Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
atha te dānavāḥ kṛṣṇaṃ draṣṭumicchanti satvaram |
anādiśrīkṛṣṇanārāyaṇaṃ bālaṃ hi rādhike || 1 ||
[Analyze grammar]

yatpratāpādayaṃ daityeśvaro jigye hariṃ prabhum |
tāṃ bhaktiṃ kartumicchanti prahlādenopabodhitāḥ || 2 ||
[Analyze grammar]

śṛṇu rādhe kathāṃ tāṃ ca yathā te dānaveśvarāḥ |
samāgatā harerbhaktā jātāścārādhanānvitāḥ || 3 ||
[Analyze grammar]

andhakasya ca vaṃśīyāḥ prahlādasya ca vaṃśajāḥ |
kujambhasya ca jambhasya śaṃkukarṇasya vaṃśajāḥ || 4 ||
[Analyze grammar]

mayasya vaṃśajāścāpi dundubheḥ śambarasya ca |
ayaḥśaṃkośca vṛtrasya vaṃśajā dānavādayaḥ || 5 ||
[Analyze grammar]

sasmaruścyavanaṃ vipraṃ prahlādamārgadarśakam |
cyavanaḥ śīghramevaiṣāṃ purataḥ samupasthitaḥ || 6 ||
[Analyze grammar]

vanditaḥ pūjitaścāpi pṛṣṭaśca śreyasaṃ prati |
vidyutkeśisuto jyeṣṭhaḥ sukeśiḥ samuvāca tam || 7 ||
[Analyze grammar]

praṣṭumicchāmi bhavataḥ saṃśayo'yaṃ hṛdi sthitaḥ |
kiṃsvicchreyaḥ pare loke kimu ceha dvijottama || 8 ||
[Analyze grammar]

kena pūjyo bhavet satsu kenā'sau sukhamedhate |
iti pṛṣṭaścyavanastān daityasantānajāṃstadā || 9 ||
[Analyze grammar]

vimṛśyovāca śreyo'rthamiha loke paratra ca |
śreyaḥ puṇyaṃ tathā dharmaḥ paratreha ca sarvathā || 10 ||
[Analyze grammar]

dharme samāśrite satsu pūjyaḥ sukhī sadā bhavet |
dharmaḥ svasya sadācāraḥ parātmaśāntidaḥ sukhaḥ || 11 ||
[Analyze grammar]

svātmaśāntipradaścāpi puṇyaṃ tatsukhadaṃ sadā |
mānavānāṃ paro dharmaḥ sadā yajñādikāḥ kriyāḥ || 12 ||
[Analyze grammar]

svādhyāyastattvaveditvaṃ viṣṇupūjanamityapi |
kenā'rjitena manujāḥ sukhino'mutra ceha ca || 13 ||
[Analyze grammar]

devānāṃ bhaktarakṣā ca pūjāgrahaṇamityapi |
prajāpālanamityādi tenā'rjitena te sukhāḥ || 14 ||
[Analyze grammar]

daityānāṃ bāhuśālitvaṃ yuddhaṃ vandanamityapi |
nītirbhaktiḥ prapattiśca tenā'rjitena te sukhāḥ || 15 ||
[Analyze grammar]

siddhānāṃ yogasiddhiśca svādhyāyo brahmacintanam |
bhaktiścopāsanā śāntistenā'rjitena te sukhāḥ || 16 ||
[Analyze grammar]

gāndharvāṇāṃ gītanṛtye vādyaṃ vāṇī madhusravā |
upāsanaṃ ca mahatāṃ tenā'rjitena te sukhāḥ || 17 ||
[Analyze grammar]

vidyādhrāṇāṃ śubhā vidyā vijñānaṃ pauruṣaṃ matiḥ |
nārāyaṇyāṃ sadā bhaktistenārjitena te sukhāḥ || 18 ||
[Analyze grammar]

kinnarāṇāṃ sūryabhaktīrgāndharvaṃ gāyanādikam |
kauśalyaṃ hāsyabhāvādau tenārjitena te sukhāḥ || 19 ||
[Analyze grammar]

śilpināṃ śilpakauśalyaṃ nārāyaṇā'bhicintanam |
paropakāraśālitvaṃ tenā'rjitena te sukhāḥ || 20 ||
[Analyze grammar]

pitṝṇāṃ cendriyavṛttinigraho mānahīnatā |
parameśe sadā bhaktistenā'rjitena te sukhāḥ || 21 ||
[Analyze grammar]

ṛṣīṇāṃ śīlatā satyaṃ japyaṃ jñānaṃ kṣamā dayā |
nirmalā'ntaḥkaraṇaṃ ca tenā'rjitena te sukhāḥ || 22 ||
[Analyze grammar]

tyāgināṃ ca satīnāṃ ca sādhvīnāṃ svāmisevanam |
anādiśrīkṛṣṇanārāyaṇārpaṇamarāgitā || 23 ||
[Analyze grammar]

harerbhaktiḥ sadā kāryā tenā'rjitena te sukhāḥ |
dhanarakṣā bhogadānaṃ sevakatvaṃ parārthakam || 24 ||
[Analyze grammar]

harau bhaktirguhyakānāṃ tenā'rjitena tai sukhāḥ |
parāvamarṣitā pārakyārthe laulyaṃ hi rakṣasām || 25 ||
[Analyze grammar]

harau bhakte ca vā bhaktistenā'rjitena te sukhāḥ |
avivekaḥ piśācānāṃ śaucahānirasatyatā || 26 ||
[Analyze grammar]

bhaktaprasādibhakṣyaṃ ca tenā'rjitena te sukhāḥ |
tiraścāṃ parasevitvaṃ tenā'rjitena te sukhāḥ || 27 ||
[Analyze grammar]

ityevaṃ kathitāḥ puṇyā dharmāḥ ṣoḍaśa mokṣadāḥ |
svasvajātyanusāreṇa dharmasthāḥ sukhinaḥ sadā || 28 ||
[Analyze grammar]

sarvadharmeṣu cotkṛṣṭāḥ sarvasādhāraṇā vṛṣāḥ |
tīrthayānaṃ prabhoḥ pūjā paropakaraṇaṃ tapaḥ || 29 ||
[Analyze grammar]

ahiṃsanaṃ ca santoṣo nītilabhye japo hareḥ |
etān dharmān samāśritya ye ke'pi syuśca dehinaḥ || 30 ||
[Analyze grammar]

avaśyaṃ brahmaśaraṇā muktimāyānti śāśvatīm |
nyāyyacaraṇāḥ sukhino duḥkhinasvapanītayaḥ || 31 ||
[Analyze grammar]

śrutvaivaṃ cyavanasyā''rthī vācaṃ daityāḥ sukhārthinaḥ |
prahlādapādasaraṇāstīrthaṃ śreyo hi menire || 32 ||
[Analyze grammar]

cyavanaṃ te papracchuśca sarvatīrthottamottamam |
cyavanastāṃstadā prāha tīrthaṃ śrīhāṭakeśvaram || 33 ||
[Analyze grammar]

tīrthottamaṃ ca badarīvanaṃ śrīpuruṣottamam |
kṣetraṃ śrīgaṇḍakītīrthaṃ māthuraṃ puṣkaraṃ tathā || 34 ||
[Analyze grammar]

tīrthottamottamaṃ tvāste cāśvapaṭṭasarovaram |
kuṃkumavāpikākṣetraṃ lomaśasyā''śramastathā || 35 ||
[Analyze grammar]

saurāṣṭraṃ sarvataḥ śreṣṭhaṃ parameśvaraśobhitam |
anādiśrīkṛṣṇanārāyaṇo bālasvarūpavān || 36 ||
[Analyze grammar]

vartate bhagavān yatra parameśaḥ pumuttamaḥ |
sarvadhāmā'dhipasvāmī sarvakāraṇakāraṇam || 37 ||
[Analyze grammar]

sarvā'vatāranāthaśca sarvalakṣmyādisatpatiḥ |
sarvamokṣarddhidātā ca sarvatulyadayālayaḥ || 38 ||
[Analyze grammar]

tattīrthaṃ sarvatīrthānāṃ tīrthāttamottamottamam |
yatkṛtvā sveṣṭamāsādya modate sarvaśāntiṣu || 39 ||
[Analyze grammar]

etacchrutvā cyavanasya daityāstīrthecchavastadā |
cyavanaṃ saha nītvaiva cāśvapaṭṭasaro yayuḥ || 40 ||
[Analyze grammar]

daityāśca dānavāścāpi teṣāṃ nāryaḥ sutādayaḥ |
kuṃkumavāpikākṣetre tīrthārthaṃ prayayurmudā || 41 ||
[Analyze grammar]

cyavanasya prasaṃgena prahlādādyupadeśataḥ |
anādiśrīkṛṣṇanārāyaṇaṃ draṣṭumupāgatāḥ || 42 ||
[Analyze grammar]

lomaśasyā''śramaṃ vyomnaścāvatīrya ca dānavāḥ |
cyavanena samaṃ nemurlomaśaṃ te kuṭumbinaḥ || 43 ||
[Analyze grammar]

dānavānāṃ parāṃ bhaktiṃ saṃvīkṣya lomaśo muniḥ |
cyavanena saha teṣāṃ svāgataṃ kṛtavān param || 44 ||
[Analyze grammar]

madhuparkaṃ cāsanādi jalapānādikaṃ dadau |
āvāsān pradadau ramyān kalpitān kalpavṛkṣajān || 45 ||
[Analyze grammar]

aśmakākhyanagaryāśca śatottarān suśobhanān |
susmṛddhān sarvavastvāḍhyān prāsādān candramonibhān || 46 ||
[Analyze grammar]

snānabhojanaśayyāḍhyān sabhāśālāvirājitān |
udyānakuṃjasaṃvyāptān śītaramyasukhānilān || 47 ||
[Analyze grammar]

candanāgurukastūrīgandhāmodapramoditān |
sarvopakaraṇādyuktān sevābhaktān dadau muniḥ || 48 ||
[Analyze grammar]

cyavanaḥ suprasanno'bhūllomaśasyā'rtibhāvataḥ |
daityāṃśca dānavānāha ṛṣayastvaparigrahāḥ || 49 ||
[Analyze grammar]

pakṣapātādiśūnyāśca rāgadveṣavivarjitāḥ |
sarvajīvahitāḥ śāntā mocayanti hyaghājjanān || 50 ||
[Analyze grammar]

yasya śatrau ca mitre ca samabhāvo vilokyate |
sa eva mokṣado bodhyaḥ pāvanaṃ tīrthamuttamam || 51 ||
[Analyze grammar]

lomaśasya prasādena vāriṇā pūrvajanmajāḥ |
ghorapātakapuñjā vai layameṣyanti vo'khilāḥ || 52 ||
[Analyze grammar]

tasmācchrīlomaśaṃ vipraṃ prasevadhvaṃ mudānvitāḥ |
kaṃcitkālaṃ vasatā'tra samarjayata deśanām || 53 ||
[Analyze grammar]

sthāvarebhyastu tīrthebhyo jaṃgamaṃ drāg viśodhakam |
sādhavaḥ paramaṃ tīrthaॆ sparśanāt pāpanāśakam || 54 ||
[Analyze grammar]

vandanāt sevanāt pādasaṃmmardanāt pratoṣaṇāt |
yayeṣṭavastudānācca tārayantyapi pāpinaḥ || 55 ||
[Analyze grammar]

mahāpāpātipāpānāṃ dāhakaṃ sādhusevanam |
bhojanīyā vandanīyā darśanīyā hi sādhavaḥ || 56 ||
[Analyze grammar]

sparśanīyā namanīyāstoṣaṇīyā hi sādhavaḥ |
sarvārpaṇena ca paricaraṇīyā hi sādhavaḥ || 57 ||
[Analyze grammar]

saṃgatiḥ sulabhā sarvā durlabhā sādhusaṃgatiḥ |
kāyena manasā vaicā toṣaṇīyā hi sādhavaḥ || 58 ||
[Analyze grammar]

dhyānaniṣṭhāparāḥ puṇyaśevadhayastapaḥprabhāḥ |
parabrahmaparāḥ śiṣyaśreyaḥparāyaṇāḥ priyāḥ || 59 ||
[Analyze grammar]

sarvakalyāṇadāḥ santaḥ sevanīyāḥ svamuktaye |
dānavatvaṃ ca daityatvaṃ mānavatvaṃ sureśatā || 60 ||
[Analyze grammar]

na naityikī cātmanāṃ vai dehajanmādijaṃ hi tat |
dehasya vigame sarvaṃ cāgantukaṃ vinaśyati || 61 ||
[Analyze grammar]

mamedaṃ ca kuṭumbādi rājyaṃ me mama bāndhavāḥ |
sutāḥ patnī patiśceti cāhaṃkārakṛtaṃ mṛṣā || 62 ||
[Analyze grammar]

ahaṃkārātmake bīje yāte yāsyati vāsanā |
karmāśayavināśe ca kva daityatvaṃ kva śiṣyatā || 63 ||
[Analyze grammar]

ātmā tu māyikavarṣmayogānnāmaniruktimān |
diterjāto yato daityo danorjātastu dānavaḥ || 64 ||
[Analyze grammar]

ajāto yaścetanaḥ sa jātena jāta ucyate |
jātaṃ dehaṃ na vai cātmā tataścātmā na nāmabhāka || 65 ||
[Analyze grammar]

yatra sthāne tu yo jātastatraivā'sya prajāyate |
mūṣā tvabhiniveśo'tra māyāyāṃ mamatāvaśāt || 66 ||
[Analyze grammar]

tasmād yūyaṃ na pātālarasātalādivāsinaḥ |
na ca daityā na vai śūrāstatsarvaṃ dehabhāg yataḥ || 67 ||
[Analyze grammar]

satāṃ yogena ca santo jātāścātra sarovare |
snātvā pītvā jalaṃ cātra lomaśasya rajodharāḥ || 68 ||
[Analyze grammar]

pūtāḥ stha tīrthayogena manuṃ gṛhṇata cottamam |
pūjayata guruṃ cainaṃ paścāt kṛṣṇanarāyaṇam || 69 ||
[Analyze grammar]

yāsyāmo darśanārthaṃ vai śreyaḥ prāpsyatha niścitam |
ityuktā dānavā daityā daśasāhasrasaṃkhyakāḥ || 70 ||
[Analyze grammar]

aśvapaṭṭasarastīrthe snātvā prāhlādikaṃ sthalam |
natvā ca lomaśaṃ vipraṃ pūjayāmāsurādarāt || 71 ||
[Analyze grammar]

pādapūjājalaṃ pītvā nemustaṃ lomaśaṃ munim |
candanādyaiḥ puṣpahārairarcayāmāsurādarāt || 72 ||
[Analyze grammar]

jagṛhuśca mahāmantraṃ pāvanaṃ sarvasaukhyadam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 73 ||
[Analyze grammar]

enaṃ gṛhītvā mantraṃ ca gṛṇanto vaiṣṇavāśca te |
mālāṃ ca taulasīṃ bhāle sabinduṃ tilakaṃ tathā || 74 ||
[Analyze grammar]

gṛhītvā paṃktiśo bhūtvā lomaśā'rpitamuttamam |
bhakṣyaṃ bhojyaṃ ca lehyaṃ ca coṣyaṃ bhojanamuttamam || 75 ||
[Analyze grammar]

pānaṃ miṣṭaṃ tāmbūlakaṃ jagṛhurlomaśāśrame |
cyavano'pi kṛtasandhyāvandano bubhuje mudā || 76 ||
[Analyze grammar]

tataḥ sarve nijāvāsān yayurviśrāntilabdhaye |
atha sāyaṃ tu te sarve gṛhītvopāyanāni vai || 77 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇadarśanakāṃkṣiṇaḥ |
yayuḥ śrīkambharālakṣmīprāsādaṃ saptabhūmikam || 78 ||
[Analyze grammar]

yatra śrībālakṛṣṇo'sau dolāyāṃ rājate prabhuḥ |
śrīmadgopālakṛṣṇaśca pitā putraṃ kare svake || 79 ||
[Analyze grammar]

dhṛtvā siṃhāsane cāyāt niṣasāda tadocitaḥ |
lomaśaścyavanaścobhau śiṣyadaityagaṇānvitau || 80 ||
[Analyze grammar]

āyayatuśca tābhyāṃ vai dattāsanaḥ pitā svayam |
daityānāmapi satkāraṃ svāgataṃ kṛtavāṃstadā || 81 ||
[Analyze grammar]

dattāsanāstu te daityāḥ prahvībhāvapariplutāḥ |
ātmano menire dṛṣṭvā kṛtakṛtyān prabhuṃ harim || 82 ||
[Analyze grammar]

kṣaṇaṃ sthairyaṃ prajagmuste sthiranetrāḥ sthavṛttayaḥ |
āścaryaṃ paramaṃ te ca lokayāmāsuraiśvaram || 83 ||
[Analyze grammar]

kṣaṇaṃ dṛṣṭvā bālakṛṣṇaṃ tataḥ kiśorarūpiṇam |
divyarūpānurūpābhirūpamujjvalamuttamam || 84 ||
[Analyze grammar]

tatra mūrtau ca prahlādaṃ śukrācāryaṃ tataḥ param |
tataśca kaśyapaṃ ditiṃ dānu dakṣaṃ prajāpatim || 85 ||
[Analyze grammar]

hiraṇyākṣaṃ ca hiraṇyakaśipuṃ ca pitāmahān |
brahmāṇaṃ ca tathā rudraṃ viṣṇuṃ tataścaturbhujam || 86 ||
[Analyze grammar]

tato vairājarūpaṃ ca caturdaśa ca bhūmikāḥ |
tatra rasātalaṃ tatrā'śmakapattanamuttamam || 87 ||
[Analyze grammar]

tatra naijanivāsāṃśca tatra naijakuṭumbinaḥ |
naijarūpāṇi ca sarve lokayāmāsuraḍutam || 88 ||
[Analyze grammar]

tatra pañcasahasrāṇi kanyānāṃ bhāvitātmanām |
varaṃ śrībālakṛṣṇaṃ ca kiśoraṃ vavrire patim || 89 ||
[Analyze grammar]

evaṃ vilokayāmāsustataśca bālarūpadhṛk |
harirjātaḥ punaścātra kaiśoraṃ rūpamāptavān || 90 ||
[Analyze grammar]

ityevaṃ te vilokyaiva paramāścaryasaṃplutāḥ |
pupūjuḥ śrīhariṃ kṛṣṇanārāyaṇaṃ jagatpatim || 91 ||
[Analyze grammar]

upadāḥ sannyadhustvagre pādaprakṣālanāmbu ca |
papuḥ sarve tadā daityadānavāstatstriyo'pi ca || 92 ||
[Analyze grammar]

teṣāṃ kanyā divyarūpāḥ pañcasāhasrasaṃkhyakāḥ |
mumuhuḥ śrīharau lagnā dhyānamagnāstadā sthirāḥ || 93 ||
[Analyze grammar]

babhūvuśca tataḥ kṛṣṇaṃ varayāmāsuricchayā |
tava pādāmbuje dehi bhaktiṃ dehi jagatprabho || 94 ||
[Analyze grammar]

muktiṃ dehi śāśvataṃ ca sukhaṃ dehi jagatprabho |
anādiśrīkṛṣṇanārāyaṇaḥ prāha tathā'stu vaḥ || 95 ||
[Analyze grammar]

dattaṃ padaṃ pradattā ca bhaktirmuktiḥ sukhaṃ tathā |
ityuktastā divyarūpāstadā jātā hi tatkṣaṇam || 96 ||
[Analyze grammar]

pañcasāhasrasaṃkhyāstā patnyo jātā drutaṃ hareḥ |
pādau dhṛtvā tatra tasthuḥ patiṃ prāpya prabhuṃ harim || 97 ||
[Analyze grammar]

lomaśasyā''śrame tasthuḥ śrīkāntarakṣitā hi tāḥ |
lomaśaścyavanaścobhau sampūjya śrīhariṃ tataḥ || 98 ||
[Analyze grammar]

kanyāḥ saṃrakṣayāmāsaturvai naijāśrame mudā |
śrīharerājñayā tāścā'rbudakanyāsu saṃsthitāḥ || 99 ||
[Analyze grammar]

daityā daśādhisāhasrāḥ śrīhareḥ kṛpayā drutam |
vaikuṇṭhaṃ gantumicchanto vavrire dhāma tatra ca || 100 ||
[Analyze grammar]

hariṇā prāpitāste tu vaikuṇṭhaṃ divyarūpiṇaḥ |
athopadāḥ samastā yāḥ kanyābhyaḥ pradadau prabhuḥ || 101 ||
[Analyze grammar]

ṛṣibhyāṃ ca dadau yogyavastūni śrīhariḥ svayam |
tato bālasvarūpaḥ sa bhūtvā datelāgato'bhavat || 102 ||
[Analyze grammar]

cyavano lomaśaṃ natvā kanyābhyaśca śubhāśiṣaḥ |
datvā yayau tīrthayātrāṃ puṣkarāraṇyamuttamam || 103 ||
[Analyze grammar]

prahlādaścirajīvī vai rasātalamupāyayau |
ityevaṃ rādhike tasya pareśasya jagatkṛtaḥ || 104 ||
[Analyze grammar]

atīva divyamāvedyaṃ caritaṃ śrāvaṇe'bhavat |
varṣe dvitīyake pāṭhācchravaṇānmokṣadaṃ param || 105 ||
[Analyze grammar]

smṛddhidaṃ cāyuṣyadaṃ ca putrapautradhanapradam |
akhaṇḍasaubhāgyakaraṃ kṛpāsādhyo yato hariḥ || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne rasātalādisthitadaśasāhasradaityadānavānāṃ mokṣaṇaṃ pañcasāhasrakanyakānāṃ bālakṛṣṇavaraṇaṃ cetyādinirūpaṇanāmā trayoviṃśatitamo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 23

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: