Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe kṛṣṇanārāyaṇakathāṃ prapāvanīm |
tṛtīyavarṣe sañjātā phālgune pratipattithau || 1 ||
[Analyze grammar]

phālgunasya śuklapakṣe puṣpadolamahotsavam |
cakāra kuṃkumavāpīkṣetre gopālakṛṣṇakaḥ || 2 ||
[Analyze grammar]

vasante tatra samprāpte kiṃśukā jvalanaprabhāḥ |
niṣpatrāḥ satataṃ rejuḥ śobhayanto dharātalam || 3 ||
[Analyze grammar]

śiśiraṃ nāma mātaṃgaṃ vidārya nakharairiva |
vasantakesarī prāptaḥ palāśakusumaiḥ priye || 4 ||
[Analyze grammar]

kundā hasanti satataṃ kalikādantakaistadā |
vanāni karṇikārāṇāṃ puṣpitāni virejire || 5 ||
[Analyze grammar]

raktā'śokavanā bhānti puṣpitāḥ sahasojjvalāḥ |
bhṛṅgavṛndāḥ piñjaritā rājante gahane vane || 6 ||
[Analyze grammar]

mañjarībhirvirājante nadīkūleṣu vetasāḥ |
raktā'śokakarā tanvī rādhike kiṃśukāṃ'ghrikā || 7 ||
[Analyze grammar]

nīlāśokakarā śyāmā vikāsikamalānanā |
nīlendīvaranetrā ca madhyabilvaphalastanī || 8 ||
[Analyze grammar]

protphullakundadaśanā mañjarīkaraśobhitā |
bandhujīvādharā śubhrasinduvāranavāṅkurā || 9 ||
[Analyze grammar]

puṃskokilasvanā divyā kaṃkolavasanā śubhā |
barhivṛndakalāpā ca sārasasvaranūpurā || 10 ||
[Analyze grammar]

prāgvaṃśaraśanā ramyo mattahaṃsagatistathā |
putrajīvāṃśukāsaṅgaromarājivirājitā || 11 ||
[Analyze grammar]

vasantalakṣmīḥ samprāptā cāśvapaṭṭasarastaṭe |
padmāni jalacakṣūṃṣi paśyanti premavanti ca || 12 ||
[Analyze grammar]

taraṃgā jalahastāścā''hvayanti snāyino muhuḥ |
jalasya garjanāhāsyaṃ vedayanti pramodanam || 13 ||
[Analyze grammar]

śukāḥ pārśvacarāḥ kṛḍhagāgamaṃ cāvedayanti ca |
śītaśīkarapavanāścākarṣayanti mānasam || 14 ||
[Analyze grammar]

jalahaṃsāstārakāḍhyāṃ nimantrayanti dyāmapi |
matsyāśca rohiṇāḥ sādhūn smārayanti jalaplutān || 15 ||
[Analyze grammar]

ṭiṭṭibhadhvānamevātra bālān snānābhilāṣukān |
karoti rañjayatyapi nṛtyaṃ māyūramuttamam || 16 ||
[Analyze grammar]

kokilāḥ puṣpaśākhāsu kūjanena muhurharim |
snānārthaṃ cāhvayantīva prāpte vasantayauvane || 17 ||
[Analyze grammar]

evaṃvidhaṃ prasannaṃ ca vanaṃ vikasitaṃ ca tat |
vilokya brāhmaṇāḥ sarve cāśvapaṭṭasarastaṭe || 18 ||
[Analyze grammar]

sahasraśastadā bālā bālikāśca striyastathā |
puṣpadolotsavaṃ kartuṃ yayuścotsukamānasāḥ || 19 ||
[Analyze grammar]

kadambānāṃ ca śākhāsu dolā baddhvā sukhāvahāḥ |
āndolayanti bālāṃśca bālikāḥ kanyakādikāḥ || 20 ||
[Analyze grammar]

kesaraiśca tathā pālāśakaiḥ pītaiśca raktakaiḥ |
haritaiḥ kapiśai raṃgairbhṛtvā gargarikādikāḥ || 21 ||
[Analyze grammar]

raṃgaiḥ saṃremire setau narā nāryo vasantake |
dhūlīkṣepairjalakṣepai raṃgakṣepairgulālakaiḥ || 22 ||
[Analyze grammar]

kuṃkumai raktacūrṇaiśca remire sarasastaṭe |
prātaḥ parasparaṃ dhṛtvā prasahya vinipātya ca || 23 ||
[Analyze grammar]

gargarīraṃgasalilaṃ siñcantyabhīkṣṇamutsukāḥ |
saraso mṛttikāṃ puṇyāṃ lepayanti mukhādiṣu || 24 ||
[Analyze grammar]

jaladhārāḥ prasiñcanti śirasyupari yantrakaiḥ |
puṣpagucchān karṇayośca dhṛtvā nṛtyanti kecana || 25 ||
[Analyze grammar]

pragāyanti kṛṣṇagītīḥ kāścana modasaṃbhṛtāḥ |
anye kadarmitaṃ dehaṃ veṣaṃ prakṣālayanti ca || 26 ||
[Analyze grammar]

vidhunvanti śiraḥkeśān rajodhūlitadhūsarān |
pramṛjanti netradhūlīḥ praviśanti sarojale || 27 ||
[Analyze grammar]

taranti naikataraṇaiḥ sambhūya snānti vāriṣu |
vastrāṇi raṃgaraktāni kṣālayanti narāḥ striyaḥ || 28 ||
[Analyze grammar]

stabakānāṃ nikuñjeṣu ramante bālabālikāḥ |
narā nāryaḥ svayūtheṣu ramante varṣayanti ca || 29 ||
[Analyze grammar]

vādyāni vādayitvā ca vasantaṃ prārcayantyapi |
pratimāṃ kānakīṃ kṛtvā pītāmbaravibhūṣitām || 30 ||
[Analyze grammar]

raktapuṣpairañcitāṃ ca sakalgimukuṭānvitām |
raśanāmañjīrayutāṃ sakañcukāṃ suśobhanām || 31 ||
[Analyze grammar]

kiśorabhāvamāpannāṃ sakaṭākṣāṃ manoharām |
puṣparathasthitāṃ saumyāṃ mañjarīkṛtaśekharām || 32 ||
[Analyze grammar]

gucchastabakakarṇāḍhyāṃ sugandhadravacarcitām |
keśajūṭalasatskandhāṃ svarṇachatravirājitām || 33 ||
[Analyze grammar]

naddhasūryamaṇiprāntamadhyacandrottarīyakām |
hīraratnasumauktikā'ñcitamukuṭaśobhitām || 34 ||
[Analyze grammar]

puṣpottaṃsāṃ puṣpakaṭiṃ puṣpāvaraṇasaṃbhṛtām |
kadambapuṣpamālāḍhyāṃ cāmpakeyalalāṭikām || 35 ||
[Analyze grammar]

karṇikāraprakoṣṭhāṃ ca pālāśabāhuśobhitām |
japāpuṣpauṣṭhalalitāmaindīvāraśmaśrūlikām || 36 ||
[Analyze grammar]

citrakusumanetrāntāṃ kundadantavirājitām |
tilapuṣpasunāsāḍhyāṃ kādambagaṇḍamaṇḍitām || 37 ||
[Analyze grammar]

kadalīpuṣpabhālāḍhyāṃ kadalīstambhasakthinīm |
kālhārajaghanabhrāmāṃ kāmalābhasunābhikām || 38 ||
[Analyze grammar]

hastiśuṇḍhasamajaṅghāṃ padmapādatalānvitām |
candrasūkṣmākṛtinakhāṃ pāṇḍurāṃ mandahāsinīm || 39 ||
[Analyze grammar]

mūrtiṃ vasantadevasya pupūjuḥ sarvamānavāḥ |
supuṣpaiḥ kuṃkumādyaiśca sasyaśukaiḥ suśigrubhiḥ || 40 ||
[Analyze grammar]

kuṃkumā'bilacūrṇaiśca gulālairvimaladyubhiḥ |
mañjarībhiḥ raktapatraiḥ phalairvividhakaistathā || 41 ||
[Analyze grammar]

dugdhapākaiḥ sudravaiśca pupūjuḥ śrīvasantakam |
ragairbahuvidhaiścāpi saṃsnāpya śrīvasantakam || 42 ||
[Analyze grammar]

vāsantikairambarādyairbhūṣābhiḥ puṣpapaṭṭakaiḥ |
puṣpahāraiśca pupūjurvasantaṃ kalikāpatim || 43 ||
[Analyze grammar]

mañjarīpallavānāthaṃ cāṃkurādhipatiṃ prabhum |
puṣpādhipaṃ nālikeśaṃ kāṇḍikādhipatim ṛtum || 44 ||
[Analyze grammar]

śādvaleśaṃ sukiśoraṃ pupūjuḥ sarasastaṭe |
vasantasya priyāścānyāḥ kokilāṃ haṃsikāṃ tathā || 45 ||
[Analyze grammar]

sārasīṃ sumanāṃ menāṃ māyūrikāṃ ca bhāsikām |
śukīṃ ca gāruḍīṃ caiva pupūjuḥ ṣoḍaśapriyāḥ || 46 ||
[Analyze grammar]

sarvā lakṣmīsvarūpāstā vicitraraṃgaśobhanāḥ |
kanyakāḥ kāñcanabhāsāścandrakāntibharānanāḥ || 47 ||
[Analyze grammar]

śvetāmbarāḥ piṃgavastrā haritāmbaradhārikāḥ |
kapiśāmbarayuktāśca citrāmbaradharāstathā || 48 ||
[Analyze grammar]

kānakābhāmbaradharāḥ kapiśāmbaradhārikāḥ |
nīlāmbarāḥ payovastrāḥ karburāmbarādhikāḥ || 49 ||
[Analyze grammar]

kaisarāmbarayuktāśca pāṇḍurāmbadhārikāḥ |
yāvacchṛṃgāraśobhāścā''narcurvasantayoṣitaḥ || 50 ||
[Analyze grammar]

candanāgurukastūrīkuṃkumākṣatavāribhiḥ |
dugdhapākādibhiścāpi tāmbūlakairapūjayan || 51 ||
[Analyze grammar]

atha śrībhagavāṃstatrā'nādikṛṣṇanarāyaṇaḥ |
kaiśorarūpamāsthāya cāśvapaṭṭasarastaṭe || 52 ||
[Analyze grammar]

dolāyāṃ śrīvasantākhyaṃ ṣoḍaśā''ryāyutam ṛtum |
saṃsthāpayitvā vividhairupacārairapūjayat || 53 ||
[Analyze grammar]

ārārtrikaṃ ca kṛtavān tatastatra vasantakaḥ |
bhāryāṣoḍaśayuktaḥ saḥ pratyakṣo hyabhavattadā || 54 ||
[Analyze grammar]

yathāvarṇitarūpaśca jagād pūjakaṃ prabhum |
anādiśrīkṛṣṇanārāyaṇaṃ kāntaṃ manoharam || 55 ||
[Analyze grammar]

parameśvara pūjāṃ me laukikīṃ rītimāśritaḥ |
karoṣi sarvadevādyaiḥ pūjyatvaṃ puruṣottamaḥ || 56 ||
[Analyze grammar]

adyā'haṃ pāvano jātaḥ sastrīkastava sevakaḥ |
tvāmarcayitumicchāmi niṣīda tvaṃ varāsane || 57 ||
[Analyze grammar]

ityuktvā śrīvasantaśca sapriyo hi nijāsanāt |
avatīrya bhuvi sthitvā svāminaṃ puruṣottamam || 58 ||
[Analyze grammar]

dolāyāṃ prasamāropya pūjayāmāsa bhāvataḥ |
ṣoḍaśavastubhiḥ sarvabhāryābhiḥ sahitaḥ ṛtuḥ || 59 ||
[Analyze grammar]

ānarca śrīhariṃ tatra kaiśoraṃ rūpamāsthitam |
rūpānurūpāvayavaṃ vilokya puruṣottamam || 60 ||
[Analyze grammar]

mumuhurdivyarūpe te vasantādyā janāstathā |
vasantayoṣitaḥ sarvā mugdhā babhūvurīśvare || 61 ||
[Analyze grammar]

ṛṣayaḥ ṛṣipatnyaśca mumuhuḥ parameśvare |
evaṃ kṣaṇaṃ ca niśceṣṭāḥ stabdhāḥ samabhavan sukhāḥ || 62 ||
[Analyze grammar]

śrīkṛṣṇasya kaṭākṣeṇa hāsyaprasannatābhṛtā |
atha kṣaṇānte bubudhurnaijātmānaṃ ca te tadā || 63 ||
[Analyze grammar]

tuṣṭuvuḥ śrīhariṃ kāntaṃ parameśvaramiṣṭadam |
tvameva bhagavānāsse sarvalokeśvareśvaraḥ || 64 ||
[Analyze grammar]

sarvaiśvaryayutaḥ sākṣādanādipuruṣottamaḥ |
dehi padṃ sadā nātha sevārthaṃ caraṇaṃ tava || 65 ||
[Analyze grammar]

vinā tvāṃ sarvamevāsti niṣphalaṃ sukhavarjitam |
ityuktvā ca janā nāryo nipetuścaraṇe hareḥ || 66 ||
[Analyze grammar]

hariḥ prāha tathāstvevaṃ bhaviṣyati na saṃśayaḥ |
tataḥ punaścamatkāraṃ darśayāmāsa keśavaḥ || 67 ||
[Analyze grammar]

vasantadehe naijaṃ cābhivyāptaṃ rūpamaiśvaram |
sarvavasantakāntābhirdṛśyate śrīhariḥ svayam || 68 ||
[Analyze grammar]

vasante svāmini nāthe kṛṣṇanārāyaṇaḥ prabhuḥ |
tadā mumuhustaṃ dṛṣṭvā kalikādyāḥ patiṃ prabhum || 69 ||
[Analyze grammar]

varayāmāsurevainaṃ kiśoraṃ puruṣottamam |
priyāḥ ṣoḍaśa evaitāḥ pupūjustuṣṭuvuḥ punaḥ || 70 ||
[Analyze grammar]

mālāḥ samarpayāmāsurvidadhuścandrakaṃ tataḥ |
ātmārpaṇaṃ harirjñātvā mānaseṣṭaṃ subhāvitam || 71 ||
[Analyze grammar]

tathāstviti hariḥ prāha kiśorarūpadhṛk prabhuḥ |
ṣoḍaśakanyakānāṃ śrīprabhuścaivā'karottadā || 72 ||
[Analyze grammar]

rūpadvayaṃ tu pratyekaṃ divyaṃ cā'divyamityadaḥ |
adivyaṃ devatulyaṃ yat ṣoḍaśaṃ rūpameva tat || 73 ||
[Analyze grammar]

vasantāya dadau cātha divyaṃ ṣoḍaśarūpakam |
kanyakānāṃ surūpaṃ tat nijapriyāsvarakṣayat || 74 ||
[Analyze grammar]

lomaśāya dadau tatrāśrame kanyāsu koṭiṣu |
nivāsārthaṃ tataḥ kṛṣṇo bālarūpo babhūva ca || 75 ||
[Analyze grammar]

raṃgaklinnaṃ hariṃ snāpayituṃ mātā sarastaṭe |
yayau tāvanmahādaityo mīnarūpo jalasthitaḥ || 76 ||
[Analyze grammar]

jagrāha bālakaṃ kṛṣṇaṃ triṃśaddhastapramāṇavān |
mātā'tra vihvalā jātā putranāśā'bhiśaṃkayā || 77 ||
[Analyze grammar]

śrīrādhikovāca |
ko'sau kṛṣṇa mahāmīno daityarāṭ tatra cāgataḥ |
yo'nādiśrīkṛṣṇanārāyaṇaṃ bhakṣayituṃ sthitaḥ || 78 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sālamālo mahādaityo hiraṇyakūrcacarmajaḥ |
sālemālavane tiṣṭhannāsīllokabhayaṃkaraḥ || 79 ||
[Analyze grammar]

saurāṣṭrapūrvadigbhāge vanyabhakṣyo mahāsuraḥ |
saptatālocchrayaścaikatālāyato'driśṛṃgavat || 80 ||
[Analyze grammar]

gadāmudgaradhārī ca pitṛvairaṃ smarannaṭan |
aśvapaṭṭasaromadhye timirūpo'bhavattadā || 81 ||
[Analyze grammar]

kāmarūpadharo daityastriṃśaddhastatimiḥ sa vai |
pucchena pracakarṣainaṃ bālaṃ snāntaṃ taṭe tadā || 82 ||
[Analyze grammar]

mātṛpārśve ca sopāne sthitaṃ ramyaṃ manoharam |
bālo jñātvā kṛpāvārdhirāsuraṃ damanocitam || 83 ||
[Analyze grammar]

hantuṃ samāgataṃ śīghraṃ nayantaṃ ca jale talam |
bālakṛṣṇastadā dvedhā'bhavad bālaśca nakrakaḥ || 84 ||
[Analyze grammar]

bālo bhūtvā drutaṃ sarastaṭe sopānamāsthitaḥ |
nakro bhūtvā jalamadhye pañcāśaddhastamānavān || 85 ||
[Analyze grammar]

mahāmatsyaṃ grasituṃ vai śīghraṃ pṛṣṭhe babhūva saḥ |
maraṇasya bhayānmatsyo dudrāva jalabhūtalam || 86 ||
[Analyze grammar]

nakro jagrāha taṃ matsyaṃ matsyarūpaṃ vihāya saḥ |
sālemālo mahādaityo naro bhūtvā gadākaraḥ || 87 ||
[Analyze grammar]

nakraṃ jaghāna tarasā nakrastāvallayaṃ gataḥ |
gadādhārī tu puruṣaḥ saptatālo'pi so'bhavat || 88 ||
[Analyze grammar]

sālemālasya ca nārāyaṇasya samaro mahān |
balātibalinostatra gadābhyāṃ samajāyata || 89 ||
[Analyze grammar]

sālena tu harermūrdhni tāḍitā balato gadā |
babhaṃja śatakhaṇḍā sā harirvajradṛḍhastadā || 90 ||
[Analyze grammar]

pratijaghāna taṃ daityaṃ gadayaiva mahāprabhuḥ |
vakṣasyeva hataḥ śīghraṃ nipapāta vimūrchitaḥ || 91 ||
[Analyze grammar]

punarutthāya ca naijaṃ mudgaraṃ prāhiṇod balāt |
gadayā hariṇā tattu muṣṭidaṇḍe prabhañjitam || 92 ||
[Analyze grammar]

aśastraḥ sālamālo'sau khamutpapāta śṛṃgavat |
mudgalāgraṃ samādāya pātayāmāsa ke hareḥ || 93 ||
[Analyze grammar]

bhagavāṃśca svagadayā pothayāmāsa mudgaram |
sudarśanaṃ mumocainaṃ nāśayituṃ mahāprabhuḥ || 94 ||
[Analyze grammar]

śatasūryasamaṃ vahnijvālāmālākulaṃ bhramat |
śīghraṃ nyapatat śālasya mūrdhni cakarta tacchiraḥ || 95 ||
[Analyze grammar]

hāhākāro'bhavattatra prasannāḥ sarvadevatāḥ |
sālemālo mṛtaścāyaṃ krośadehapramāṇavān || 96 ||
[Analyze grammar]

nyapatad bhūtale vṛkṣān nāśayan kampayan mahīm |
ātmā tasya hareścakrayogena muktatāṃ gataḥ || 97 ||
[Analyze grammar]

vimānena sudivyena vaikuṇṭhaṃ prāpa sālakaḥ |
garuḍastasya dehantu cāśvapaṭṭasarovarāt || 98 ||
[Analyze grammar]

padbhyāṃ dhṛtvā nināyainamatyajad vyomamārgataḥ |
yaśodānottaraṃ śaile sālemālāhvaye vane || 99 ||
[Analyze grammar]

tatra ye daityavaryāḥ saṃvartante tasya jātijāḥ |
prāpuḥ śokaṃ paraṃ tasya nāryo'pi śatamipyapi || 100 ||
[Analyze grammar]

rurudurvai bhṛśaṃ vyomnaḥ patitaṃ vīkṣya vallabham |
aurdhvadaihikamevā'sya cakrurjātyanusārataḥ || 101 ||
[Analyze grammar]

pañcaśatāni daityānāṃ śataṃ ca tasya yoṣitām |
sahasraṃ cāpi putrāṇāṃ sukhaṃ na lebhire śucā || 102 ||
[Analyze grammar]

satataṃ cintayāmāsuste sarve vairayāpanam |
athā'tra bhagavān bālo bhūtvā'śvapaṭṭasannidhau || 103 ||
[Analyze grammar]

puṣpadolotsavaṃ kṛtvā pitṛbhyāṃ gṛhamāyayau |
kanyakāḥ śrīlomaśasyāśramaṃ yayustadājñayā || 104 ||
[Analyze grammar]

ṛṣayastallalanāśca svasvālayān yayustataḥ |
pitā hareḥ kare rakṣāsūtraṃ babandha caurṇakam || 105 ||
[Analyze grammar]

evaṃ dolotsave nārāyaṇena paramātmanā |
rādhike darśitaścamatkāro daityo niṣūditaḥ || 106 ||
[Analyze grammar]

paṭhanācchravaṇādvāpi sarvasaubhāgyamāpnuyāt |
naro nārī kanyakā vā bālo yatiryuvā'pi vā || 107 ||
[Analyze grammar]

prāpnuyāt paramaṃ dhāma śrutvā bhāvena tatkathām |
kṛpāsādhyahareḥ rādhe pāravatīśituḥ priye || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vasantavikāsaḥ puṣpadolotsavaḥ timiṃgilarūpasālamālāsurasya harirnāśārthamāgatasya harikṛtanāśaścetyādinirūpaṇanāmā pañcaviṃśatitamo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 25

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: