Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike tvekadā pūrve mahān vai tapasāṃ nidhiḥ |
ṛṣivaryaścyavanākhyo bhārgavendro mahātapāḥ || 1 ||
[Analyze grammar]

kurvan tīrthāni pātālaṃ yayau yadṛcchayā svayam |
tato rasātalaṃ prāpa tatra dadarśa śobhanam || 2 ||
[Analyze grammar]

mahat puraṃ dānavānāṃ praviveśa sa tatpuram |
cacāra nāgakanyābhiḥ pūjyamānaḥ samantataḥ || 3 ||
[Analyze grammar]

tamenaṃ cyavanaṃ vīkṣya prahlādākhyo rasādhipaḥ |
bhṛguputrasya sampūjāṃ cakre tvagryāṃ yathārhataḥ || 4 ||
[Analyze grammar]

parasparaṃ sukuśalaṃ papracchaturnirāmayam |
upaviṣṭaṃ muniṃ natvā prahlādaḥ prāha bhārgavam || 5 ||
[Analyze grammar]

adya te darśanādasmi samprāptaḥ kṛtakṛtyatām |
sādhūnāṃ darśanaṃ pāpaharaṃ puṇyapradaṃ śubham || 6 ||
[Analyze grammar]

sādhavastvādṛśā lokāṃstārayanti ca mādṛśān |
kṛpālavaḥ paryaṭanti pāpināṃ tāraṇāya te || 7 ||
[Analyze grammar]

maduddhāraparaḥ sādho tvamatra yadupāgataḥ |
pāvito'smi ṛṣe cā'haṃ daityadānavamadhyagaḥ || 8 ||
[Analyze grammar]

vasā'tra cara dharmaṃ ca kratuṃ cāpi japādikam |
tavaivedaṃ mama rājyaṃ sevayiṣyāmi dāsavat || 9 ||
[Analyze grammar]

ṛṣiḥ prāha tava bhakta śobhate vaiṣṇavo yataḥ |
tvayi śāsati bhaktendre devabrāhmaṇapūjake || 10 ||
[Analyze grammar]

makhān bhūmau nṛpatayo yajante vidhivat sadā |
brāhmaṇādyāstapo dharmaṃ tīrthaṃ yātrāṃ ca kurvate || 11 ||
[Analyze grammar]

devāḥ santi ca niścintāḥ santi dharmāḥ prajāsu ca |
tvayi rājye sthite daitya dharmasthe tiṣṭhate vṛṣaḥ || 12 ||
[Analyze grammar]

rasātale'thavā bhūmau svarge vā samatā mama |
yatra bhaktastatra sarvaṃ svargaṃ me sammataṃ nṛpa || 13 ||
[Analyze grammar]

tavecchāpūraṇārthaṃ vai sthāsyāmyatrottarāyaṇam |
tato yāsyāmi vai darśanārthaṃ bālaprabhordhruvam || 14 ||
[Analyze grammar]

prahrādastu tadā prāha yadyapyetanmayā śrutam |
daityamukhāddharistatra kṛṣṇanārāyaṇaḥ prabhuḥ || 15 ||
[Analyze grammar]

pṛthvyāṃ saṃrājate bālastathāpi vada me'dhikam |
kaḥ kathaṃ kīdṛśaścā''ste pāvanaḥ puruṣottamaḥ || 16 ||
[Analyze grammar]

draṣṭumicchāmyahaṃ tvenamanādipuruṣottamam |
camatkārān vada tasya tīrthānyanyāni me vada || 17 ||
[Analyze grammar]

śreṣṭhāni kāni tīrthāni pṛthivyāṃ kāni cāmbare |
rasātale ca kāni syuretad vada tato'pyaham || 18 ||
[Analyze grammar]

tīrthayātrāṃ gamiṣyāmi kartuṃ kartuṃ ca darśanam |
anādiśrīkṛṣṇanārāyaṇasya paramātmanaḥ || 19 ||
[Analyze grammar]

cyavano hi tadā prāha prahlādaṃ bhaktapuṃgavam |
saurāṣṭre paramaṃ tīrthaṃ cā'śvapaṭṭasarovaram || 20 ||
[Analyze grammar]

pṛthivyāṃ naimiṣāraṇyaṃ cāntarīkṣe tu puṣkaram |
rasātale cakratīrthaṃ pātāle hāṭakeśvaram || 21 ||
[Analyze grammar]

parvate badarītīrthaṃ cāraṇye nārasiṃhakam |
jale kṣīrodaśāyi svarge ca merau harergṛham || 22 ||
[Analyze grammar]

ityevaṃ santi tīrthāni pāvanāni tu pāpinām |
śratvaivaṃ bhārgavavākyaṃ daityarājastu rādhike || 23 ||
[Analyze grammar]

tīrthāni gantukāmo'bhūd dānavānidamabravīt |
uttiṣṭhadhvaṃ gamiṣyāmaḥ snātuṃ tīrthāni vai bhuvi || 2 ||
[Analyze grammar]

drakṣyāmaḥ paramātmānaṃ kṛṣṇanārāyaṇaṃ prabhum |
ityuktā dānavā daityā āsurā rākṣasāstathā || 25 ||
[Analyze grammar]

cakrurudyogamatulaṃ nirjagmuśca rasātalāt |
sahitāste cyavanena yayuḥ śrīhāṭakeśvaram || 26 ||
[Analyze grammar]

vidhinā snānapūjādi kṛtvā śrīhāṭakeśituḥ |
pātālādūrdhvamāyātāḥ saurāṣṭre vivarairbhuvam || 27 ||
[Analyze grammar]

kuṃkumavāpikākṣetre cā'śvapaṭṭasarovare |
lomaśasyā''śramapūrve snānaṃ cakrurmudānvitāḥ || 28 ||
[Analyze grammar]

sa cyavanaḥ sa prahrādaḥ sarvadaityasamanvitaḥ |
anādiśrīkṛṣṇanārāyaṇaṃ bālasvarūpiṇam || 29 ||
[Analyze grammar]

sarvāvatārasaṃjuṣṭaṃ muktakanyādisevitam |
dadarśa pūjayāmāsa dadhyau sarvamanoharam || 30 ||
[Analyze grammar]

tataḥ śrīkambharālakṣmīṃ natvā gopālakṛṣṇakam |
lomaśaṃ pūjayitvā ca saro vai puṣkaraṃ yayau || 31 ||
[Analyze grammar]

sarasvatīṃ cāvagāhya dharmāraṇyaṃ gato'bhavat |
meroḥ kṛtvā sutīrthāni tataḥ śrībadarīṃ yayau || 32 ||
[Analyze grammar]

naranārāyaṇau yatra tepāte tapa uttamam |
samunnatajaṭābhārau tapasyāsaktamānasau || 33 ||
[Analyze grammar]

atisaumyastharūpau ca kṛṣṇājinadharau munī |
dadarśa vimalau devau pupūjā'tīva bhāvataḥ || 34 ||
[Analyze grammar]

snātvā gaṃgāṃ śālavṛkṣaṃ naimiṣāraṇyasannidhau |
yayau daityendra evāsau dadarśa tatra tau punaḥ || 35 ||
[Analyze grammar]

śāladrumakṛtāvāsau tāpasā tau narottamau |
tayośca pārśvayordivye dhanuṣī lakṣaṇānvite || 36 ||
[Analyze grammar]

śārṅgamājagavaṃ cāpyakṣayyāvapi maheṣudhī |
śālavṛkṣaṃ mahāśākhaṃ śaraiścitaṃ ca hetibhiḥ || 37 ||
[Analyze grammar]

dadarśa bāṇānaparān mukhe lagnān parasparam |
tatastānadbhutākārān bāṇānnāgopavītakān || 38 ||
[Analyze grammar]

dṛṣṭvā'tulaṃ ruṣaṃ cakre daityo dvirūpadarśanāt |
tāpasau tau saśastrau ca dṛṣṭvā'manyata dāmbhikau || 39 ||
[Analyze grammar]

balagarveṇa ca vyāptaḥ provāca puruṣottamau |
kiṃ bhavadbhyāṃ samārabdho dambho dharmavināśanaḥ || 40 ||
[Analyze grammar]

kva tapaḥ kva jaṭābhāraḥ kva cemau pravarāyudhau |
athovāca naro daityaṃ kā te cintā parakṛte || 41 ||
[Analyze grammar]

sāmarthye sati yat kuryād ghaṭate tasya tattathā |
āvāṃ vai tāpasau rakṣākarau daityaniṣūdanau || 42 ||
[Analyze grammar]

ubhayaṃ kurvo daityendra yāhi mā vaha garvakam |
athovāca ditīśastau kā śaktiryuvayoriha || 43 ||
[Analyze grammar]

daityanāśakarī dharmarakṣake mayi tiṣṭhati |
naraḥ prāha ca daityendra āvābhyāṃ śaktirarjitā || 44 ||
[Analyze grammar]

na kaścicchaknuyājjetuṃ naranārāyaṇau yudhi |
anādiśrīkṛṣṇanārāyaṇātmānau pareśvarau || 45 ||
[Analyze grammar]

prahlādastu tato garvāt pratijñāmakarot puraḥ |
yathākathañcid jeṣyāmi naranārāyaṇau raṇe || 46 ||
[Analyze grammar]

cyavanastaṃ tadā prāha mā vocaḥ śrīhariṃ prati |
nā'yaṃ jayyo hi bhagavān kṣayyena tu tvayā kvacit || 47 ||
[Analyze grammar]

daityaḥ prāha pratijñā sā mayoktā nānyathā bhavet |
kariṣye sarvathā yatnaṃ vijeṣyāmi dhruvaṃ hi tau || 48 ||
[Analyze grammar]

ityuktvā cyavanaṃ natvā sajyaṃ cāpaṃ vitatya ca |
cakāra garjanaṃ jyāyāstaladhvaniṃ cakāra ca || 49 ||
[Analyze grammar]

saṃkṣiptaṃ svabalaṃ sthāpya vane yuddhārthamudyataḥ |
tato narastvājagavaṃ cāpamānamya vai śarān || 50 ||
[Analyze grammar]

mumoca tān pṛṣatkaiśca ciccheda daityapuṃgavaḥ |
chinnān samīkṣyā'tha naro bāṇān daityena tatkṣaṇam || 51 ||
[Analyze grammar]

mahābāṇān mumocāpi kramaśo daityanāśakān |
naraścaikaṃ ditijo dvau narastrīn caturo'suraḥ || 52 ||
[Analyze grammar]

naraḥ pañca ditijaḥ ṣaḍ bāṇān mumoca nāśakān |
naraḥ sapta ditijo'ṣṭau naro mumoca trīṇi ṣaṭ || 53 ||
[Analyze grammar]

daityo daśa naraścaikādaśa daityaśca ṣoḍaśa |
naro dvātriṃśatpṛṣatkān daityaḥ ṣaṣṭiśarāṃstadā || 54 ||
[Analyze grammar]

śataṃ naro mumocā'pi daityaḥ śatadvayaṃ punaḥ |
naraḥ śatatrayaṃ daityaḥ ṣaṭaśatāni sasarja vi || 55 ||
[Analyze grammar]

naraḥ sahasraṃ daityaśca pāresahasramāhinot |
evaṃ cā'saṃkhyabāṇāṃstau mitho garvānmamocatuḥ || 56 ||
[Analyze grammar]

naroṃsakhyaśaravrātairavāstarat khadigbhuvaḥ |
daityo'pyasaṃkhyabāṇaistān chiccheda bahuyatnataḥ || 57 ||
[Analyze grammar]

tadā varāstrairyudhyetāṃ samantrernaradānavau |
vahniṃ naro jalaṃ daityo vāyvastraṃ parvatāstrakam || 58 ||
[Analyze grammar]

nāgāstraṃ gāruḍāstraṃ ca dhūmāstraṃ taijasāstrakam |
nāryastraṃ ca narāstraṃ ca ṣaṇḍhāstraṃ yauvanāstrakam || 59 ||
[Analyze grammar]

evaṃ parasparaṃ tau ca cikṣipaturjighāṃsayā |
brahmāstraṃ daityavaryaḥ sa mumocātibhayaṃkaram || 60 ||
[Analyze grammar]

nārāyaṇā'stramagraṃ ca naro mumoca tatkṣaṇam |
saṃhṛte te hyubhe cātha pralhādaḥ krodhamūrchitaḥ || 61 ||
[Analyze grammar]

gadāṃ pragṛhya tarasā pracaskanda rathottamāt |
nārāyaṇaśca taṃ vīkṣya samāyāntaṃ gadāyutam || 62 ||
[Analyze grammar]

naraṃ svapṛṣṭhataḥ kṛtvā yoddhumagragato'bhavat |
daityo bhrāntvā gadāṃ vegānmūrdhni kṛṣṇamatāḍayat || 63 ||
[Analyze grammar]

tāḍitasya harernetradvayād vāryapatad bahu |
gadāpi śatadhā bhinnā nyapatad bhuvi khaṇḍaśaḥ || 64 ||
[Analyze grammar]

daityastūrṇaṃ rathe sthitvā kārmukaṃ prasamādade |
bāṇān śilīmukhān tīkṣṇān mumocārdhaśaśiprabhān || 65 ||
[Analyze grammar]

harivicched tān bāṇairnirbibheda ca dānavam |
dānavo'pi hariṃ bāṇairvivyādha ca śilīmukhaiḥ || 66 ||
[Analyze grammar]

evaṃ parasparaṃ cāvidhyetāṃ marmasu roṣataḥ |
tadā'mbare didṛkṣūṇā devānāṃ dehināṃ tathā || 67 ||
[Analyze grammar]

sannipāto'bhavad vyomni dundubhayo mahāsvanāḥ |
avādyanta tathā puṣpavarṣaṃ cābhūt tayoḥ kayoḥ || 68 ||
[Analyze grammar]

athaivaṃ balamāpannau daityanārāyaṇāvubhau |
babandhatustadā''kāśaṃ sutīkṣṇaśaravṛṣṭibhiḥ || 69 ||
[Analyze grammar]

sarvadiśo'cchādayatāmayudhyetāmasuglaham |
nārāyaṇastu daityaṃ taṃ śarairbibheda marmasu || 70 ||
[Analyze grammar]

daityo bibheda hṛdaye bāhvormukhe narāyaṇam |
nārāyaṇo'rdhacandreṇa ciccheda daityakārmukam || 71 ||
[Analyze grammar]

dānavaścāparaṃ sajyaṃ dhanuḥ kṛtvā śarairharim |
vavarṣa tān hariśchitvā daityaṃ bāṇairavākirat || 72 ||
[Analyze grammar]

kārmukaṃ ca kṣurapreṇa ciccheda cāparaṃ tataḥ |
tṛtīyaṃ ca caturthaṃ ca ciccheda pañcamaṃ dhanuḥ || 73 ||
[Analyze grammar]

atha daityo lohamayaṃ jagrāha parighaṃ dṛḍham |
bhrāmayāmāsa yāvattaṃ ciccheda bhagavān śaraiḥ || 74 ||
[Analyze grammar]

prahlādo mudgaraṃ bhrāntvā cikṣepa ca narāyaṇe |
harirdaśabhirnārācaiściccheda mudgaraṃ yadā || 72 ||
[Analyze grammar]

daityaḥ pāśayutastūrṇaṃ dudrāva śrīhariṃ prati |
hariḥ pāśaṃ tu bāṇena ciccheda bahukhaṇḍaśaḥ || 76 ||
[Analyze grammar]

daityaḥ śaktiṃ saptatāladīrghāmādāya mādhavam |
prati cikṣepa ca haristāṃ ciccheda kṣuraprakaiḥ || 77 ||
[Analyze grammar]

daityaśca parvataśṛṃgaṃ cikṣepa mādhavopari |
hariḥ śaktyā vidāryaitad dānavasya tu vakṣasi || 78 ||
[Analyze grammar]

śūlaṃ śaktisamaṃ vegāt prāhiṇod dānavastadā |
prabhinnahṛdayo rādhe papāta rathamadhyagaḥ || 79 ||
[Analyze grammar]

visaṃjñaṃ sārathirjñātvā tamapovāha vai raṇāt |
nārāyaṇo viśaśrāma tāvat saṃjñānvito'suraḥ || 80 ||
[Analyze grammar]

sudṛḍhaṃ cāpamādāya bhūyo yoddhumupāgataḥ |
tāvat sāyaṃ harirdṛṣṭvā pratyuvāca mahāsuram || 81 ||
[Analyze grammar]

gaccha daityendra yotsyāmaḥ prātastvāhnikamācara |
evamukto yayau natvā naimiṣaṃ cāhnikaṃ vyadhāt || 82 ||
[Analyze grammar]

evaṃ nityaṃ mahāyuddhaṃ pravavṛte tayordine |
rātrau viśrāntisamaye cintayatyapi dānavaḥ || 83 ||
[Analyze grammar]

kathaṃ jeṣyāmi taṃ vīraṃ dāmbhikaṃ sādhyamīśvaram |
athaivaṃ dānavastenā'yudhyata bahuvatsarān || 84 ||
[Analyze grammar]

na cā'jayat tadā varṣasahasrānte'jitaṃ harim |
nārāyaṇaṃ samabhyetya dānavo vākyamabravīt || 85 ||
[Analyze grammar]

kimarthaṃ devadeveśa tvāmahaṃ sādhyamīśvaram |
vijetuṃ nātra śaknomi tasya me kāraṇaṃ vada || 86 ||
[Analyze grammar]

nārāyaṇaśca taṃ prāha durjayo'haṃ surā'suraiḥ |
api koṭyastraśastrādyairbalaiḥ sarvavidhairapi || 87 ||
[Analyze grammar]

prahlādastu tadā prāha yadyasādhyaśca durjayaḥ |
pratijñātaṃ mayā jetuṃ tadasatyaṃ bhavediha || 88 ||
[Analyze grammar]

khyāto hatapratijño'haṃ kathaṃ jīveyamīśvara |
tasmātte sannidhau viṣṇo santyakṣye jīvanaṃ mama || 89 ||
[Analyze grammar]

ityuktvā niṣasādā'gre gṛṇan brahmasanātanam |
hariḥ prāha kṛpāluḥ svaṃ bhaktaṃ śraddhānvitaṃ param || 90 ||
[Analyze grammar]

gaccha jeṣyasi bhaktyā māṃ na yuddhena kadācana |
prahlādaśca tadā prāha trailokyaṃ vijitaṃ mayā || 91 ||
[Analyze grammar]

paraṃ na vijito'si tvaṃ lokarakṣākaro yataḥ |
dharmapravartanārthāya tapaścaryāṃ samāsthitaḥ || 92 ||
[Analyze grammar]

tattvāṃ jetuṃ parāṃ bhaktiṃ kariṣye jayadāṃ śubhām |
śuśrūṣāṃ tava deveśā''rādhanāṃ sevanādikam || 93 ||
[Analyze grammar]

kariṣye yena yuddhena tvaṃ parājayamāpnuyāḥ |
tad yuddhaṃ vai pratijñātaṃ phaladaṃ me bhaviṣyati || 94 ||
[Analyze grammar]

śastraṃ bhaktyātmakaṃ kṛṣṇe yojayiṣye hyataḥ param |
ityuktvā daityavaryaḥ sa hiraṇyākṣasutā'ndhakam || 95 ||
[Analyze grammar]

samāhūyā'bravīt hṛṣṭaḥ sādhyaṃ sādhayituṃ vratī |
daityāśca dānavāścāpi paripālyāstvayā'ndhaka || 96 ||
[Analyze grammar]

mayotsṛṣṭamidaṃ rājyaṃ pratīccha paripālaya |
ahaṃ yuddhena tapasā bhaktyā''rādhanayā tathā || 97 ||
[Analyze grammar]

vijeṣye śrīhariṃ deveśvaraṃ dāmbhikamīśvaram |
ityukto'ndhakadaityaśca jagrāha rājyamuttamam || 98 ||
[Analyze grammar]

prahlādaḥ prayayau puṇyaṃ harerbadarikāśramam |
yāvāstāṃ naimiṣe kṣetre śālagrāme ca yau prabhū || 99 ||
[Analyze grammar]

tāveva vīkṣya devau sa naranārāyaṇāvubhau |
kṛtāñjalipuṭobhūtvā vavande caraṇau tayoḥ || 100 ||
[Analyze grammar]

nārāyaṇaśca taṃ prāha māmajitvā mahāsura |
kimarthaṃ praṇato'syatra vada yatte samīhitam || 101 ||
[Analyze grammar]

prahlādaḥ prāha bhagavan kastvāṃ jetuṃ prabhuḥ pumān |
kastvatto'sti pumān śreṣṭhastvameva puruṣottamaḥ || 102 ||
[Analyze grammar]

tvameva tapasā dyotajjaṭājūṭadhanurdharaḥ |
tvāṃ yoginaścintayanti cārcayanti manīṣiṇaḥ || 103 ||
[Analyze grammar]

japanti snātakāstvāṃ ca yajante tvāṃ ca yājñikāḥ |
rāmayanti ca rāmāstvāṃ pūjayanti pativratāḥ || 104 ||
[Analyze grammar]

aindriyikastaparyanti tvāmeva parameśvaram |
tvamamartyo hṛṣīkeśaścakrapāṇirdharādharaḥ || 105 ||
[Analyze grammar]

mahāmīno hayaśirāstvameva kacchapākṛtiḥ |
kroḍarūpaḥ kesarī tvaṃ brahmā śrīśaḥ satīpatiḥ || 106 ||
[Analyze grammar]

kubero varuṇastvaṃ ca samīro bhāskaraḥ śaśī |
sarvabhūtātmabhūtastvaṃ kastvāṃ jeṣyati mādhava || 107 ||
[Analyze grammar]

bhaktyā cet tvaṃ vaśaṃ yāhi bhaktiṃ kartuṃ samāgataḥ |
ityuktvā ca punastasya pādayoḥ praṇanāma saḥ || 108 ||
[Analyze grammar]

nārāyaṇaśca taṃ prāha parituṣṭo'smi te'nagha |
bhaktyā tvananyayā cāhaṃ tvayā cādya parājitaḥ || 109 ||
[Analyze grammar]

parājitaśca puruṣo jetre daṇḍaṃ prayacchati |
daṇḍārthaṃ te pradāsyāmi varaṃ vṛṇu yamicchasi || 110 ||
[Analyze grammar]

prahlādaḥ prāha me pāpaṃ śārīraṃ mānasaṃ ca vā |
vāgbhavaṃ nāśamāyātu yanmayā yudhyatā kṛtam || 111 ||
[Analyze grammar]

yā yā jāyeta me buddhiḥ sā sā viṣṇo tvadāśritā |
devārcane'tiniratā tvaccittā tvatparāyaṇā || 112 ||
[Analyze grammar]

tvatpādapadmayornityaṃ ratiścāstu parā mama |
nārāyaṇaśca taṃ prāha tathaivā'stu sadā tava || 113 ||
[Analyze grammar]

aparaṃ cāstu bhaktendro nityamevā'kṣayo'vyayaḥ |
ajaraścāmaraścāpi matprasādādbhaviṣyasi || 114 ||
[Analyze grammar]

ito gaccha paraṃ śreṣṭhaṃ cāśvapaṭṭasarovaram |
kuṃkumavāpikākṣetre yatrā''ste puruṣottamaḥ || 115 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīparameśvaraḥ |
taṃ dṛṣṭvā śrīhariṃ dhyātvā nidhāya hṛdi taṃ prabhum || 116 ||
[Analyze grammar]

lomaśācca mahāmantraṃ gṛhītvā pāvanastataḥ |
gaccha tvaṃ bhaktaśārdūla svamāvāsaṃ kriyārataḥ || 117 ||
[Analyze grammar]

praśāsayan sarvadaityān rājyaṃ pālaya śāśvatam |
svajātisadṛśaṃ dambhaṃ kuru bhaktiṃ ca śāsanam || 118 ||
[Analyze grammar]

na karmabandho bhavato maccittasya bhaviṣyati |
hitopadeṣṭā daityānāṃ dānavānāṃ gururbhava || 119 ||
[Analyze grammar]

evamukto hariṃ natvā kṣamāpya śrīhariṃ naram |
yayau cyavanasaṃyuktaḥ saurāṣṭre lomaśāśramam || 120 ||
[Analyze grammar]

kuṃkumavāpikākṣetre dadarśa puruṣottamam |
aśvapaṭṭasarovārisnānaṃ kṛtvā''rcya keśavam || 121 ||
[Analyze grammar]

auṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
mantraṃ prāpya māsamātramuṣitvā prayayau gṛham || 122 ||
[Analyze grammar]

aśmakaṃ nāma nagaraṃ śaśāsa ca rasātalam |
dṛṣṭaḥ sabhājitaścāpi dānavairandhakādibhiḥ || 123 ||
[Analyze grammar]

bhaktiṃ cakāra navadhā dhyānamārādhanādikam |
anādiśrīkṛṣṇanārāyaṇamūrtiṃ prapūjayan || 124 ||
[Analyze grammar]

ityevaṃ kathitaṃ rādhe bhaktyā jayyo janārdanaḥ |
daityenāpi parābhaktyā vijitaḥ parameśvaraḥ || 125 ||
[Analyze grammar]

dvitīye'bde harerdaityaścyavano mārgaśīrṣake |
nyūṣatustanmahattīrthaṃ cyāvanaṃ dakṣiṇe taṭe || 126 ||
[Analyze grammar]

aśvapaṭṭasaraso vai prāhlādikaṃ tathocyate |
prahlādo daityadanujān bodhayāmāsa tanmanum || 127 ||
[Analyze grammar]

rasātalamatāste'pi bhaktā babhūvuraiśvarāḥ |
anādiśrīkṛṣṇanārāyaṇaṃ bhejuraharniśam || 128 ||
[Analyze grammar]

ityetat kathitaṃ rādhe sarvapātakanāśakam |
paramaṃ sādhanaṃ daityoddhārakaṃ cākṣayaṃ dṛḍham || 129 ||
[Analyze grammar]

jayadaṃ śāntidaṃ smṛddhipradaṃ śāśvatamodadam |
hareścaraṇadaṃ pāṭhaśrutibhyāṃ mokṣadaṃ param || 130 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne cyavanayogena prahlādasya rasātalāttīrthārthaṃ bhūmāvāgamanaṃ naranārāyaṇena saha yuddhaṃ bhaktyā nārāyaṇaparājayaḥ prahlādacyavanayorlomaśāśramāgamaścetyādinirūpaṇanāmā dvāviṃśatitamo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 22

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: