Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe ca te daityā yadā gṛhaṃ na cāyayuḥ |
tatpatnyo daityasainyasyā'nveṣaṇārthaṃ samāyayuḥ || 1 ||
[Analyze grammar]

ayutaṃ śrāvaṇe māse varṣānvite sthale tadā |
kuṃkumavāpikākṣetre jalādisaṃplute śubhe || 2 ||
[Analyze grammar]

samāgatya hi daityānāṃ patnyo vyomapradeśataḥ |
vyapaśyan ramaṇīyaṃ cāraṇyasthaṃ mahadāśramam || 3 ||
[Analyze grammar]

koṭikanyāśrayaṃ cāpi lomaśarṣiniṣevitam |
kecid vaikhānasāstatra kecidāsannirāsanāḥ || 4 ||
[Analyze grammar]

yāyāvarāstathā cānye vānaprasthāstathā'pare |
śālīnāśca tathā kecit kāpotīṃ vṛttimāśritāḥ || 5 ||
[Analyze grammar]

tathā cānye śritā vṛttiṃ sarvabhūtadayāṃ śubhām |
śilocchāśca tathaivā'nye kāṣṭhapātrādanāḥ pare || 6 ||
[Analyze grammar]

apākapācinaḥ kecit pākinaśca kvacitpunaḥ |
nānāvidhidharāḥ kecijjitātmānastu kecana || 7 ||
[Analyze grammar]

sthānamaunavratāḥ kecittathā'nye jalaśāyinaḥ |
tathordhvaśāyinaścānye tathā'nye mṛgacāriṇaḥ || 8 ||
[Analyze grammar]

pañcāgnayastathā kecit kecit parṇaphalāśinaḥ |
abbhakṣā vāyubhakṣāśca tathā'nye śākabhakṣiṇaḥ || 9 ||
[Analyze grammar]

ato'nye'pyatitīvrāṃ vai tapaścaryāṃ prapedire |
yatrāraṇye sādhavaśca sādhvyo vasanti koṭiśaḥ || 10 ||
[Analyze grammar]

yatrā''śrame hareḥ patnyaḥ koṭikanyā vasanti ca |
yatra mokṣapradā tvāste divyā kuṃkumavāpikā || 11 ||
[Analyze grammar]

yatra divyaṃ tvaśvapaṭṭasarovaraṃ pravartate |
sa deśo divyatāsampādako yatra harermahān || 12 ||
[Analyze grammar]

prāsādo vidyate ramyo golokādadhikojjvalaḥ |
yatra śrīkambharālakṣmīryatra gopālakṛṣṇakaḥ || 13 ||
[Analyze grammar]

rājante śrībālakṛṣṇānvitāḥ samantataḥ prajāḥ |
tādṛśaḥ sa mahādivyo nandanopavanadyutiḥ || 14 ||
[Analyze grammar]

pradeśo vīkṣitastābhirdaityābhirvyomamārgataḥ |
vajrasphaṭikapāṣāṇaḥ pravālāṃkuraśarkaraḥ || 15 ||
[Analyze grammar]

nīlā'malamṛttikāḍhyo jalanirjharaśobhitaḥ |
vicitrakusumopetairlatāmañjarīdhāribhiḥ || 16 ||
[Analyze grammar]

reje yaḥ prāṃśubhirvṛkṣairullikhadbhirivā'mbaram |
sthalyastatrā'dhikaṃ rejurnānādhātuparisravaiḥ || 17 ||
[Analyze grammar]

vicitrakusumopetāścitritā iva sarvataḥ |
tāsu ketakikhaṇḍāśca kundaṣaṇḍāśca puṣpitāḥ || 18 ||
[Analyze grammar]

unmīlitā ivā''bhānti dhātakīvanarājibhiḥ |
bhinnendranīlavimalairdhautaiḥ prasravaṇāmbubhiḥ || 19 ||
[Analyze grammar]

citraiḥ kusumasaṃchannairdhātuprastaravistaraiḥ |
krīḍadbhirdevamithunairnṛtyadbhiścāpsarogaṇaiḥ || 20 ||
[Analyze grammar]

kūjadbhiḥ śikhibhirmattaiḥ śobhito deśa ujjvalaḥ |
kalhārakusumopeto haṃsasārasasevitaḥ || 21 ||
[Analyze grammar]

prasannasalilākīrṇaḥ sarobhiḥ phullapaṃkajaiḥ |
siṃhayūthānukīṇābhirjuṣṭābhirmṛgapakṣibhiḥ || 22 ||
[Analyze grammar]

sevitābhirmunigaṇaiḥ sthālībhirupaśobhitaḥ |
kinnarodgītalalitaḥ parapuṣṭānināditaḥ || 23 ||
[Analyze grammar]

vidyādharaśatākīrṇo devagandharvasevitaḥ |
dhārāpātaiśca meghānāṃ visphulliṃgaiḥ sahasraśaḥ || 24 ||
[Analyze grammar]

prakāśito muhurmṛduramyaharitaśādvalaḥ |
sarvartukavanodyānaḥ puṣpākarasuśobhitaḥ || 25 ||
[Analyze grammar]

yajñakimpuruṣāvāso guhyakānāmathāśrayaḥ |
muktānāṃ pārṣadānāṃ vaiṣṇavānāṃ vāsaśobhanaḥ || 26 ||
[Analyze grammar]

varado yatra bhagavān kṛṣṇanārāyaṇaḥ prabhuḥ |
sarvāmaragururdevo nityaṃ sannihito hariḥ || 27 ||
[Analyze grammar]

bhaktānukampī sa śrīmān cādhyāste pārṣadaiḥ saha |
vimānayāyinaḥ sarve yaṃ devaṃ parameśvaram || 28 ||
[Analyze grammar]

āyānti sevituṃ devā vareṇyamajamacyutam |
anye devanikāyāśca sevituṃ prapatanti yam || 29 ||
[Analyze grammar]

tadadhiṣṭhānarūpo'yaṃ deśaḥ strībhirvilokitaḥ |
daityābhirvīkṣito deśaḥ śrāvaṇe'timanoharaḥ || 30 ||
[Analyze grammar]

vṛkṣaśākhāsu kanyābhiścāndolito hariḥ patiḥ |
pratidrulambidolāyāṃ vīkṣitaḥ parameśvaraḥ || 31 ||
[Analyze grammar]

āścaryaṃ tā gatā dṛṣṭvā patināśakaraṃ harim |
cukrudhuścāti taṃ kṛṣṇaṃ hantuṃ peturdrume drume || 32 ||
[Analyze grammar]

yadyaddrumasya śākhāyāṃ preṃkhā kṛṣṇasya lambate |
sa sa vṛkṣo'bhavad devo vṛkṣarūpī prasevakaḥ || 33 ||
[Analyze grammar]

sa sa vṛkṣo'bhavat drāk ca śastradhṛk devapūruṣaḥ |
rakṣituṃ taṃ bhagavantaṃ hantuṃ tā daityayoṣitaḥ || 34 ||
[Analyze grammar]

ākāśe eva rākṣasyo yuddhaṃ devairvyadhustadā |
bhindīpālaistomaraiśca mūśalairasthihetibhiḥ || 35 ||
[Analyze grammar]

vṛkṣaśākhābhirugrābhirvaṃśaiḥ prastarakaṇṭakaiḥ |
pāṣāṇairyaṣṭibhiścāpi keśākeśi tataḥ punaḥ || 36 ||
[Analyze grammar]

devā vṛkṣā rākṣasībhiryuyudhurna ca jīvataḥ |
na jaghnurmarmabhāgeṣu komalāṃgeṣu naiva ca || 37 ||
[Analyze grammar]

strījātiṃ na vihanyādvai matvaivaṃ prāṇato na tāḥ |
nāśayāmāsurugrāstāstataḥ kanyābhireva ca || 38 ||
[Analyze grammar]

smṛtaḥ kṛṣṇaprabhurjñātvā nārīryuddhapramardinīḥ |
drāgeva bhagavāṃstatra dvedhā bhūtvā samāgataḥ || 39 ||
[Analyze grammar]

kālalakṣmīrūpadharaḥ sarvaśastrānvitaḥ prabhuḥ |
sahasrabhujavān hastisthito vyomnā samāyayau || 40 ||
[Analyze grammar]

śveto hastiḥ pakṣayukto jagarja tvambare yadā |
pratidhvanyā sphuṭakarṇā rākṣasyo vihvalāstadā || 41 ||
[Analyze grammar]

mūrchāmavāpurākāśe nipeturvanabhūtale |
anyāstu dudruvurhastinaṃ tu nāśayituṃ hariḥ || 42 ||
[Analyze grammar]

kālalakṣmīsvarūpastā jaghāna jīvatastadā |
mriyamāṇā dvidhā chinnā bhinnāḥ peturmṛtāḥ striyaḥ || 43 ||
[Analyze grammar]

tāsāmātmā kālalakṣmyā layaṃ yāto muhurmuhuḥ |
kiśoraścāpararūpaḥ kṛṣṇanārāyaṇastadā || 44 ||
[Analyze grammar]

kanyakāmadhyavartī ca vireje lomaśāśrame |
kāścid daityayūthapatnyo hastinā śuṇḍhayā hatāḥ || 45 ||
[Analyze grammar]

anyāḥ śastrairhatā lakṣmyā niḥśeṣā naṣṭatāṃ gatāḥ |
mṛtāstā divyatāṃ prāptā yathā devyo virejire || 46 ||
[Analyze grammar]

mubhuhuḥ śrīkṛṣṇānārāyaṇaṃ dṛṣṭvā kiśorakam |
arthayāmāsuratyarthaṃ parameśvaramīśvaram || 47 ||
[Analyze grammar]

kānto bhava sadā'smākaṃ hyanāthānāṃ prarakṣakaḥ |
mṛtā daityaguṇairhīnā jātāstava pratāpataḥ || 48 ||
[Analyze grammar]

kanyakāsu ca no vāsaṃ dehi lomaśasannidhau |
sevāṃ kartuṃ samīhā naḥ sadā te'sti kṛpākara || 49 ||
[Analyze grammar]

tathā'stviti hariḥ prāhā'yutadivyāstu kanyakāḥ |
ūnadvādaśavārṣikyo'bhavan kṛṣṇapratāpataḥ || 50 ||
[Analyze grammar]

rūpānurūpāvayavā priyā rādhāramāsamāḥ |
tābhyo dadau lomaśaśca mantraṃ śrīvaiṣṇavottamam || 51 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
taulasīṃ mālikāṃ kaṇṭhe lalāṭe tilakaṃ śubham || 52 ||
[Analyze grammar]

pītaśāṭīrdadau haste mālikāṃ japasādhanīm |
jñānaṃ vidyāṃ dadau tābhyo vāsaṃ dadau nijāśrame || 53 ||
[Analyze grammar]

tāśca sarvā bālakṛṣṇacaraṇau dugdhadhārayā |
prakṣālya ca papustasya prasādānnaṃ phalādikam || 54 ||
[Analyze grammar]

bhakṣayāmāsuratyāptapremṇā dāsyena tāstadā |
lomaśaśca tatastābhyaḥ sarvābhyaḥ śaraṇāgatim || 55 ||
[Analyze grammar]

bodhayāmāsa vai ṣoḍhā sarvasamarpaṇātmikām |
kanyāḥ śṛṇuta sarvā vai kṛṣṇārthakṛtaniścayāḥ || 56 ||
[Analyze grammar]

nārīdehaḥ parārtho'sti paraḥ śrīpuruṣottamaḥ |
tadarthaṃ sarvathā bhāvyaṃ nārībhiḥ patibhaktibhiḥ || 57 ||
[Analyze grammar]

patireva parabrahma tārako mokṣadāyakaḥ |
śatajanmakṛtapuṇyāt kanyā bhavati dhārmikī || 58 ||
[Analyze grammar]

sahasrajanmapuṇyaistu bhavet kṛṣṇārpitā tu sā |
lakṣajanmārjitapuṇyaiḥ kṛṣṇapatnī bhavet satī || 59 ||
[Analyze grammar]

yūyaṃ sarvāḥ kṛṣṇapatnyaḥ kṛpayā stha na saṃśayaḥ |
kasmāt kutaśca tāvadvai puṇyamupārjitaṃ bhavet || 60 ||
[Analyze grammar]

hareryogātpuṇyavārdhiḥ śevadhiriva vardhate |
kāmāt krodhācca saṃyogāllobhānmohādapi prabhau || 61 ||
[Analyze grammar]

tallīnāstadadhīnāścet sarvaṃ puṇyamupārjitam |
evaṃ yūyaṃ cādya jātā lakṣmīhastagatāḥ striyaḥ || 62 ||
[Analyze grammar]

vaireṇāpi hareryogāt puṇyaṃ prāptā hi śāśvatam |
anādiśrīkṛṣṇanārāyaṇasyā'nugrahānmama || 63 ||
[Analyze grammar]

āśrame parito māyā naivā''viśati kācana |
māyāparo'yaṃ deśo'sti lomaśasya mamāśrayaḥ || 64 ||
[Analyze grammar]

kāmakrodhādidoṣāstu doṣiṇāṃ prajvalanti vai |
ye mamāśramabhāgasyopari vyomni prayānti tu || 65 ||
[Analyze grammar]

uparito'pi gacchanti teṣāṃ naśyanti vai hṛdaḥ |
doṣā rāgādayaścāpi paśūnāmapi pakṣiṇām || 66 ||
[Analyze grammar]

devānāṃ dānavānāṃ ca daityānāṃ cāpi yoṣitām |
saṃsāriṇāṃ ca saṃsāro mithyāvidvāsanātmakaḥ || 67 ||
[Analyze grammar]

āmūlato layaṃ yāti mamāśramaniṣevaṇāt |
atrāśrame kṛtavāsā divyā bhavanti dehinaḥ || 68 ||
[Analyze grammar]

śāntisteṣāṃ sadā dāsye śrīkṛṣṇasya pratāpataḥ |
yūyaṃ sarvā hariṃ kṛṣṇaṃ bhajathā'tra tadāśritāḥ || 69 ||
[Analyze grammar]

hareḥ prāptiṃ vinā nānyad vāñcchanīyaṃ viśiṣyate |
tasya bhaktiṃ hi kuruta dhyānaṃ carata tasya vai || 70 ||
[Analyze grammar]

sevāṃ labhadhvaṃ tasyaiva nityaṃ nityamatandritāḥ |
gataṃ pāpaṃ gato bhāvo daityatā vṛddhatā gatā || 71 ||
[Analyze grammar]

gatā bhīrmaraṇaṃ cāpi gataṃ yuṣmākamārttidam |
sarvaṃ labdhaṃ ca labdhavyaṃ prāptavyaṃ prāptamityapi || 72 ||
[Analyze grammar]

kṛtaṃ kṛtyaṃ ca yāvadvai nā'to'nyadavaśiṣyate |
sevadhvaṃ ṣaḍvidhaṃ dāsyaṃ hṛdi kṛtvā tu kanyakāḥ || 73 ||
[Analyze grammar]

viśvāso mādhave kāryo yathā'patyasya mātari |
varadānaṃ varaṇaṃ ca tasmin kāryaṃ tvameva me || 74 ||
[Analyze grammar]

sannyāsaḥ sarvathā tasmin kṛṣṇe dehasya dehinām |
kārpaṇyaṃ cāpi kaiṃkaryaṃ bhṛtyavat paramātmani || 75 ||
[Analyze grammar]

sadā sthairyaṃ sukhe duḥkhe pātivratyaṃ na cetarat |
mama kāntasyā'nukūlyaṃ tadicchecchā tu māmakī || 76 ||
[Analyze grammar]

prātikūlyaṃ na me tasya tadaniṣṭaṃ tu neṣyate |
ityevaṃ svāmisaukhye svasaukhyaṃ manyeta māninī || 77 ||
[Analyze grammar]

svāmiduḥkhe tu yā'śāntā duḥkhinī bhavati dhruvam |
svātmavad vartate tasmin kānte deve parātmani || 78 ||
[Analyze grammar]

sarvaṃ tasmai pradātavyaṃ śaraṇaṃ yā samicchati |
sa evā'tra pitā pātā sa eva jananī januḥ || 79 ||
[Analyze grammar]

kṛṣṇa eva mahān bandhurbhrātā svasā hariḥ svayam |
kṛṣṇa eva kaniṣṭho'pi cānujo duhitā'pi saḥ || 80 ||
[Analyze grammar]

kṛṣṇa eva patiḥ patnī snuṣā vadhūrharirmama |
kṛṣṇa eva śvaśuraśca śvaśrūrnanāndā cātmajā || 81 ||
[Analyze grammar]

putraḥ putrī sakhī mitraṃ kṛṣṇa eva sadā mama |
kṛṣṇanārāyaṇo bhrātā rājā bhatyaśca kiṃkaraḥ || 82 ||
[Analyze grammar]

sevakaśca guruḥ kṛṣṇaḥ śikṣakaśca purohitaḥ |
darśakaḥ sārtha evā'yaṃ gṛhaṃ gṛhapatiḥ prabhuḥ || 83 ||
[Analyze grammar]

āśrayaḥ phaladaścāpi mama śreṣṭhoṃ sa mādhavaḥ |
mama kṣetraṃ vāṭikā ca mama dravyaṃ hariḥ svayam || 84 ||
[Analyze grammar]

sambandhī me keśavaḥ sa bālaḥ sa bālikā mama |
mama hṛdyo mahīmānaḥ prāghūṇiko mama prabhuḥ || 85 ||
[Analyze grammar]

sapatnī me sadā kṛṣṇaḥ sapatno māyike mama |
mayi draṣṭā mayi śrotā mayi spraṣṭā janārdanaḥ || 86 ||
[Analyze grammar]

ghrātā rasayitā kṛṣṇo mayi mantā hariḥ sa vai |
gantā mayi grahitā sa vaktā''nandayitā mayi || 87 ||
[Analyze grammar]

visarjayitā kṛṣṇaḥ sa boddhā cintayitā mayi |
nirṇetā saḥ prāpayitā vettā vidvān sa vai mayi || 88 ||
[Analyze grammar]

tarpayitā modayitā ratnā mayi hariḥ sa ca |
goptā cākarṣayitā ca garbhe kukṣau sa me hṛdi || 89 ||
[Analyze grammar]

prāṇayitā jīvayitā'ntarātmā me pumuttamaḥ |
sākṣī cetā patiḥ kṛṣṇaḥ sarvā'haṃ tanmayī vadhūḥ || 90 ||
[Analyze grammar]

tasya sarvaṃ mayi cāhaṃ tasmin śrīparamātmani |
ityevaṃ putrikā yūyaṃ bhavatā'sminniveditāḥ || 91 ||
[Analyze grammar]

yanmiṣṭaṃ yacca me hṛdyaṃ yanmādhuryaṃ yacchītalam |
tatsarvaṃ me bālakṛṣṇaścaivaṃ bhavata dāsikāḥ || 92 ||
[Analyze grammar]

gopāyanti yathā gopyaṃ prabhurgopyatamo hariḥ |
kāntaḥ so'yaṃ gopanīyaḥ kartavyaṃ nā'vaśiṣyate || 93 ||
[Analyze grammar]

kāntārthaṃ gopanaṃ sarvaṃ kāntāgre naiva gopanam |
kāntavad bhāvyate kṛṣṇastataḥ kāntāyate hi saḥ || 94 ||
[Analyze grammar]

kāntāyate yathā kāntā kāntaṃ pratyabhikāmukī |
kṛṣṇaḥ kṛṣṇāyate kṛṣṇāṃ kṛṣṇaṃ pratyabhikāmukīm || 95 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo yuṣmāsu vartate |
abhinnastiṣṭhati dravyaṃ śāśvataṃ cāvyayaṃ hi saḥ || 96 ||
[Analyze grammar]

sa eva militaścā'tra gopālakṛṣṇamandire |
kambharāśrīnandanaḥ sa prāpto yuṣmadvrataṃ hi saḥ || 97 ||
[Analyze grammar]

bhojane śayane snāne dhyāne yāne samāsane |
vihāre ramaṇe pāne viśrāme ca pravartane || 98 ||
[Analyze grammar]

vikṛtau sukṛtau saumye juṣadhvaṃ taṃ viṣādane |
nivartane ca nidrāyāṃ juṣadhvaṃ taṃ priyaṃ patim || 99 ||
[Analyze grammar]

evaṃ kriyākalāpaṃ svaṃ samarpayata tatra vai |
etāvacchāstravistāraścaitāvattvanuśāsanam || 100 ||
[Analyze grammar]

oṃ śāntirastuviratirbhavatīnāṃ narāyaṇe |
sarvakāmalayaścā'stu bhavatīnāṃ parātmani || 101 ||
[Analyze grammar]

ityupādiśya munirāṭ māyākṣālanasadbalaḥ |
kanyābhyaḥ sa ca saṃvāsān dadau parṇālayeṣu vai || 102 ||
[Analyze grammar]

svayaṃ dhyāne nimagno'bhūt kanyābhirbhojitāśca tāḥ |
pūjitā vanditāḥ svāgatādibhiścā'bhiyojitāḥ || 103 ||
[Analyze grammar]

tatastā api nityaṃ vai śuśruvuḥ paramāḥ kathāḥ |
lakṣmīnārāyaṇasaṃhitāyāḥ prātaḥ sāyaṃ dine dine || 104 ||
[Analyze grammar]

prātarnityaṃ pūjayanti sma śrīkṛṣṇaṃ patiṃ priyam |
janmanaḥ saphalatvaṃ ca kurvantyeva divāniśam || 105 ||
[Analyze grammar]

ityevaṃ rādhike te'tra kathitāṃ divyatāpradām |
patyarthaṃ prāṇadātrīṇāṃ kathāṃ kṛṣṇanivedinīm || 106 ||
[Analyze grammar]

yāsu nāsti sadācāro yāsu nāsti ca sevanam |
bhaktirārādhanā yāsu nāsti kṛṣṇasya bhāvanam || 107 ||
[Analyze grammar]

tāsāṃ tuṣṭo hariścāyaṃ tvanugrahaparāyaṇaḥ |
kṛpāsādhyo mahārājo vavarṣa sīmato'tigaḥ || 108 ||
[Analyze grammar]

kartumakartumanyathākartuṃ śaktaḥ parātparaḥ |
daityajātīn devajātīn brahmajātīn karoti vai || 109 ||
[Analyze grammar]

pāpātpāpatamaścāpi paṭhanācchravaṇādapi |
devavanmuktavat kṛṣṇapatnīvat saṃprajāyate || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kaṃkatāladaityapatnīnāṃ yuddhe kuṃkumavāpikākṣetre kṛṣṇakāntātvaṃ lomaśakṛtabālakṛṣṇātmaniveditopadeśaścetyādinirūpaṇanāmā saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 17

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: