Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu vai rādhike devā daityā dānavakoṭayaḥ |
mānavāḥ ṛṣayaḥ santo hareḥ putrāḥ samānakāḥ || 1 ||
[Analyze grammar]

nā'priyo na priyaḥ kaścittasya bhavati rādhike |
bhaktaḥ priyo na tvabhakto bhaktipriyo hi mādhavaḥ || 2 ||
[Analyze grammar]

ātmano nā'surā devā daityā vā mānavāḥ priye |
svabhāvā guṇajā daityā devā'suśca mānavāḥ || 3 ||
[Analyze grammar]

svabhāvāścāgamāpāyāḥ prayojanavaśānugāḥ |
prayojanaṃ sukhaṃ tacca dehajātyanusāragam || 4 ||
[Analyze grammar]

deho nārī naraśceti ṣaṇḍhaśceti tridhā mataḥ |
bālo yuvā ca vṛddhaśca gṛhī tyāgī vratī vanī || 5 ||
[Analyze grammar]

kriyā dehānukūlā ca vāñcchā dehānusāriṇī |
bālye krīḍati vārdhakye śamaṃ yāti yuvā tu na || 6 ||
[Analyze grammar]

nārī narāśrayā sarvā naraḥ svātantryayantritaḥ |
brāhmaṇo bhikṣukaḥ kṣattraṃ prasahya balavat sadā || 7 ||
[Analyze grammar]

śvādau sahanatā nityā sarpe sā naiva vidyate |
vṛkṣe paropakāraśca vānare svārtha eva ca || 8 ||
[Analyze grammar]

sādhau dayā dhanāḍhye tu garvo raṃke tu namratā |
mātari vatsalo bhāvaḥ śatrau nirdayatā sthitā || 9 ||
[Analyze grammar]

caure nirghṛṇatā vidyāvati vicāryakāritā |
lajjā yuvatīvarge ca bālāyāṃ doṣahīnatā || 10 ||
[Analyze grammar]

digambaratvaṃ vairāgye sarāge navavastritā |
vyomavad vidyate cātmā dehaḥ sandhyā divā niśā || 11 ||
[Analyze grammar]

āyānti ca viyantyasya guṇavegāḥ prayojanāt |
tadguṇā māyikī māyā jaḍā karmamayī sadā || 12 ||
[Analyze grammar]

sā na cātmani saṃlagnā nātmā tatra ca janmitaḥ |
dvayoḥ panthā vibhinno'sti nityabaddhā'timuktayoḥ || 13 ||
[Analyze grammar]

ityevaṃ rādhike jñātvā pumānnaiva vilupyate |
ajñāne jāyate rāgo dveṣaścetyubhadūṣaṇe || 14 ||
[Analyze grammar]

rāgādbhavati pravṛttirvāsanāpracurā dṛḍhā |
dveṣānnivartate yadvā pravartate'tidāruṇam || 15 ||
[Analyze grammar]

aniṣṭaṃ vahate ceṣṭacchannaṃ cāsurabhāvanam |
ta ete daityadehāśca viyanti paramātmanaḥ || 16 ||
[Analyze grammar]

abhiyanti yadā te ca surā bhavanti daivinaḥ |
ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ || 17 ||
[Analyze grammar]

dānaṃ dayā ca kṣāntiśca brahmacaryamamānitā |
śubhā satyā ca madhurā vāṅ nityaṃ sakriyāratiḥ || 18 ||
[Analyze grammar]

sadācāraniṣevitvaṃ dharmā daivatvadāyakāḥ |
sukeśyabhūt purā daityo lomaśasyā''śramaṃ gataḥ || 19 ||
[Analyze grammar]

dharmān papraccha kuśalān śrutvā caitān trayodaśa |
lomaśāttu maharṣeḥ sa yayau naijaṃ puraṃ tataḥ || 20 ||
[Analyze grammar]

samāhūyā'bravīt sarvān rākṣasān dhārmikaṃ vacaḥ |
ahiṃsādyānmahādharmān pālayantu sadā'surāḥ || 21 ||
[Analyze grammar]

so'hamājñāpaye sarvān kriyatāmavikalpitam |
tataḥ sukeśivacanāt sarva eva niśācarāḥ || 22 ||
[Analyze grammar]

trayodaśāṃśato dharmaṃ cakrarmuditamānasāḥ |
tataḥ pravṛddhiṃ sutarāmagacchaṃste niśācarāḥ || 23 ||
[Analyze grammar]

prāsādavāṭikākṣetrodyānayānamaharddhayaḥ |
putrapautrārthasaṃyuktā hyabhavan sukhasaṃbhṛtāḥ || 24 ||
[Analyze grammar]

niśācarāṇāṃ nagaraṃ tejomayaṃ hyabhūttu khe |
yatra sūryasya candrasya tejo''pekṣā na cā'bhavat || 25 ||
[Analyze grammar]

tatastu tejasā teṣāṃ rākṣasānāṃ mahātmanām |
gantuṃ nā'śaknuvan sūryā nakṣatrāṇi ca candramāḥ || 26 ||
[Analyze grammar]

evaṃ dharmaprabhāvo'sti rādhike tejasorjitaḥ |
tatastribhuvane dīptaṃ niśācarapuraṃ hyabhūt || 27 ||
[Analyze grammar]

divā sūryasya sadṛśaṃ rātrau candrasamaṃ hyabhūt |
yatra sūryasya candrasya tejo'pekṣā na vidyate || 28 ||
[Analyze grammar]

pratyuta tatpureṇaiva pṛthvyāṃ sarvagraheṣu ca |
divasaḥ sarvadā cāste tejovaibhavakāraṇāt || 29 ||
[Analyze grammar]

na jñāyate gatirvyomni bhāskarasya tato'mbare |
candrasyāpi gatirnaiva jñāyate'nyagatiḥ kutaḥ || 30 ||
[Analyze grammar]

kauśikādyāstu mumuhurvinā rātriṃ niśācarāḥ |
gṛhasthā duḥkhamāpannāḥ strīdharmā rātrimantarā || 31 ||
[Analyze grammar]

tarkayanti tadā kecinnūnaṃ rātrau suduḥkhitā |
patiyogaṃ vinā kāntā satī pativratā sakhī || 32 ||
[Analyze grammar]

paradeśagate kānte viyogaduḥkhitā hi sā |
tapasā sūryāstamanaṃ rurodha yāvatā bhavet || 33 ||
[Analyze grammar]

priyasya darśanaṃ yogastāvatā''yānna vai niśā |
yajvāno homaśālāsu sahartvigbhirathā'dhvare || 34 ||
[Analyze grammar]

prāvartayanta karmāṇi rātrāvapi ca rādhike |
mahābhāgavatāḥ pūjāṃ viṣṇoḥ kurvanti bhaktitaḥ || 35 ||
[Analyze grammar]

raveḥ śaśinaścāpyanye brahmaṇo'nye harasya ca |
kurvanti pūjanaṃ matvā divā rātrāvapi prajāḥ || 36 ||
[Analyze grammar]

vivekinastu jānanti vikasitairhi paṅkajaiḥ |
sūryasyodayanaṃ candrodaye tu kumudotkacaiḥ || 37 ||
[Analyze grammar]

evaṃ pratāpamāpanne niśācarapure vṛṣaiḥ |
sūryastvasahamānastat tadvighātamacintayat || 38 ||
[Analyze grammar]

sa bhānunā tadā dṛṣṭaḥ krodhādhmātena cakṣuṣā |
sukeśī grāmasahitaḥ prajajvāla tadā'mbare || 39 ||
[Analyze grammar]

sūryaścakraṃ ca sauraṃ svaṃ mumocā'smai drutaṃ ca tat |
cakraṃ vai bhedayāmāsa puraṃ niśācarasya tat || 40 ||
[Analyze grammar]

nipapātā'mbarād bhraṣṭaṃ keśinā saha rākṣasaiḥ |
sukeśī śaṃbhave nama idamuccairudairayat || 41 ||
[Analyze grammar]

tadākranditamākarṇya kailāse śaṃkaraḥ prabhuḥ |
jñātvā dhyānena sūryeṇa pātitaṃ bhaktapattanam || 42 ||
[Analyze grammar]

kruddhastṛtīyanetreṇa sūryaṃ śaṃbhurapaśyata |
sūryo vyomnaḥ paribhraṣṭo nipapāta bhuvastalam || 43 ||
[Analyze grammar]

yogiśāyinamārabhya yāvatkeśavadarśanam |
prayāgāt keśavaṃ yāvat vistṛtaṃ bhūtalaṃ śubham || 44 ||
[Analyze grammar]

etat kṣetraṃ hareḥ puṇyaṃ nāmnā vārāṇasī purī |
varaṇāyāstathaivā'syāstvantare nipapāta saḥ || 45 ||
[Analyze grammar]

bhānurdahan kṣaṇaṃ cāsyāṃ lulan hrade tataḥ punaḥ |
varaṇāyāṃ ca gaṅgāyāṃ lulan lolārkanāmavān || 46 ||
[Analyze grammar]

abhavaccā'tha sūryaḥ sa kṣamāṃ harādayācata |
haro'pi bhānumādāya pāṇinā''ropayad ratham || 47 ||
[Analyze grammar]

sukeśinaṃ puraṃ cāpyāropayad diviṃ daivavat |
evaṃ dharmeṇa balavān jāyate rākṣaso'pi hi || 48 ||
[Analyze grammar]

śaṃbhuryasya sahāyo'bhūt sūryo'vāpa ruṣaḥ phalam |
evaṃ vai lomaśo daityakanyābhyastu vṛṣān śubhān || 49 ||
[Analyze grammar]

prāha śreyaskarān tāśca punaḥ papracchurādarāt |
kasya pūjā kathaṃ kāryā vada no gururāṭ prabho || 50 ||
[Analyze grammar]

lomaśastāḥ samuvāca nārāyaṇaḥ śriyāḥ patiḥ |
āṣāḍhaikādaśīprātarbhogibhoge svapityataḥ || 51 ||
[Analyze grammar]

śeṣā'hibhogaparyaṃkaṃ kṛtvā sampūjya keśavam |
prāsvāpayedanādiśrīkṛṣṇanārāyaṇaṃ kṣaṇam || 52 ||
[Analyze grammar]

trayodaśyāṃ svapityaiva kāmaḥ svaśayane śubhe |
kadambānāṃ sugandhānāṃ kusumaiḥ parikalpite || 53 ||
[Analyze grammar]

tatra tadā suśṛṃgāraiḥ kāmaḥ prītiratiprabhuḥ |
pūjanīyo viśeṣeṇa kṛṣṇamūrtau sukhapradaḥ || 54 ||
[Analyze grammar]

caturdaśyāṃ tato yakṣāḥ svapanti sukhaśītale |
sauvarṇapaṅkajakṛte sukhāstīrṇopadhānake || 55 ||
[Analyze grammar]

yakṣeśo yakṣayuktaśca maṇibhadrādibhiryutaḥ |
pūjanīyo'nnapānādyaistarpaṇīyo viśeṣataḥ || 56 ||
[Analyze grammar]

pūrṇamāsyā svapityumānāthaḥ svacarmasaṃstare |
vaiyāghre ca jaṭābhāraṃ samudgrathyā'nyacarmaṇā || 57 ||
[Analyze grammar]

śaṃbhustatrā'rcanīyaśca dhattūrasya sumādibhiḥ |
tato divākaro rāśiṃ samprayāti tu karkaṭam || 58 ||
[Analyze grammar]

tenāmarāṇāṃ rajanī bhavate dakṣiṇāyanam |
brahmā tataḥ pratipadi nīlotpalamaye priye || 59 ||
[Analyze grammar]

talpe svapiti lokānāṃ śubhacintanakāmyayā |
viśvakarmā dvitīyāyāṃ tṛtīyāyāṃ tu pārvatī || 60 ||
[Analyze grammar]

vināyakaścaturthyāṃ ca pañcamyāmapi dharmarāṭ |
ṣaṣṭyāṃ skandaḥ prasvapiti saptamyāṃ bhagavān raviḥ || 61 ||
[Analyze grammar]

kātyāyanī tathā'ṣṭamyāṃ navamyāṃ kamalālayā |
daśamyāṃ bhujagendrāśca svapanti vāyubhojanāḥ || 62 ||
[Analyze grammar]

ekādaśyāṃ tu kṛṣṇāyāṃ sādhyā devāḥ svapanti ca |
tattattithau tatsurāṇāṃ pūjanaṃ prācaret satī || 63 ||
[Analyze grammar]

tena śreyaḥ sarvavidhaṃ tvānuyād vratinī satī |
dvitīyāyāṃ prasvapiti viśvakarmā prajāpatiḥ || 64 ||
[Analyze grammar]

tasya mūrtirvidhātavyā yadā lakṣmyā yuto hariḥ |
sauvarṇasya vidhātavyaḥ śrīvatsāṃkaścaturbhujaḥ || 65 ||
[Analyze grammar]

paryake taṃ samaṃ lakṣmyā gandhapuṣpādibhiryute |
śayyāyāṃ pūjayet kṛṣṇaṃ prakṣipet satphalāni ca || 66 ||
[Analyze grammar]

surabhīṇi nivedyetthaṃ prārthayet śrīyutaṃ harim |
aśūnyaśayane nātha yathā tvaṃ rājase śriyā || 67 ||
[Analyze grammar]

tathā cā'śūnyaśayanaṃ rakṣa me sarvadā'stu ca |
lakṣmyā yuktaṃ śayanaṃ te yathā śūnyaṃ kadāpi na || 68 ||
[Analyze grammar]

tathā mamāpi bhagavān gārhasthyaṃ mā'stu śūnyakam |
lakṣmīdharaḥ prasanno'stvityuccārya vratamācaret || 69 ||
[Analyze grammar]

cāturmāsye prabhuñjīta tailakṣāravivarjitam |
lakṣmīdharaḥ prīyatāṃ me ityuccārya dvijātaye || 70 ||
[Analyze grammar]

phalaṃ svarṇaṃ vastraśayyāṃ gāṃ dānaṃ vitared vratī |
vratinastena puṇyena gārhasthyaṃ modate sukham || 71 ||
[Analyze grammar]

ravirāṣāḍhamāsādya mithunā'bhimukho bhavet |
tata ārabhya yāvatsa vṛścikastho vibhāti hi || 72 ||
[Analyze grammar]

cāturmāsyaṃ cāntare vai kāle bodhya vratārthinā |
surāstato vibudhyante kramaśastatra rādhike || 73 ||
[Analyze grammar]

tulāsthe ca ravau pūrvaṃ hariḥ kṛṣṇaḥ prabudhyate |
tasya pūjā prakartavyā mahādānārpaṇādibhiḥ || 74 ||
[Analyze grammar]

kāmadevastatra tataḥ prabudhyate tamarcayet |
dvitīyāyāṃ suvarṇasya mūrtirlakṣmīdharasya tu || 75 ||
[Analyze grammar]

śayyā cāstaraṇopetā yathāvibhavamātmanaḥ |
dātavyaitadvratenā'tra dampatyorna viyogitā || 76 ||
[Analyze grammar]

atha bhādrapade kṛṣṇāṣṭamī kālāṣṭamī matā |
yuktā mṛgaśireṇā'syāṃ liṃge svapiti śaṃkaraḥ || 77 ||
[Analyze grammar]

gomūtreṇa jalenā'pi snāyāt saṃsnāpayecchivam |
tataḥ sampūjayetpuṣpairdhattūrasya ca candanaiḥ || 78 ||
[Analyze grammar]

dhūpaṃ kesaraniryāsaṃ naivedyaṃ madhusarpiṣī |
prīyatāṃ me virūpākṣastviti kuryāttadarthanām || 79 ||
[Analyze grammar]

āśvine snāpayet snāyād gomayenā'tha pūjanam |
paṃkajairdhūpayet sarjaniryāsairmadhumodakān || 80 ||
[Analyze grammar]

bhojayet prīyatāṃ hiraṇyākṣo me ceti cārthayet |
kārtike payasā snānaṃ karavīreṇa cārcanam || 81 ||
[Analyze grammar]

dhūpaṃ śrīvāsaniryāsaṃ naivedyaṃ madhupāyasam |
prīyatāṃ sthāṇuruccārya deyaṃ rajatadānakam || 82 ||
[Analyze grammar]

mārgaśire dadhisnānaṃ naivedyaṃ madhunaudanam |
dhūpaṃ śrīvṛkṣaniryāsaṃ prīyatāṃ śarva ārthayet || 83 ||
[Analyze grammar]

pauṣe snānaṃ tu haviṣāṃ pūjā bilvaistathā phalaiḥ |
dhūpo madhukaniryāso naivedyaṃ madhusaktukaiḥ || 84 ||
[Analyze grammar]

prīyatāṃ tryambaka ityabhyarthayenmudrikāṃ dadet |
māghe kuśodakasnānaṃ kumudena śivārcanam || 85 ||
[Analyze grammar]

dhūpaḥ kadambaniryāso naivedyaṃ satilaudanam |
prīyatāṃ me mahādeva ityabhiprārthayennamaḥ || 86 ||
[Analyze grammar]

evaṃ ṣāṇmāsikaṃ caitadvrataṃ saubhāgyadaṃ sadā |
atha ca phālgune pañcagavyasnānaṃ prakārayet || 87 ||
[Analyze grammar]

pūjayet kundakusumairdhūpayeccandanena ca |
naivedyaṃ saghṛtaṃ dadyāttāmrapātre guḍaudanam || 88 ||
[Analyze grammar]

prīyatāṃ rudra me procya vastrayugmaṃ pradāpayet |
caitre caudumbarajalaiḥ snānaṃ mandārakārcanam || 89 ||
[Analyze grammar]

dhūpaṃ ca guggulakṛtaṃ modakān vinivedayet |
mṛgacarmapradānaṃ prīyatāṃ nāgeśvaro mama || 90 ||
[Analyze grammar]

vaiśākhe gandhakusumaiḥ snānaṃ pūjā''bhrapuṣpakaiḥ |
dhūpaḥ sarjasya niryāso naivedyaṃ saphalaṃ ghṛtam || 91 ||
[Analyze grammar]

śālaghnaḥ prīyatāṃ ceti jalakuṃbhapradānakam |
jyeṣṭhe snānaṃ cāmalakaiḥ pūjā'rkakusumaistathā || 92 ||
[Analyze grammar]

dadhisaktūbhojanaṃ ca chatropānatpradānakam |
dhūpaṃ tu cāndanaṃ bhaganetraghnaḥ prīyatāṃ mama || 93 ||
[Analyze grammar]

āṣāḍhe śrīphalaiḥ snānamarcanaṃ kānakaiḥ sumaiḥ |
dhūpayet sallikayā ca pūpā naivedyamuttamam || 94 ||
[Analyze grammar]

prīyatāṃ dakṣayajñaghno dānaṃ yavakaṇādikam |
śrāvaṇe bhṛṃgarājena snānaṃ śrīdrudalārcanam || 95 ||
[Analyze grammar]

agurudhūpanaṃ naivedyaṃ dadhi modakāstathā |
svarṇagovastradānaṃ me gaṃgādharaḥ prasīdatu || 96 ||
[Analyze grammar]

ebhiḥ ṣaḍabhistathā māsaiḥ pūjana vratapuṣṭidam |
navamyāṃ pāraṇaṃ kuryāt pūrṇe saṃvatsare tataḥ || 97 ||
[Analyze grammar]

dvādaśakṛṣṇapakṣīyā'ṣṭamyupavāsanaṃ sadā |
tata udyāpanaṃ kuryānmaheśvaravaco yathā || 98 ||
[Analyze grammar]

akṣayaṃ labhate saukhyaṃ dampatī puṇyakavratāt |
dharmārthakāmamokṣakṛt tattathā na tadanyathā || 99 ||
[Analyze grammar]

padmaṃ prajāpaternābhyā niryātaṃ cāśvine yataḥ |
brahmaṇaḥ pūjane padmaṃ deyaṃ prītivivardhanam || 100 ||
[Analyze grammar]

kāmakare kadambaśca yakṣakare vaṭadrumaḥ |
dhattūraśca śivahṛdi vedhomadhyāddhi khādiraḥ || 101 ||
[Analyze grammar]

viśvakarmamadhyadehāt kaṇṭakī samajāyata |
girijāyāḥ karatale kundagulmastvajāyata || 102 ||
[Analyze grammar]

gaṇādhipasya kuṃbhastho rājate sinduvārakaḥ |
yamasya dakṣiṇe pārśve pālāśo vai vyajāyata || 103 ||
[Analyze grammar]

yamasya dakṣiṇottare jātaḥ kṛṣṇa udumbaraḥ |
skandasya bandhujīvaśca raveraśvattha eva ca || 104 ||
[Analyze grammar]

kātyāyanyāḥ śamī jātā bilvo lakṣmyāḥ kare'bhavat |
nāgamukhe śarastambā dūrvā vāsukipṛṣṭhake || 105 ||
[Analyze grammar]

sādhyahṛdi candanaśca vyajāyata ca rādhike |
kalpāntarakathā ceyaṃ sṛṣṭyādau samajāyata || 106 ||
[Analyze grammar]

taiḥ pūjane tatsurāṇāṃ prītiḥ sarvā'dhikā bhavet |
dharmārthakāmamokṣāśca dīyante taiḥ prasāditaiḥ || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne daityanārīṇāṃ dharmopadeśe sukeśisamākhyānam aśūnyaśayanavrataśivapuṇyakavratādi devānāṃ bhinnatithiṣu svāpāḥ pūjā cetyādinirūpaṇanāmā saptaviṃśati |
tamo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 27

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: