Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike na tvayā pūrvaṃ śrutaṃ divyakathānakam |
kathayāmi camatkāraṃ sāvadhānā nibodha me || 1 ||
[Analyze grammar]

āṣāḍhe kanyakāḥ sarvāścāturmāsyavratāni vai |
cakrurlomaśadiṣṭāni bālakṛṣṇasya tuṣṭaye || 2 ||
[Analyze grammar]

āṣāḍhaśuklapakṣasyaikādaśyāṃ prātareva tāḥ |
snātvā dhyātvā kṛpānāthaṃ natvā samarcya lomaśam || 3 ||
[Analyze grammar]

candanā'kṣatapuṣpāṇi kuṃkumā'mbaramālikāḥ |
gokṣīraṃ śarkarailākesarāḍhyaṃ kvāthitaṃ tathā || 4 ||
[Analyze grammar]

nītvā bhūṣāmbarahāraśṛṃgāraśobhitāḥ prabhum |
anādiśrīkṛṣṇanārāyaṇaṃ draṣṭumupāgatāḥ || 5 ||
[Analyze grammar]

gāyanti gītikā miṣṭasvaraiḥ śrīsvāmimānasāḥ |
mauktikanaddhahindhānīdhṛtakalaśamastakāḥ || 6 ||
[Analyze grammar]

hastadhṛtaphalapūjāpātrā netrāgramādhavāḥ |
hṛdayeṣu dhṛtakṛṣṇāḥ kṛtakautukamaṃgalāḥ || 7 ||
[Analyze grammar]

smaranti śrīpatiṃ cāhamahamikayā tvagragāḥ |
camatkārastadā prātarbālakṛṣṇena darśitaḥ || 8 ||
[Analyze grammar]

mama pūjākṛte koṭikanyāścāyānti me gṛham |
sammardo'tra mahān bhāvī mayā gamyaṃ sarastaṭe || 9 ||
[Analyze grammar]

grāhyā pūjā ca yugapat sammardo na yathā bhavet |
iti nirṇīya bhagavān koṭirūpāṇi tatkṣaṇam || 10 ||
[Analyze grammar]

dhṛtvā hasan kiśorātmā tāsāmabhiyayau pathi |
ekayā dṛśyate tveko nānyayā dṛśyate'paraḥ || 11 ||
[Analyze grammar]

ekā jānāti māmeva hasannāyāti māṃ prati |
nānyāḥ prati yayau nātho mama premṇā'tirekiṇā || 12 ||
[Analyze grammar]

anyā jānāti māmevābhiyāti netarāḥ prati |
parā paśyati cāyāntaṃ svāṃ pratyeva kṛpākaram || 13 ||
[Analyze grammar]

evaṃ sarvā hi pratyekaṃ kāntaṃ paśyanti vai nijam |
matvā saubhāgyamatulaṃ drutaṃ milanti vakṣasi || 14 ||
[Analyze grammar]

lomaśaṃ śrīharirneme lomaśo'pi hariṃ mudā |
atha tatkoṭiyugalairbhūtalaṃ dyaurivā'bhavat || 15 ||
[Analyze grammar]

kṛṣṇo vārtāṃ kuśalāḍhyāṃ pṛcchan prayāti cāgrataḥ |
pārśve pārśve manāk pṛṣṭhe vāme prayāti kanyakā || 16 ||
[Analyze grammar]

aśvapaṭṭasarastīre viśāle bahuyojane |
meghacchatrasamacchāye puṣpitadrumavallike || 17 ||
[Analyze grammar]

śubhakomalasasyā''se śītagandhyanilā'nvite |
pūjāpātrāṇi sannyasya kāntaṃ kṛtvā''sane puraḥ || 18 ||
[Analyze grammar]

sarvāḥ sampūjayāmāsurbhāvabhṛddravyavastubhiḥ |
lalāṭe patrikāścakruścandanena sugandhinā || 19 ||
[Analyze grammar]

netrayoḥ kajjalaṃ dadustilakaṃ ca lalāṭake |
dakṣagaṇḍe raktabindvīṃ datvā cucumburutsukāḥ || 20 ||
[Analyze grammar]

mastake puṣpamukuṭaṃ mayūrapatrakalgikam |
karṇayoḥ puṣpagucchau ca śekharān vividhān daduḥ || 11 ||
[Analyze grammar]

puṣpahārān taulaseyān kaṭakān raśanāstathā |
puṣpapracchadavastrāṇi dhārayāmāsurīśvaram || 22 ||
[Analyze grammar]

alaktakuṃkumaṃ tasya pādayoḥ karayordaduḥ |
sakiṃkiṇīnupūrau ca pādaprakoṣṭhayordaduḥ || 23 ||
[Analyze grammar]

pītāmbarāṇi kṣaumāṇi kauśeyakāni tā daduḥ |
muralīṃ cāpyaṃkurāṇi karṇayorgucchakau daduḥ || 24 ||
[Analyze grammar]

padmapatraṃ kare dakṣe sugandhiprokṣaṇaṃ daduḥ |
śītaṃ miṣṭaṃ jalaṃ bhojyaṃ phalaṃ rasān payo daduḥ || 25 ||
[Analyze grammar]

elālavaṃgabījāni mukhaśuddhiṃ dalaṃ daduḥ |
evaṃ sampūjya taṃ kṛṣṇanārāyaṇaṃ punaḥ punaḥ || 26 ||
[Analyze grammar]

ārārtrikaṃ kambujalaṃ vastramārjanamādadhuḥ |
namaḥ stutiṃ daṇḍavacca pradakṣiṇaṃ ca dakṣiṇām || 27 ||
[Analyze grammar]

ātmanāṃ cārpaṇaṃ puṣpāñjaliṃ kṣamā'rthanaṃ vyadhuḥ |
pādayoḥ kṣālanajalaṃ papurnyadhuśca mastake || 28 ||
[Analyze grammar]

vakṣaḥsu kṛṣṇacaraṇau nidhāyā''nandamāgatāḥ |
prasannāḥ prārthayāmāsurvratāni nijanāthataḥ || 29 ||
[Analyze grammar]

kāciccaturṣu māseṣu yayāce phalabhojanam |
kācitkandā'danaṃ kācitpatrādanaṃ payo'danam || 30 ||
[Analyze grammar]

kācidekānnabhakṣyaṃ ca kācinmunyannabhakṣaṇam |
kācidyavādanaṃ kācidgodhūmādanamātrakam || 31 ||
[Analyze grammar]

kācit taṇḍulakavalān kācidrasavivarjitam |
kācidakṣārabhojyaṃ ca kācinmiṣṭavivarjitam || 32 ||
[Analyze grammar]

kācit tiktavihīnaṃ ca kācit kaṭuvivarjitam |
kācidanagnipakvaṃ ca kācicchuṣkaṃ tu bharjitam || 33 ||
[Analyze grammar]

kācinnirannamevā'pi kācicchākavivarjitam |
kācittu dvidalāvarjyaṃ kācidanāranālakam || 34 ||
[Analyze grammar]

kācittakravihīnaṃ ca kāciddugdhavivarjitam |
kācidadhṛtabhojyaṃ ca kācidatailamityapi || 35 ||
[Analyze grammar]

anyā naktaṃ caikabhuktaṃ kācitkālacaturthakam |
ṣaṭkālādanamityanyā saptāhādanamityapi || 36 ||
[Analyze grammar]

pakṣādanaṃ tathā māsādanaṃ cāndrāyaṇādikam |
kṛcchraṃ bahuvidhaṃ cāpi ekadvitridinādijam || 37 ||
[Analyze grammar]

evaṃ vratāni jagṛhuḥ kṛṣṇaprasannatecchayā |
śrutvā śrīlomaśaḥ prāha śṛṇuta kanyakā hitam || 38 ||
[Analyze grammar]

yena kṛṣṇaḥ prasannaḥ syāt tadvrataṃ cottamottamam |
vratena tapasā vāpyārādhanena yamādibhiḥ || 39 ||
[Analyze grammar]

toṣaṇīyaḥ kṛṣṇanārāyaṇaḥ sādhanakoṭibhiḥ |
avrate'pi prasannaḥ syādavrataṃ vratameva tat || 40 ||
[Analyze grammar]

vrate nāsti prasannaśced vrataṃ cā'vratameva tat |
tasmāt putryo hariryena tuṣyet praṣṭavyameva tat || 41 ||
[Analyze grammar]

jñātvā toṣapradaṃ cāturmāsye kuruta tadvratam |
ityuktāḥ sukumāryastā hariṃ kṛṣṇanarāyaṇam || 42 ||
[Analyze grammar]

papracchuḥ sukhamāsīnā yena tuṣyasi tad vad |
śrutvā hasan hariḥ prāha bhaktyā tuṣyāmi nānyathā || 43 ||
[Analyze grammar]

na vratairnaiva dānaiśca na yamairniyamaistathā |
na yajñairdakṣiṇābhiśca na dehakṣapaṇaistathā || 44 ||
[Analyze grammar]

na vicārairna ca dhanairna saukumāryabhāvanaiḥ |
kintu premṇā prasannaḥ syāṃ nirvyājenā'nivartinā || 45 ||
[Analyze grammar]

premavataṃ madarthaṃ ca kāryaṃ yuṣmābhireva yat |
premṇā pūjyo vandanīyaḥ premṇā smartavya eva ca || 46 ||
[Analyze grammar]

premṇā dāsyaṃ prakartavyaṃ kaiṃkaryalakṣaṇaṃ mayi |
snāne dhyāne bhojanādau dehakārye'pi sarvathā || 47 ||
[Analyze grammar]

ahaṃ kṛṣṇaḥ prayoktavyastadvrataṃ mokṣadaṃ bhavet |
abalānāṃ balaṃ cāhaṃ bālānāṃ balabhāgaham || 48 ||
[Analyze grammar]

kanyānāṃ kaṃ sukhaṃ kurve nārāyaṇo'smi mokṣadaḥ |
cāturmāsye madarthaṃ vai pradakṣiṇaṃ namaskriyā || 49 ||
[Analyze grammar]

mama mālājapo dhyānaṃ mama nāmnāṃ sukīrtanam |
mama gāthā mama kathā madarthaṃ jīvanaṃ priyāḥ || 50 ||
[Analyze grammar]

sarvaṃ kṛṣṇārpaṇaṃ tadvai vrataṃ śreṣṭhaṃ mayā kṛtam |
bhavatīnāṃ kṛte divyaṃ sākṣānmadyogasaṃbhṛtam || 51 ||
[Analyze grammar]

naitattulyaṃ vrataṃ tvanyattena mokṣasukhaṃ bhavet |
vrateryaḥ khalu cāptavyaḥ so'haṃ prāpto'smi sarvathā || 52 ||
[Analyze grammar]

tadvrataṃ kiṃ vrataṃ cānyat tiṣṭhataivaṃ vrate mayi |
ityuktvā bhagavāṃstāsāṃ jagrāhārcanavastukam || 53 ||
[Analyze grammar]

darśasparśasukhaṃ tābhyo dadau koṭisvarūpabhāk |
tāḥ sarvāśca hariṃ natvā tadocuḥ parameśvaram || 54 ||
[Analyze grammar]

nātha nityaṃ tava pūjāṃ kariṣyāmo'tra saṃgatāḥ |
evameva sukhaṃ dehi pūjāgrahaṇānugrahāt || 55 ||
[Analyze grammar]

tathā'stviti hariḥ prāha tāvadāścaryamatra yat |
jātaṃ tad rādhike te'tra kathayāmi śṛṇu priye || 56 ||
[Analyze grammar]

śatrūñjayākhyaśailo vai vartate tvagnidigbhavaḥ |
saurāṣṭre tatra daityā vai samāsan kaṃkatālakāḥ || 57 ||
[Analyze grammar]

sahasraśaḥ kaṃkatālā madyamāṃsaparāyaṇāḥ |
adriśṛṃgasamākārā halavaddantamūrdhajāḥ || 58 ||
[Analyze grammar]

taptatālocchrayā meghamārgamastakasaṃspṛśāḥ |
sāmudramatsyabhakṣāśca naramāṃsādanāstathā || 59 ||
[Analyze grammar]

vanāraṇyapaśubhakṣāḥ pakṣiprāṇiprabhakṣiṇaḥ |
āyayuste tadā jñātvā kṛṣṇapūjanakotsavam || 60 ||
[Analyze grammar]

vrataghnāste'surāḥ sarve khalāḥ śastrāstradhāriṇaḥ |
nipetturvyomamārgātte haṃtuṃ bālanarāyaṇam || 61 ||
[Analyze grammar]

mārayainaṃ ghātayainaṃ bālakṛṣṇaṃ virodhinam |
asurāṇāṃ mahāśatruṃ lakṣāṇāṃ ghātakaṃ param || 62 ||
[Analyze grammar]

tatpatnīnāṃ hārakaṃ ca mārayata drutaṃ prabhum |
lomaśaṃ nāśayata kṣipraṃ badhvā rajjvā gale punaḥ || 63 ||
[Analyze grammar]

viprāṇaṃ tvatra kuruta dhvaṃsadhvaṃ ca tadā śrayān |
ityuktvā tvambarād yāvannipeturhananāśayāḥ || 64 ||
[Analyze grammar]

lomaśaḥ stambhayāmāsā''kāśe tān vai tathāvidhān |
anādiśrīkṛṣṇanārāyaṇaḥ śrībhagavān svayam || 65 ||
[Analyze grammar]

naijāni sarvarūpāṇi saṃgṛhya kṣaṇamātrataḥ |
vairājarūpamāsthāya babhau girivaropamaḥ || 66 ||
[Analyze grammar]

sasmāra garuḍaṃ divyaṃ samāyayau kṣaṇāddhi saḥ |
pakṣābhyāṃ vivṛtābhyāṃ ca kanyakāścāśramaṃ tathā || 67 ||
[Analyze grammar]

aśvapaṭṭasaraścāpi sa rarakṣa vitānavat |
daśayojanavistāraṃ kṣetraṃ saṃrakṣya pakṣirāṭ || 68 ||
[Analyze grammar]

vyāttapakṣaśca tasthau sa nirbhayaścācyutājñayā |
bhagavān drāk tasya pṛṣṭhaṃ samāruroha hetimān || 69 ||
[Analyze grammar]

sudarśanaṃ tathā cakraṃ mumoca līlayā vadan |
śatrūñjayāḥ kaṃkatālāḥ kathaṃ tiṣṭhatha niṣkriyāḥ || 70 ||
[Analyze grammar]

prayatyantāṃ prāṇaglahairbhavadbhirnaṣṭabhālakaiḥ |
eṣa cāste lomaśo'tra jaḍabhāvaṃ vikarṣati || 71 ||
[Analyze grammar]

evamukte jaḍabhāve saṃhṛte te'surāstadā |
śrīkṛṣṇamāyayā dagdhā hatabhāgyā punarbalam || 72 ||
[Analyze grammar]

cakruḥ kṛṣṇavināśārthaṃ dudruvurvegato hyabhi |
śrīkṛṣṇe garuḍe yāvat śastrāṇi prathamaṃ tu te || 73 ||
[Analyze grammar]

yojayanti prahārārthaṃ tāvaccakraṃ sudarśanam |
pralayāgnisamākāraṃ bhramattīkṣṇāraduḥsaham || 74 ||
[Analyze grammar]

kaṃkatālāsurāṇāṃ tu mastakānyabhyakartayat |
nipetuścārdhabhinnāstaddehā vyomnaḥ samantataḥ || 75 ||
[Analyze grammar]

śirāṃsi cāpi galataśchinnānyapi tadā'patan |
hastau pādau kaṭibhāgā nyapatan bhūtale'bhitaḥ || 76 ||
[Analyze grammar]

hastaśastrā api cakrakartitā nirbalā yathā |
hantuṃ kṛṣṇaṃ garuḍaṃ vā lomaśaṃ nā'śakaṃstadā || 77 ||
[Analyze grammar]

sahasraṃ tu tadā teṣāṃ śastracchinnaṃ layaṃ gatam |
śeṣā vidudruvustāṃśca gadā kaumodakī svayam || 78 ||
[Analyze grammar]

mūrtimatī cādritulyā bahuśastrakarānvitā |
mārgamāruddhya parito dhāvamānā hyupasthitā || 79 ||
[Analyze grammar]

yatra yatra diśi daityā dudruvustatra taddiśi |
gadā naikasvarūpā sā bhayaṃkarī mahāsatī || 80 ||
[Analyze grammar]

samutplutya purastasthau mamārā'ti tu tāṃstadā |
gadayā te hatāścānye pañcaṣaścāvaśeṣitāḥ || 81 ||
[Analyze grammar]

kanyārūpāṇi dhṛtvaiva garuḍasyāśrayaṃ gatāḥ |
kanyakāsu praviśyaiva rakṣaṇaṃ cakrurīśvarāt || 82 ||
[Analyze grammar]

atha nārāyaṇaścakraṃ gadā ca garuḍastathā |
daityān hatvā ca naijaṃ vai sūkṣmaṃ rūpaṃ dadhustataḥ || 83 ||
[Analyze grammar]

garuḍaḥ śrīhariṃ tatra samarcya parameśvaram |
vaikuṇṭhaṃ prayayau śīghraṃ sudarśanaṃ karāgatam || 84 ||
[Analyze grammar]

bhagavānapi caikaikaḥ kanyādhairyapradastadā |
jahāsa lomaśaṃ prāha nūtnāḥ kanyāstu paṃcaṣaḥ || 85 ||
[Analyze grammar]

vartante kanyakāstvatra paśya guro mṛterbhayāt |
daityāḥ samabhavan prāṇahetoḥ kapaṭayoṣitaḥ || 86 ||
[Analyze grammar]

tāsāṃ prāṇaparitrāṇaṃ kāryaṃ mayā dayālunā |
ityuktāstā ruruduśca praṇemuśca yayācire || 87 ||
[Analyze grammar]

rakṣaṇaṃ pālanaṃ cāpi nityaṃ dāsīpadaṃ tathā |
kṛṣṇaḥ prāha tathā'stvetannārīrūpaṃ sadā ca vaḥ || 88 ||
[Analyze grammar]

śāśvataṃ kanyakārūpaṃ bhavatvatra mamā''laye |
lomaśasyāśrame tāsāṃ vāsaṃ tvakārayaddhariḥ || 89 ||
[Analyze grammar]

lomaśaśca dadau mantraṃ vaiṣṇavaṃ galamālikām |
taulasīṃ tilakaṃ nāmamantraṃ ca divyarūpatām || 90 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
jagṛhurmantramavyagrāḥ sādhvyaḥ kanyāstu nūtanāḥ || 91 ||
[Analyze grammar]

vaiṣṇavyastāśca sañjātā bhejire śrīhariṃ tataḥ |
prārthayāmāsurīśeśaṃ mokṣārthaṃ mṛtayodhinām || 92 ||
[Analyze grammar]

daityā yuddhe mṛtā ye te kṛṣṇanārāyaṇecchayā |
sahasraśaḥ samāyātāḥ sūkṣmadehā vikalmaṣāḥ || 93 ||
[Analyze grammar]

āsuratvaṃ vināśyaiva śrīkṛṣṇena parātmanā |
divyatvaṃ tu tadā datvā vimānairdivyapārṣadaiḥ || 94 ||
[Analyze grammar]

vaikuṇṭhaṃ prāpitāḥ sarve śatrūñjayanivāsinaḥ |
evaṃ muktiṃ prapannāste caikādaśyāṃ hariśritāḥ || 95 ||
[Analyze grammar]

atha tāḥ sarvakanyāśca nītvā śrīlomaśo muniḥ |
nijāśramaṃ yayau kṛṣṇo bālakṛṣṇo babhūva ha || 96 ||
[Analyze grammar]

tattīrthaṃ kaṃkatālākhyaṃ cā'śvapaṭṭasarovare |
jātaṃ khyātaṃ dakṣapārśve yatra pūjā hareḥ kṛtā || 97 ||
[Analyze grammar]

bālakṛṣṇo vidhāyaivamānandaṃ vratiyoṣitām |
tiro'bhavat kṣaṇānte vai gṛhaparyaṃkikāṃ gataḥ || 98 ||
[Analyze grammar]

etaccaritraṃ subhagaṃ rādhike devadevinaḥ |
jñātvā śrutvā paṭhitvā'pi smṛtvā muktiṃ labhed dhruvam || 99 ||
[Analyze grammar]

dhanavān putravān śrīmānanantasvargavān bhavet |
nārī saubhāgyakīrtyāḍhyā vaṃśasantānadā bhavet || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne āṣāḍhaśuklaikādaśyāṃ bālakṛṣṇasya prabhoḥ kanyakākṛtapūjanaṃ bahurūpadhāraṇaṃ vratāni śatrūñjayaparvatasthakaṃkatālānāṃ daityānāṃ yuddhaṃ mokṣaṇaṃ śeṣāṇāṃ kanyārūpadhāriṇāṃ lomaśāśrame vāsaścetyādinirūpaṇanāmā ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 16

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: