naranārīprapālitaḥ |
aihikaṃ sukhadaṃ śreyo dadāti śāśvataṃ hyapi || 52 ||
[Analyze grammar]

śrīkṛṣṇabhajanaṃ cāgnisevanaṃ snānamityapi |
bhikṣādanaṃ guroḥ sevā guroḥ prītyupapādanam || 53 ||
[Analyze grammar]

aihikaṃ sukhadaṃ śreyo dadāti hyapi śāśvatam |
gurorgehe vasennityaṃ tatpatnīṃ tatsutādikam || 54 ||
[Analyze grammar]

devānmatvā tathā devīrmatvā saṃpūjayet sadā |
śuśrūṣayecca nirmānā sā mṛtyuṃ jayati dhruvam || 55 ||
[Analyze grammar]

ātmabhāvanayā sādhvī pitṛdevā'tithīnapi |
samyaka samprīṇayed bhaktyā sā mṛtyuṃ jayati dhruvam || 56 ||
[Analyze grammar]

sadācāraḥ sadā rakṣyo daityairdevaiśca mānavaiḥ |
na cā''cāravihīnāyā bhadramatra paratra ca || 57 ||
[Analyze grammar]

yajñadānatapāṃsīha sadā bhavanti bhūtaye |
sadācāravihīnāyā niṣphalānyeva tānyapi || 58 ||
[Analyze grammar]

durācārā hi vāmāṅgī neha nāmutra nandati |
kāryāṃ yatnaḥ sadācāre sa tvabhadrasya nāśakaḥ || 59 ||
[Analyze grammar]

sadācārastaruścāsti nārīdehe hi vartate |
sa cāpatyaśarīre'pi hyavātarati saukhyakṛt || 60 ||
[Analyze grammar]

dharmo mūlaṃ tarostasya hyarthaḥ śākhāḥ susampadaḥ |
kāmaḥ puṣpāṇi ramyāṇi mokṣaḥ phalaṃ rasānvitam || 61 ||
[Analyze grammar]

so'yaṃ prasevito nāryā bhadrado'tra paratra ca |
brāhme muhūrte prathamaṃ budhyedanusmareddharim || 62 ||
[Analyze grammar]

devānṛṣīn satīścāpi vadet prabhātamaṃgalam |
śaṃkaro vaiṣṇavaśreṣṭhaścoktavān maṃgalaṃ param || 63 ||
[Analyze grammar]

prabhāte yat paṭhanmartyo mucyate pāpabandhanāt |
prābhātikaṃ maṃgalaṃ tatkathayāmi nibodhata || 64 ||
[Analyze grammar]

śrutvā smṛtvā paṭhitvā ca sarvapāpaiḥ pramucyate |
etanmaṃgalaraṭanād bahavo mokṣaṇaṃ gatāḥ || 65 ||
[Analyze grammar]

sarvāvatārajanako'kṣarataḥ paraścā |
'nādiścakṛṣṇabhagavān parameśvaraśca |
muktāstathā'gaṇitasṛṣṭiṣu vartamānāḥ |
kurvantu mokṣaphalakaṃ mama suprabhātam || 66 ||
[Analyze grammar]

rādhāyuto'gaṇitagopasugopikābhiḥ |
saṃsevito hṛdayapadmagataśca kṛṣṇaḥ |
lakṣmīramāpatirathā'sya ca pārṣadādyāḥ |
kurvantu mokṣaphalakaṃ mama suprabhātam || 67 ||
[Analyze grammar]

śrīvāsudevasahitāḥ parameśvarāśca |
nārāyaṇā vividhadhāmagatāśca muktāḥ |
māṇikyapāravatikākamalāprabhāśca |
kurvantu mokṣaphalakaṃ mama suprabhātam || 68 ||
[Analyze grammar]

hairaṇyagarbhahariśaṃkarasūryacandrāḥ pṛthvīsutaḥ śaśisuto guruśukradharmāḥ |
ārṣāḥ śaniḥ pitara aiśagaṇeśvarāśca kurvantu mokṣaphalakaṃ mama suprabhātam || 69 ||
[Analyze grammar]

raibhyaśca gautamapulastyamarīcayaśca |
bhṛgvaṅgiraḥpulahalomaśagālavādyāḥ |
vāsiṣṭhabhārgavaribhucyavanādikāśca |
kurvantu mokṣaphalakaṃ mama suprabhātam || 70 ||
[Analyze grammar]

śrīpārṣadāḥ sanakanandanasatkumārāḥ |
saujātapiṅgalasanātananāradādyāḥ |
indrādayo digadhipāḥ surakoṭayaśca |
kurvantu mokṣaphalakaṃ mama suprabhātam || 71 ||
[Analyze grammar]

saptasvarāḥ kṣititalāśca susūkṣmabhūtāḥ |
sthūlāśca tattvanikarā girivārdhayaśca |
tīrthāni cāpagavarāśca pativratāśca |
kurvantu mokṣaphalakaṃ mama suprabhātam || 72 ||
[Analyze grammar]

rukmāgado dhruvasuyajñakapuṇḍarīka |
prahlādasūtaśatasuvratakā'mbarīṣāḥ |
śrīkṛṣṇavallabhadivodaśukādikāśca |
kurvantu mokṣaphalakaṃ mama suprabhātam || 73 ||
[Analyze grammar]

itthaṃ prabhāte paramaṃ pavitraṃ śṛṇuyātpaṭhet |
smared bhaktyā suprabhātaṃ bhavedeva na saṃśayaḥ || 74 ||
[Analyze grammar]

hariṃ smṛtvā dehaśuddhiṃ kṛtvā snātvā vidhānataḥ |
tarpaṇaṃ ca tathā sandhyāṃ kuryācchrīharipūjanam || 75 ||
[Analyze grammar]

tilakaṃ candrakaṃ kuryād devapūjanamityapi |
sūryāya namanaṃ kuryāt praṇamet pitarau patim || 76 ||
[Analyze grammar]

guruṃ natvā satīṃ natvā gāṃ natvā homamācaret |
paśyet prātardadhi dūrvāṃ sarpirdhenuṃ savatsikām || 77 ||
[Analyze grammar]

udakuṃbhaṃ ca vṛṣabhaṃ suvarṇaṃ svastikaṃ madhu |
gomayaṃ cā'kṣatān lājā mṛdaṃ brāhmaṇakanyakāḥ || 78 ||
[Analyze grammar]

śvetapuṣpāṇi sasyāni vahniṃ candanamarkakam |
aśvatthaṃ sādhupuruṣaṃ darpaṇaṃ pratimāṃ hareḥ || 79 ||
[Analyze grammar]

atithiṃ pūjayedbhāvāt sādhusaṅgaṃ samācaret |
arke'bhyaṅgaṃ na vai kuryānmaṃgale kṣīrameva na || 80 ||
[Analyze grammar]

budhe na yoṣitaṃ gacchen patiṃ gacchenna parvaṇi |
udakchirāḥ svapennaiva pratīcīmastako na ca || 81 ||
[Analyze grammar]

devālayaṃ caityataruṃ vidvāṃsaṃ ca catuṣpatham |
guruṃ vṛddhaṃ prakuryāttu pradakṣiṇaṃ vṛṣapradam || 82 ||
[Analyze grammar]

anyadhṛtaṃ ca malinaṃ vastraṃ naiva hi dhārayet |
snāyānnityaṃ grahādau ca devadānādikaṃ caret || 83 ||
[Analyze grammar]

satsu vasenna tvasatsu puṇyadeśeṣu saṃvaset |
baddhavaire vasennaiva dharmahīne jane'pi ca || 84 ||
[Analyze grammar]

abhojyāḥ sūtikāḥ ṣaṇḍo mārjārākhū ca kukkuṭāḥ |
patitā'paviddhanagnāścāṇḍālā adhamāśca ye || 85 ||
[Analyze grammar]

brāhmaṇī brāhmaṇaścāpi bhikṣukau vyabhicāriṇau |
tāvubhau sūtiketyuktau tayorannaṃ vigarhitam || 86 ||
[Analyze grammar]

na juhotyucite kāle na snāti na dadāti ca |
pitṛdevārcanāddhīnaḥ sa ṣaṇḍaḥ parigīyate || 87 ||
[Analyze grammar]

daṃbhārthaṃ japati yaśca tapati paṭhatītyapi |
na paratrārthamudyukto mārjāraḥ parikīrtitaḥ || 88 ||
[Analyze grammar]

vibhave sati naivā'tti na dadāti na juhoti na |
tamāhurākhu tasyānnaṃ bhoktavyaṃ naiva dharmiṇā || 89 ||
[Analyze grammar]

sabhāgatānāṃ yaḥ sabhyaḥ pakṣapātaṃ samāśrayet |
tamāhuḥ kukkuṭaṃ tasya jalānnaṃ bahu garhitam || 90 ||
[Analyze grammar]

svadharmahāḥ paradharmagrāhakaḥ patitaḥ smṛtaḥ |
devapitṛgurutyāgī goviprastrīvighātakaḥ || 91 ||
[Analyze grammar]

apaviddhastadannaṃ na bhoktavyaṃ pāpadūṣitam |
yeṣāṃ kule na vedo'sti na kathā naiva ca vratam || 92 ||
[Analyze grammar]

te nagnāḥ kīrtitāsteṣāmannaṃ saṃskāradūṣitam |
āśārttānāmadātā ca dātuśca pratiṣedhakaḥ || 93 ||
[Analyze grammar]

śaraṇāgatasantyaktā sa cāṇḍālo'dhamo janaḥ |
teṣāmannaṃ na bhoktavyaṃ doṣabhāganyathā bhavet || 94 ||
[Analyze grammar]

yaccāpi kurvato nātmā jugupsāmeti sarvathā |
tatkartavyamaśaṃkena yat syāt kalyāṇadaṃ param || 95 ||
[Analyze grammar]

evamācāravatyāśca satyā gṛhe vane'pi vā |
dharmārthakāmamokṣā vai bhavantyeva na saṃśayaḥ || 96 ||
[Analyze grammar]

bhūmau śayyā brahmacaryaṃ tapobhiścātmadarśanam |
sarvasaṃgaparityāgaḥ śrīkṛṣṇasmaraṇaṃ sadā || 97 ||
[Analyze grammar]

sarvārpaṇaṃ harau kṛṣṇe gurau sarvāntarātmani |
yayā kṛtaṃ na lipyeta dehajaiḥ karmabhiḥ kvacit || 98 ||
[Analyze grammar]

bhavatyaḥ sarvathā'nādikṛṣṇanārāyaṇaṃ harim |
bālarūpaṃ prasevantām paro mokṣo bhaviṣyati || 99 ||
[Analyze grammar]

atra cātmaniveditvaṃ kṛtaṃ yayā tu yoṣitā |
tasyā dhāmni parā muktirbhavatyeva na saṃśayaḥ || 100 ||
[Analyze grammar]

nidrāyāṃ jāgrati svapne sthūle sūkṣme hṛdantare |
rājase tāmase satvabhāve smarantu mādhavam || 101 ||
[Analyze grammar]

ātmanā cendriyairvāpi dehena sevayā harim |
antaḥkaraṇaiḥ karmabhiḥ prasādayantu taṃ patim || 102 ||
[Analyze grammar]

ityuktāstāśca jagṛhurnāmamantraṃ hi lomaśāt |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 103 ||
[Analyze grammar]

ityasya raṭaṇaṃ cakrurdivārātramatandritāḥ |
śataṃ tā divyatāṃ prāptāḥ satataṃ japakāraṇāt || 104 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo bālo vimānagaḥ |
śatena tu vimānānāṃ sahitaḥ samupāyayau || 105 ||
[Analyze grammar]

tāḥ samārohayāmāsa vimānāgryeṣu mādhavaḥ |
nināya tāḥ paraṃdhāmā'kṣarādapyuttaraṃ hi yat || 106 ||
[Analyze grammar]

atha yāḥ kanyakāstāstu gṛhītvā lomaśād guroḥ |
upadeśaṃ ca taṃ kṛṣṇaṃ bālaṃ matvā patiṃ nijam || 107 ||
[Analyze grammar]

bhejustatraiva kanyāsu sthitvā sahasraśastadā |
paṭhanācchravaṇāccāpi bālakṛṣṇaṃ labhet satī || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrāvaṇyāṃ sarasastaṭe yajñasūtrotsave sālamālavaṃśīyadaityānāmāgamanaṃ yuddhaṃ prabhuṇā teṣāṃ nāśo mokṣadharmā lomaśopadiṣṭāścetyādinirūpaṇanāmā ṣaḍviṃśatitamo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 26

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: