Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe tṛtīye'sya varṣāraṃbhe mahotsavam |
pitā cakāra vidhivat śreṣṭhaṃ dvitīyavarṣavat || 1 ||
[Analyze grammar]

mārgaśīrṣatrayodaśyāṃ caulasaṃskāramācarat |
kṛtvā tu maṃgalasnānaṃ mātṛkāpūjanādikam || 2 ||
[Analyze grammar]

nāndīśrāddhaṃ svastipāṭhaṃ homaṃ sabhyā'nale tathā |
pātrāsādanamādhatya vahnestu dakṣiṇe sthale || 3 ||
[Analyze grammar]

śubhaikaviṃśatidarbhapiñjulīrnyasya vai tataḥ |
vahnervāmasthale nyasya raktagogomayādi ca || 4 ||
[Analyze grammar]

kṛśarasthālikāpākaṃ nyadhāt pitā tataḥ param |
kṛtvā vyāhṛtihomādi kṣuramādāya cā''yasam || 1 ||
[Analyze grammar]

dakṣiṇottarabhāgasthasvalpaśikhā'vatāraṇam |
kṛtvā pitā tato garbhakeśānāṃ muṇḍanaṃ śanaiḥ || 6 ||
[Analyze grammar]

saśikhaṃ kārayāmāsa nāpitena sutasya ca |
godānādi dadau viprān bhojayāmāsa yoginaḥ || 7 ||
[Analyze grammar]

caturdaśabhuvanānāṃ tarpayāmāsa vāsinaḥ |
lomaśaṃ pūjayāmāsa bhojayāmāsa kanyakāḥ || 8 ||
[Analyze grammar]

sādhūn sādhvīścātithīṃśca bhojayāmāsa taddine |
gogrāsān dāpayāmāsa jantubhyaḥ piṣṭakaṃ kaṇān || 9 ||
[Analyze grammar]

evaṃ vai caulasaṃskāraṃ cakārā'ghavināśanam |
yadyapi śrīhareḥ pāpanāśakasya kathaṃ hyagham || 10 ||
[Analyze grammar]

tathāpi lokarakṣārthaṃ vedamārgasya guptaye |
saṃskāraṃ tādṛśaṃ yogyaṃ kṛtavān vai pitā śubham || 11 ||
[Analyze grammar]

rādhā śrutvā tadā kṛṣṇaṃ papraccha vinayānvitā |
bālānāṃ bālikānāṃ vā prodbhūyā'cchaṃ hi vartatām || 12 ||
[Analyze grammar]

viśuddhānāṃ nātividāṃ svacchadarpaṇavaddhṛdām |
kāmacārakāmabhakṣyakāmavihārasañjuṣām || 13 ||
[Analyze grammar]

kinnāma pātakaṃ teṣāṃ yaccaulena vināśyate |
śrīkṛṣṇaḥ prāha bālānāṃ rādhike tvamaghaṃ śṛṇu || 14 ||
[Analyze grammar]

pūrvakṛtādi pāpāni janmāntare'bhiyānti vai |
svargādvā narakādvāpi śeṣaliptiḥ prayāti tam || 15 ||
[Analyze grammar]

garbhe mūtrāśaye vahneḥ pātātmake rajo'nvite |
dhātau vāsaścātmano yaḥ sa evā'ghena jāyate || 16 ||
[Analyze grammar]

śarīrodbhavanaṃ tatra puṇyapāpena jāyate |
mūrchāyāṃ ca jale vāsaḥ pāpāyaiva prajāyate || 17 ||
[Analyze grammar]

janmadukhaṃ mahadvai yat pāravaśyaṃ ca pāpataḥ |
jīvanaṃ dugdhapānādi puṇyapāpena jāyate || 18 ||
[Analyze grammar]

malamūtrādisaṃsargā daṃśādidaśanaṃ tathā |
avāktvaṃ cāpyaśaktatvaṃ pāpamātreṇa jāyate || 19 ||
[Analyze grammar]

ityetāni tu pāpāni tena pūrvakṛtāni vai |
janmabhāve prapadyante duḥkhadānyeva sarvathā || 20 ||
[Analyze grammar]

yeṣāṃ pāpaṃ na vai cāsti sa cātmā rudravat priye |
sanakādisamaḥ syānmānaso vijño na garbhajaḥ || 21 ||
[Analyze grammar]

athā'śuddheḥ parihāraḥ saṃskāreṇaiva jāyate |
asaṃskṛtaśarīrasya śuddhiḥ kāryā svabhāvataḥ || 22 ||
[Analyze grammar]

pūrvajanmanaḥ pāpāni hyaśuddhyā saha mastake |
rohanti romarūpaistu kṛṣṇavarṇāni tāni vai || 23 ||
[Analyze grammar]

garbhakeśāḥ pāparuhastannāśe pāpanāśanam |
tasmādvai bālakānāṃ tu caulasaṃskṛtiriṣyate || 24 ||
[Analyze grammar]

cūṃ pāpaṃ līyate yena caulaṃ tanmuṇḍanaṃ smṛtam |
athā'nyacchṛṇu rādhe tvaṃ keśā vai kṛtachedanāḥ || 25 ||
[Analyze grammar]

jaṭārūpāḥ pravardhante vegādityasti kāraṇam |
nūtaneṣu ca keśeṣu mūlāni kāraṇāni vai || 26 ||
[Analyze grammar]

punaśca karmaṇā śuklasaṃjñena sā jaṭā bhavet |
tasmājjaṭā sadā rakṣyā śikhā vā śuklasaṃhitā || 27 ||
[Analyze grammar]

yathā yathā ca bālo vai vardhate tu tathā tathā |
karmaṇā jāyate puṇyaṃ pāpaṃ vā miśrakarma ca || 28 ||
[Analyze grammar]

āpañcavarṣaṃ bhogyaṃ tatpituḥ samprocyate'tra vai |
pañcottaraṃ svabhogyaṃ tad romasveva niṣīdati || 29 ||
[Analyze grammar]

tasmātkeśāśca romāṇi pāpāśrīṇi bhavanti hi |
kaccarasya pitrāḥ sarve vyarthakardamaśodhakāḥ || 30 ||
[Analyze grammar]

tīrthe vai vapanaṃ tasmāt kāraṇīyaṃ viśeṣataḥ |
pāpā'vatāraṇaṃ tadvai boddhavyaṃ keśakartanam || 31 ||
[Analyze grammar]

evaṃ keśāvapanīyāstṛtīye vatsare tataḥ |
yatheṣṭaṃ vapanīyāste brahmarandhraṃ vinā'bhitaḥ || 32 ||
[Analyze grammar]

yadvā puṇyā jaṭā rakṣyā saṃskṛtā śobhanā'naghā |
kṛṣṇāḥ keśā janānāṃ tu yāvad dṛśyanta eva te || 33 ||
[Analyze grammar]

tāvat pāpāni viṣayāḥ kārayanti tu dehinaḥ |
ākarṇaśuklaromāṇo vṛddhā lipyanta eva na || 34 ||
[Analyze grammar]

tasmād vṛddhasya naivā'sti tvāmnāyaḥ puṇyapāpayoḥ |
madhyāvasthasya tat sarvaṃ viśeṣeṇa nigadyate || 35 ||
[Analyze grammar]

ityevaṃ rādhike caulasaṃskāraḥ śodhakaḥ kṛtaḥ |
rādhikā prāha bhagavan pūrvajanmā'ghasañcayaḥ || 36 ||
[Analyze grammar]

kathaṃ romasu garbhasthabālakasya pratiṣṭhati |
śrīkṛṣṇaḥ prāha ca rādhe śṛṇu tatkathayāmi te || 37 ||
[Analyze grammar]

purā hyadharmaḥ puruṣo brahmapṛṣṭhasamutthitaḥ |
hiṃsāpatnīsusaṃyuktaḥ pāpaputrastato'bhavat || 38 ||
[Analyze grammar]

pitṛbhaktaśca pāpaḥ svaṃ mātaraṃ pitaraṃ tathā |
na muñcati kṣaṇaṃ dūraṃ sarvāvasthāsu sarvadā || 39 ||
[Analyze grammar]

yatrā'dharmaśca hiṃsā ca tatra pāpaḥ pravartate |
yatrā'dharmo na hiṃsā na tatra pāpo na vartate || 40 ||
[Analyze grammar]

ātmāno ye tu garbhasthā apakvā niṣkriyā vaśāḥ |
aguṇāścolbasaṃvṛttāsteṣāṃ nā'dharmahiṃsane || 41 ||
[Analyze grammar]

kathaṃ pāpena vai tatra stheyaṃ pūrvakṛtādhini |
pāpinaṃ cet parityajya pāpaṃ vinā'vamarṣaṇam || 42 ||
[Analyze grammar]

dūraṃ yāti tadā tena kutra stheyaṃ vinā''śrayam |
anyakṛtaṃ na cānyatra tiṣṭhatyeva ca gacchati || 43 ||
[Analyze grammar]

yena kṛtaṃ tu tat tasminneva tiṣṭhati sarvathā |
bhogottaraṃ vināśaḥ syād yāvattvena vinirṇayaḥ || 44 ||
[Analyze grammar]

itinyāyāt pāpasaṃjñaḥ sutaḥ pitre nyavedayat |
yatra garbhe gate bāle nā'dharmo na ca hiṃsanam || 45 ||
[Analyze grammar]

tābhyāṃ vinā mayā tatra kathaṃ stheyaṃ tadātmani |
adharmastaṃ ca pāpākhyaṃ sutaṃ prāha vicārya vai || 46 ||
[Analyze grammar]

putrā''gaccha mayā sākaṃ cārthayāmi pitāmaham |
sa tadā te nivāsārthaṃ yad dadet tatra saṃvasa || 47 ||
[Analyze grammar]

ityuktvā taṃ sutaṃ nītvā sahā'dharmo hyajaṃ yayau |
pitaraṃ ca namaskṛtya niṣasāda purastataḥ || 48 ||
[Analyze grammar]

brahmā papraccha taṃ putraṃ saputraṃ cāgame kṛtim |
kathaṃ kimarthamāyātaḥ saputro vada me'ciram || 49 ||
[Analyze grammar]

adharmaḥ prāha bhagavan putro'yaṃ pāpasaṃjñakaḥ |
yatra hiṃsā tathā cā'haṃ tatra vāsaparaḥ sadā || 50 ||
[Analyze grammar]

garbhasthānāṃ tu jīvānāṃ vidyete na tu tābubhau |
tatra teṣāṃ pūrvapāpaiḥ kathaṃ stheyaṃ vadā'tra me || 51 ||
[Analyze grammar]

brahmā vicārya ca tathā prāha garbhagatasya vai |
keśarūpeṇa pāpena sthātavyaṃ vai mamā''jñayā || 52 ||
[Analyze grammar]

tataḥ pāpaḥ parāṃ tuṣṭiṃ jagāma svāśraye sthitaḥ |
vināpi pitarau tatra varṣatrayaṃ pratiṣṭhite || 53 ||
[Analyze grammar]

atha brahmā svasaṃkalpān putrān ṣoḍaśa pāvanān |
saṃskārān janayāmāsa pāpanāśanahetave || 54 ||
[Analyze grammar]

tatra caulaśca saṃskāraḥ keśātmā'ghavināśanaḥ |
vihitaścaivamevā'nye pāpanāśakarāḥ kṛtāḥ || 55 ||
[Analyze grammar]

ityevaṃ rādhike sṛṣṭipālanāya tu vedhasā |
pūrvasṛṣṭyanurūpeṇā'nuṣṭhitaṃ varṇitaṃ tathā || 56 ||
[Analyze grammar]

tathārītyaiva lokānāṃ śikṣaṇārthaṃ harerapi |
pitrā caulākhyasaṃskāraḥ sampāditaḥ śubhāvahaḥ || 57 ||
[Analyze grammar]

atha tatra camatkārastadā jāto vadāmi te |
adṛṣṭaścā'pyaśrutaśca pūrvaiḥ pūrvataraistathā || 58 ||
[Analyze grammar]

mayā gatavatā rādhe tadānīṃ tatra vīkṣitaḥ |
nāpitena tu ye keśā mastakādavatāritāḥ || 59 ||
[Analyze grammar]

te sarve'śvapaṭṭasarojale kṣiptā yadā tadā |
divyāḥ sahasraśo nārāyaṇāścaturbhujāḥ śubhāḥ || 60 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharā bhukuṭaśobhitāḥ |
suvarṇakuṇḍalā vahnivastrā ramāniṣevitāḥ || 61 ||
[Analyze grammar]

vinatātanujā''rūḍhāḥ koṭisūryasamaprabhāḥ |
sakaustubhāḥ satilakā bhagavanto virejire || 62 ||
[Analyze grammar]

sarve samānāḥ sadṛśāste'dṛśyanta tadā tataḥ |
aṣṭabhujāstata eva tataḥ ṣoḍaśabāhavaḥ || 63 ||
[Analyze grammar]

dvātriṃśadbāhavaḥ paścācchatasāhasrabāhavaḥ |
sahasraśo divyarūpā adṛśyanta narāyaṇāḥ || 64 ||
[Analyze grammar]

evaṃ lakṣaṃ śiroromṇāṃ nārāyaṇātmakaṃ hi tat |
adṛśyata tadā hrasvāḥ keśāścaturbhujā hi te || 65 ||
[Analyze grammar]

adṛśyanta tato lambā aṣṭabhujā narāyaṇāḥ |
tato lambatarāḥ keśā ye te ṣoḍaśabāhavaḥ || 66 ||
[Analyze grammar]

tato lambatamāḥ keśā dvātriṃśadbāhavo hi te |
evaṃ dīrghātidīrghāśca keśāḥ śatādibāhavaḥ || 67 ||
[Analyze grammar]

sahasrabāhavaśceti vyadṛśyanta narāyaṇāḥ |
taiḥ saha yāḥ śriyastāśca vyadṛśyanta tathābhujāḥ || 68 ||
[Analyze grammar]

yugalāste lakṣasaṃkhyāstuṣṭuvuḥ parameśvaram |
tava mūrtau sthitā nārāyaṇā vayaṃ śiroruhāḥ || 69 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ pareśvaro bhavān |
aprasaṃkhyāvatārāṇāmavatārī parātparaḥ || 70 ||
[Analyze grammar]

vayaṃ līnāstava mūrtau vasāmastava vācchayā |
nirgacchāmaśca vai kāle kāle brahmāṇḍarakṣakāḥ || 71 ||
[Analyze grammar]

bhavāmo bhagavantaśca yāvattava nideśanam |
layecchayā ca te kṛṣṇa hyupasaṃhāramāpnumaḥ || 72 ||
[Analyze grammar]

pūjayāmo namāmastvāṃ vahāmaste nideśanam |
pṛthag jātā vayaṃ kṛṣṇa tava mūrtirataḥ prabho || 73 ||
[Analyze grammar]

kva gantavyaṃ coṣitavyamasmābhirdehi deśanām |
tathā kurmo hare kṛṣṇanārāyaṇā'kṣarādhipa || 74 ||
[Analyze grammar]

tava mūrtau ca ye tvanye hyapi romagaṇā hi te |
anādino hi te muktāstathā cāgantukā api || 75 ||
[Analyze grammar]

muktā bhavanti muktānyo brahmāṇyo brahmapūruṣāḥ |
tava mūrtau ca ye divyā guṇā vasanti te hare || 76 ||
[Analyze grammar]

sarve ca viṣṇavaḥ santi lakṣmīdāsīniṣevitāḥ |
tava mūrtau ca ye bhūṣāḥ santi te tava śaktayaḥ || 77 ||
[Analyze grammar]

rādhāramājayālakṣmīpārvatīlalitāprabhāḥ |
māṇikīmañjulādyāstāḥ premarūpā vasanti hi || 78 ||
[Analyze grammar]

ābhūṣaṇasvarūpāstā muktā muktānya eva ha |
tava śṛṃgāratattvāni vāsudevādayaśca te || 79 ||
[Analyze grammar]

vyūhāḥ santi hare kṛṣṇa nakhādyā īśvareśvarāḥ |
tvadabhinnā avatāryapṛthagasiddhaviśeṣaṇāḥ || 80 ||
[Analyze grammar]

tava mūrtyātmakāḥ sarve nigūḍhā nivasanti te |
vayaṃ keśasvarūpāste pṛthagbhūtāstavecchayā || 81 ||
[Analyze grammar]

caulasaṃskāramāsādya te'vatārasvarūpiṇaḥ |
tata ājñāṃ nivāsāya dehi naḥ kurmahe tathā || 82 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaścaivaṃ prabhāṣitaḥ |
prārthitaścājñayā'rthaṃ ca prasannastānnijāntike || 83 ||
[Analyze grammar]

samāhūya ca tilakān bindūn kuṃkumakaisarān |
teṣāṃ bhāleṣu kṛtvaiva samuvācā'kṣareśitā || 84 ||
[Analyze grammar]

yūyaṃ mamā'vatārāśca mamaiśvaryabharāḥ śubhāḥ |
nibodhata mayā nityamutpādyante'ṇḍarāśayaḥ || 85 ||
[Analyze grammar]

adyotpāditagoleṣu lakṣeṣu caikadeśiṣu |
yāta madājñayā tatra bhavata śrīnarāyaṇāḥ || 86 ||
[Analyze grammar]

caturdaśatalāṇḍeṣu tathā yāta caturbhujāḥ |
aṣṭāviṃśatibhūgoleṣu tathā yātā'ṣṭabāhavaḥ || 87 ||
[Analyze grammar]

ṣaṭapañcāśatstarāṇḍeṣu yāta ṣoḍaśabāhavaḥ |
śatāṣṭrabhūmikāṇḍeṣu yāta dvātriṃśabāhavaḥ || 88 ||
[Analyze grammar]

śatādibāhavo yāta pañcaśatastarāṇḍake |
sahasrabāhavo yāta sahasrabhūmikāṇḍake || 89 ||
[Analyze grammar]

ekaikāṇḍe mayā caikaika evā'trā'dhikriyate |
tathā tathā navaṃ nūtnaṃ brahmāṇḍaṃ yāta caikaśaḥ || 90 ||
[Analyze grammar]

paśyata svakaredakṣe yasya yad dṛśyate'ṇḍakam |
sa ca tattad viśatveva mama yogapratāpataḥ || 91 ||
[Analyze grammar]

ityuktāste yayurnatvā śrīnārāyaṇamūrtayaḥ |
svasvabrahmāṇḍamālokya yāvadāyurviśaśramuḥ || 92 ||
[Analyze grammar]

teṣu gateṣu sarveṣu lomaśaḥ prāha keśavam |
mahyaṃ darśaya tānyeva brahmāṇḍāni ca yeṣu te || 93 ||
[Analyze grammar]

śrutvā vihasya ca harirlomaśaṃ netrayostadā |
aṃgulyā jalayogenā'spṛśad divyo'bhavattadā || 94 ||
[Analyze grammar]

divyanetro dadarśaitānavatārāṃśca golakān |
paramāścaryamāpanno mahimānaṃ viveda ha || 95 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya yādṛśaṃ tataḥ |
caulākhyasaṃskāravidheḥ parihāraṃ cakāra saḥ || 96 ||
[Analyze grammar]

datvā dānāni bahūni prāsādaṃ harirāyayau |
pitā mātā camatkāraṃ dṛṣṭvopāyayaturmudam || 97 ||
[Analyze grammar]

lomaśaḥ kanyakāvṛndasahitaścāśramaṃ yayau |
ityevaṃ kathitaṃ rādhe'nādikṛṣṇasya ceṣṭitam || 98 ||
[Analyze grammar]

agamyaṃ sarvathā lokairdivyānugrahavedyakam |
paṭhanācchravaṇāccāpi bhuktimuktipradāyakam || 99 ||
[Analyze grammar]

paśuputrapradaṃ dhānyadhanadaṃ pāpanāśakam |
kṛṣṇabhaktipradaṃ nārāyaṇapadapradaṃ tathā || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrībālakṛṣṇasya prabhoścaulasaṃskāre romasu pāpānāṃ kathānakaṃ hareḥ romṇāṃ tu nārāyaṇarūpatetyādinirūpaṇanāmā caturviṃśatitamo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 24

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: