Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu cānyaccaritraṃ ca rādhike paramātmanaḥ |
māse yāte dvitīye ca tṛtīye śuklapakṣake || 1 ||
[Analyze grammar]

gṛhād bahirniṣkramaṇaṃ cakre mātā sutasya vai |
puṇyāhavācanaṃ tatra nāndīśrāddhādikaṃ tathā || 2 ||
[Analyze grammar]

akārayat pitā viprairāśīrbhiḥ samayojayat |
lomaśasyā''śramaṃ gatvā hyanāmayacca pādayoḥ || 3 ||
[Analyze grammar]

gurustasya hi tilakaṃ bhāle kuṃkumacandrakam |
kṛtvā ke svakarau datvā dadau mantraṃ ca karṇake || 4 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyāṇo me śaraṇaṃ namaḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 5 ||
[Analyze grammar]

bālaḥ śrutvā pratyuvāca mantraṃ vāratrayaṃ punaḥ |
lomaśarṣistathā mātā janakādyā mudaṃ yayuḥ || 6 ||
[Analyze grammar]

kaṇṭhīṃ dvirāvṛtāṃ kaṇṭhe taulasīṃ sa nyadhārayat |
puṣpahāraṃ dadau kaṇṭhe kṛṣṇasya lomaśo muniḥ || 7 ||
[Analyze grammar]

mukhe kaṇaṃ śarkarāyā dadau hastena lomaśaḥ |
dugdhaṃ cāpāyayat kṛṣṇaṃ muhuḥ pasparśa pāṇinā || 8 ||
[Analyze grammar]

dadau mātā tadā bālaṃ khelanārthaṃ tadāśrame |
sthitābhyaḥ kanyakābhyaḥ śrīkṛṣṇakāntābhya eva ca || 9 ||
[Analyze grammar]

tāścucumburmuhuḥ kānta hāsayāmāsurutsukāḥ |
ninyurudyānakaṃ pārśve puṣpavallīnikuṃjake || 10 ||
[Analyze grammar]

ahaṃ pūrvamahaṃ pūrvamityāsa kalahastadā |
kāntaṃ caikaṃ rāmayitu kanyakānāṃ ca yoṣitām || 11 ||
[Analyze grammar]

koṭīnāṃ kanyakānāṃ ca vilokya bhāvanā prabhuḥ |
koṭirūpāṇi ca cakrū tadudyāne viśeṣataḥ || 12 ||
[Analyze grammar]

bālacandro yathā tāsāṃ sukhadaḥ saṃbhavet tathā |
prāvartata sadā tāsāṃ tvadhīnaḥ kṛṣṇakāntakaḥ || 13 ||
[Analyze grammar]

kācitkṛṣṇaṃ ramayati cumbayati muhurmuhuḥ |
kācittu vakṣasi kṛtvā datvā snehabharaṃ vacaḥ || 14 ||
[Analyze grammar]

hāsayati svakaṃ kāntaṃ bālarūpaṃ manoharam |
kācidaṃke nidhāyainaṃ gaṇḍayoḥ karaśākhayā || 15 ||
[Analyze grammar]

spṛṣṭvā muhurmuhuḥ kāntaṃ cittaṃ rañjayati sthiram |
kācittanmastake datvā haiyaṃgavīnamuttamam || 16 ||
[Analyze grammar]

śanairmardayati hastatalena bālarūpiṇam |
kācicchalākayā bindvīṃ dadāti bhālake'ruṇām || 17 ||
[Analyze grammar]

kācit karoti tilakaṃ raktaṃ svarṇaśalākayā |
kauṃkumaṃ rājasaṃ manoharaṃ cākarṣakaṃ prabhum || 18 ||
[Analyze grammar]

kācid bālaṃ gaṇḍake ca cibuke ca manoharām |
bindvīṃ karoti raktāṃ ca mānasasya sukhāvahām || 19 ||
[Analyze grammar]

kācittu sthalapadmānāṃ dalānāṃ mālikāṃ navām |
mṛdvīṃ kṛtvā gale tasya dadāti śāntagandhinīm || 20 ||
[Analyze grammar]

anyā tu netrayostasya ghṛtajaṃ kajjalaṃ śubham |
añjayati pratejo'rthaṃ rūpārthaṃ raṅgamādinī || 21 ||
[Analyze grammar]

anyā bālaṃ kare procchālayatyeva tadā'mbare |
aparā vakṣasi tvenaṃ tathodare muhurmuhuḥ || 22 ||
[Analyze grammar]

mukhenoṣṭhena prāṇena bhaṃbhaṃbhaṃbhaṃ karoti ca |
vādayate śanairgālaṃ kilkilāyati cāparā || 23 ||
[Analyze grammar]

kācit svavakṣasi pādau tasya dhṛtvā pramodate |
kācit kaṭyāṃ tu saṃsthāpya bāhunā taṃ dhṛtaṃ prabhum || 24 ||
[Analyze grammar]

nṛtyantaṃ ca mayūraṃ vai darśayatyeva ceṣṭayā |
itarā pādayostasya karayośca manoharam || 25 ||
[Analyze grammar]

manāk saṃrañjanadravyaṃ yojayati sudarśanam |
anyā kūjantamevainaṃ kokilaṃ tvāmrasaṃgatam || 26 ||
[Analyze grammar]

darśayati pratikūjayati hāsayate harim |
kācit kṛṣṇasya vaiṃ nāsāṃ saṃskarotyambareṇa ca || 27 ||
[Analyze grammar]

kācicca vāyunā lagnaṃ rajo mārjayati drutam |
anyā'ṅgulyā śākhisaṃsthaṃ markaṭaṃ darśayatyapi || 28 ||
[Analyze grammar]

tathā'nyā śuklapuṣpāṇāṃ gucchān dhṛtvā navānnavān |
saugandhyaṃ bālakṛṣṇāya samarpayati sādaram || 29 ||
[Analyze grammar]

tamanyā gadgadaṃ śabdaṃ śrāvayate ca modate |
aparā tu rasaṃ miṣṭaṃ manāgdadāti vai madhu || 30 ||
[Analyze grammar]

tathā'nyā gāyati gītiṃ kācinnṛtyati bhūtale |
aparā cakravad bālaṃ bhrāmayati bhramatyapi || 31 ||
[Analyze grammar]

kācit saugandhikaṃ viṣṇutailaṃ sammardayatyapi |
tathā'nyā vallikādolāmāruhyā''ndolayatyapi || 32 ||
[Analyze grammar]

dvitīyā śītanāśārthaṃ kambalikāṃ dadātyapi |
anyā vahniṃ jvālayitvā pārśve tiṣṭhati tadyutā || 33 ||
[Analyze grammar]

aparā mṛgapṛṣṭhe taṃ samārohayati priyā |
tathā'nyā mṛgaśāvāgre nītvā sthāpayati priyam || 34 ||
[Analyze grammar]

gavāṃ vatsān prati nītvā tāṃśca darśayati priyān |
śaśakarṇau parā dhṛtvā kṛṣṇaṃ darśayate tu khe || 35 ||
[Analyze grammar]

darpaṇe ca mukhaṃ tasya tathā darśayati priyā |
parābhyaḥ saṃśrāvayanti tvanyāścihnāni yāni ca || 36 ||
[Analyze grammar]

nūtanāśca samāgatya paśyanti tāni vai mudā |
śrīkṛṣṇaścāmbaraṃ dṛṣṭvā kilkileti karoti ca || 37 ||
[Analyze grammar]

kāṃścinmukhaṃ svamudghāṭya brahmāṇḍaṃ darśayatyapi |
anyā golokamādyaṃ cākṣara vaikuṇṭhamityapi || 38 ||
[Analyze grammar]

svatanau bhagavāṃstatra nijābhyo darśayatyapi |
evaṃ sarvāḥ kumāryaśca modante kṛṣṇalīlayā || 39 ||
[Analyze grammar]

ānandaṃ brahmaṇo labdhvā babhūvuḥ kṛtavāñcchitāḥ |
tataḥ śrībhagavāṃstāni rūpāṇyantarjahāra ca || 40 ||
[Analyze grammar]

eka evā'bhavallakṣmīkarago vai caturbhujaḥ |
māṇikyāyāstathā cāṃ'ke dvibhujo hi tato'bhavat || 41 ||
[Analyze grammar]

tataḥ śrīkambharālakṣmīkaṭyāmekalako'bhavat |
sarvā vilokya sāmarthyaṃ tṛptā jātāstataḥ pitā || 42 ||
[Analyze grammar]

pūjayāmāsa vidhinā lomaśaṃ ca guruṃ munim |
candanenā'rcayāmāsa lalāṭaṃ tilakānvitam || 43 ||
[Analyze grammar]

candrakaṃ kārayāmāsā'kṣatairlājāsupuṣpakaiḥ |
hāraiśca pādukābhiśca phalaiḥ patraiḥ sukandakaiḥ || 44 ||
[Analyze grammar]

mūlairmṛgājīnavaryairdugdhairghṛtaiśca tandulaiḥ |
vastraiśca valkalaiḥ kratāvupayuktasuvastubhiḥ || 45 ||
[Analyze grammar]

lomaśaṃ toṣayāmāsa jagṛhustasya cāśiṣaḥ |
kanyakābhyaśca saubhāgyadravyāṇi jananī dadau || 46 ||
[Analyze grammar]

vastrāṇi valayāṃścāpi tathopakaraṇāni ca |
bhakṣyabhojyāni peyāni mṛṣṭānnāni ghṛtāni ca || 47 ||
[Analyze grammar]

dadau mātā ca keśānāṃ prasādhanāni vai tadā |
anantāni tadiṣṭāni sarvavastūni vai dadau || 48 ||
[Analyze grammar]

mātā rakṣati kaumāre sarvāstāḥ putrikā yathā |
svargaṃ dvitīyaṃ vai tatra brahmacaryāśramaṃ mahat || 49 ||
[Analyze grammar]

vaikuṇṭhamiva māyādiśūnyaṃ hareranugrahāt |
lomaśasyā''śramaṃ tvāsīnmuktakanyāvirājitam || 50 ||
[Analyze grammar]

aharniśaṃ hariḥ kṛṣṇo nārāyaṇo'tra cintyate |
nārāyaṇapriyāḥ sarve sarvāścāsan na cetare || 51 ||
[Analyze grammar]

lomaśo vartate nityamukto māyāvivarjitaḥ |
akṣaro'vyaya evā'sau muktātmā brahmapāragaḥ || 52 ||
[Analyze grammar]

yadāśrame na kāmo'sti na ca krodho virājate |
na lobho naiva moho'sti madādyāstu kathaṃ tadā || 53 ||
[Analyze grammar]

yatra liṃgavikāro na yatra yonikriyā na ca |
yatra kāmo na vai cā'sti lomaśasyā''śramastathā || 54 ||
[Analyze grammar]

līnamūrdhvaṃ mahatsthānaṃ śāntiryatra tu śāśvatī |
lomaśaścā''kṣarāṇāṃ vai catuṣṭayaṃ śubhārthakam || 55 ||
[Analyze grammar]

etādṛśaṃ brahmavidaṃ yadā pūjayate pitā |
tadā prabhābhidhā kanyā bālakṛṣṇaṃ priya prabhum || 56 ||
[Analyze grammar]

rantuṃ ramayituṃ nītvā yayāvudyānajaṃ drumam |
rājacampakavṛkṣaṃ taṃ samāśritya priyā sakhī || 57 ||
[Analyze grammar]

niṣasāda dadau bālā vṛttīḥ sarvā harau kila |
tāvat tatra samāyāto vyomnā krodhanako'suraḥ || 68 ||
[Analyze grammar]

yastu rudralalāṭādvai jalamadhye vyajāyata |
brāhmaṇā svalalāṭādvai yadā rudraḥ prakāśitaḥ || 59 ||
[Analyze grammar]

uktaḥ sṛṣṭyarthamevā'tha sa vai vyākulamānasaḥ |
jalā'ntaḥstho'bhavat tatrodvegaṃ prāpa kṣaṇaṃ smaran || 60 ||
[Analyze grammar]

tena jāto lalāṭe'sya rudrasya svedabindukaḥ |
tadbindujo'bhavat krūro devadveṣṭā suretaraḥ || 61 ||
[Analyze grammar]

krodhano'yaṃ balavāṃśca tapastepe'tidāruṇam |
tapasā siddhimāpanno vyomagaḥ kāmarūpadhṛk || 62 ||
[Analyze grammar]

so'yaṃ yogena vai jñātvā kuṃkumavāpikābhuvi |
anādiśrīkṛṣṇanārāyaṇaṃ daityavirodhinam || 63 ||
[Analyze grammar]

udyāne vartate kanyākare matveti vai tadā |
jighṛkṣurbālakaṃ tatra tvāyayau rabhasā'suraḥ || 64 ||
[Analyze grammar]

kanyārūpadharo bhūtvā rāmayituṃ samāgataḥ |
prabhāhastagataṃ kṛṣṇamanāpṛcchya tadā''dade || 65 ||
[Analyze grammar]

bālakṛṣṇo viditvaiva tasya vai duṣṭabhāvanām |
hastau kṛtvā lambamānau tasya vināśanāya ca || 66 ||
[Analyze grammar]

muktidānāya ca devastasyā hastagato'bhavat |
prabhā jñātvā sakhī kāṃcid dadau tasmai tu bālakam || 67 ||
[Analyze grammar]

krodhanā kanyakā sā tu bālaṃ nītvā kṣaṇāntare |
vṛkṣavallīṣu ca tūrṇamadṛśyabhāvatāṃ gatā || 68 ||
[Analyze grammar]

prabhā na paśyati tvenāṃ samājuhāva tāṃ tadā |
krodhanā tvambare nītvā yayāvabhrapathaṃ drutam || 69 ||
[Analyze grammar]

mārayituṃ ca taṃ bālaṃ kṛtayatnā muhurmuhuḥ |
gale pāśaṃ dadātyeṣā kintu sā hastayostadā || 70 ||
[Analyze grammar]

vahninā dahyamānā ca bālakaṇṭhaṃ pramuñcati |
ākāśasthā vahnidagdhā śikhāvyāptā'bhavattadā || 71 ||
[Analyze grammar]

śrīkṛṣṇadehajād vahnerjvālābhirdagdhadehikā |
hāhetyavocat kṛṣṇaṃ saṃprākṣipad bhūtale tadā || 72 ||
[Analyze grammar]

kintu kṛṣṇaśarīrottho vahnistāṃ naiva muñcati |
vahnirjvalaṃśca bahudhā dhūmraketuryathā ca khe || 73 ||
[Analyze grammar]

tāṃ kanyāṃ dahati krūro vahnistrāṇaṃ na vidyate |
tadā sā kṣipramutplutya bālamanu hyavātarat || 74 ||
[Analyze grammar]

bālastu prabhayā gatvā dhṛtaḥ śīghraṃ kareṇa ha |
prabhā prāptaṃ hariṃ dhṛtvā dudrāva lomaśaṃ prati || 75 ||
[Analyze grammar]

tāvat sā krodhanā prāha svasame'gniṃ praśāmaya |
jvalāmi karmaṇā me'tra rakṣa duṣṭāṃ tu pāpinīm || 76 ||
[Analyze grammar]

ityuktvā cāgrato mārgaṃ ruddhvā tuṣṭāva bālakam |
nātha kṛṣṇa kṛpāsindho māṃ tvaṃ tāraya kaṣṭataḥ || 77 ||
[Analyze grammar]

śaṃkarasya tu putro'haṃ nāmnā krodhanako'smi ca |
surāṇāṃ dveṣakartā'haṃ tālanāmnā'sureṇa ca || 78 ||
[Analyze grammar]

preṣitastava nāśārthaṃ pāpaṃ copārjitaṃ mayā |
aghātye yanmama buddhirghātanārthamupāsitā || 79 ||
[Analyze grammar]

tadahaṃ ca kṣamāṃ yāce rakṣa māṃ mokṣaṇaṃ kuru |
ityukto bālakṛṣṇo'sau karuṇāvaruṇālayaḥ || 80 ||
[Analyze grammar]

naisargikakṛpāpūrṇaḥ krodhanaṃ prāha vai tadā |
kathaṃ tvaṃ kanyakā jātā mama nāśāya mānini || 81 ||
[Analyze grammar]

naiva jānāsi māṃ sarvāntarātmānaṃ pareśvaram |
nāḍīprāṇā mama haste sṛṣṭermukterbhavanti ca || 82 ||
[Analyze grammar]

vada tvaṃ cāparādhaṃ me kṛtavatyasi śobhane |
kaṃ daṇḍaṃ nirmame te'rtha vadā'tra tat karomi te || 83 ||
[Analyze grammar]

krodhanā prāha taṃ kṛṣṇa kāntaṃ manoharaṃ prabhum |
uvāca me gātradāhaṃ praśāmaya prabho tathā || 84 ||
[Analyze grammar]

kānto me bhava deveśa kanyā tvāṃ pravṛṇomyaham |
mānasaṃ me tvayi kṛṣṇanārāyaṇa pradhāvati || 85 ||
[Analyze grammar]

mokṣaṃ dehi tathā cānte tvāsuratvaṃ vināśaya |
hariḥ prāha tathā'stvetat tava sarvaṃ bhaviṣyati || 86 ||
[Analyze grammar]

mama sparśāt tava gātraṃ divyaṃ sadā tu kānyakam |
madarthaṃ jāyatāṃ ramyaṃ lomaśāśramavṛtti ca || 87 ||
[Analyze grammar]

kanyāsu ca tvayā stheyaṃ kanyārūpeṇa bhāmini |
dvitīyaṃ te tathārūpaṃ mokṣaṃ yātvakṣaraṃ padam || 88 ||
[Analyze grammar]

tṛtīyaṃ te tathā rūpaṃ pauruṣaṃ vahnisadṛśam |
krodhanaṃ sarvathā krūraṃ krodhanākhyaṃ bhuvastale || 89 ||
[Analyze grammar]

munirūpaṃ bhavatveva krodhanastvaṃ sadā bhava |
evaṃ rūpatrayaṃ kṛṣṇo dattavān krodhanāya vai || 90 ||
[Analyze grammar]

janmāntare ca durvāsāḥ krodhano'yaṃ bhaviṣyati |
sarvadā vaiṣṇavaśreṣṭho nārāyaṇasamo guṇe || 91 ||
[Analyze grammar]

nārāyaṇā'vatāreṣu nimitto'yaṃ bhaviṣyati |
ityuktvā bhagavān rādhe krodhanāṃ kanyakāṃ śubhām || 92 ||
[Analyze grammar]

kṛtvā śaśvatkanyakāṃ surūpāṃ tasyāstatheṣṭakam |
dvitīyaṃ kānyakaṃ rūpaṃ cāpi tasyāḥ sumokṣagam || 93 ||
[Analyze grammar]

kṛtvapvipreṣayad dhāmā'kṣaraṃ vimānataḥ kṣaṇāt |
tṛtīyaṃ pauruṣaṃ rūpaṃ tāmasaṃ ca tatpā'bhavat || 94 ||
[Analyze grammar]

tapaścacāra paramaṃ lomaśāśramasannidhau |
krodhanākhyaṃ paraṃ tīrtha cāśvapaṭṭasarastaṭe || 95 ||
[Analyze grammar]

jātaṃ taditi vijñeyaṃ rādhe mokṣapradaṃ śubham |
atha prabhā tathā kanyā krodhanā bālakṛṣṇakam || 96 ||
[Analyze grammar]

nītvā lomaśapūjāyāḥ sthānamāyayatustadā |
navīnā kanyakā keyaṃ ceti pṛṣṭā prabhā'vadat || 97 ||
[Analyze grammar]

nārāyaṇacamatkāraṃ śrutvā''ścaryaṃ yayurhi te |
lomaśasya pūjanaṃ ca kṛtvā mātā pitā hariḥ || 98 ||
[Analyze grammar]

yayurgṛhaṃ kanyakā sā kanyāsu harivāñcchayā |
sadā nivāsamakarot kṛṣṇakāntapriyā'bhavat || 99 ||
[Analyze grammar]

atha pradoṣasamaye vidhivacchaśino'rcanam |
akārayat pitā mātā vāmadevyamagāpayat || 100 ||
[Analyze grammar]

putrasyā'kārayanmātā saumyaṃ vai vidhudarśanam |
candrapatnyastathā candro jahṛṣurvīkṣya mādhavam || 101 ||
[Analyze grammar]

hariścandraṃ vilokyaivā'ṅgulyā''ha mātaraṃ tadā |
candramānaya mātarme sannidhau ceti vai hṛdā || 102 ||
[Analyze grammar]

candro jñātvā harerbhāvaṃ saptaviṃśatisaṃyutaḥ |
saptaviṃśatipatnīnāṃ rathairyuktaḥ samāyayau || 103 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ cāndramaṇḍalasadṛśam |
abhavat sarvathā divyaṃ yadā candro'gamat tadā || 104 ||
[Analyze grammar]

candreṇa tu samānītā maṇayo vividhāstathā |
mālikā divyatejaḥsaṃbhṛtāḥ śītā'mṛtāvahāḥ || 105 ||
[Analyze grammar]

haraye tvarpitāstatra mātrā candramasastathā |
tatpatnīnāṃ svāgatādisatkāraśca kṛtaḥ śubhaḥ || 106 ||
[Analyze grammar]

pādyaṃ cārghyaṃ madhuparkaṃ dattaṃ bhojanapānakam |
pūjayitvā hariṃ candra āśīrvādān prayujya ca || 107 ||
[Analyze grammar]

yayau svabhavanaṃ svarge śrīkṛṣṇo mudito'bhavat |
atha sarve'pi pitrādyā lomaśaṃ munisattamam || 108 ||
[Analyze grammar]

kṛtvā ca daṇḍavadbhaktyā samarpyopāyanāni ca |
suprasādaṃ gṛhītvāpi gṛhītvā''śiṣa eva ca || 109 ||
[Analyze grammar]

kanyābhyaścāśiṣo datvā yayuḥ svaṃ bhavanaṃ prati |
evaṃ vai rādhike'nādikṛṣṇanārāyaṇasya hi || 110 ||
[Analyze grammar]

saṃskāraṃ pāvanaṃ camatkārayuktaṃ sukhāvaham |
śrotṝṇāṃ muktidaṃ tasya smartṝṇāṃ sampadāṃpradam || 111 ||
[Analyze grammar]

lokaputradhanecchūnāṃ svargā'patyadhanapradam |
vidyaiśvairyādivāñchānāṃ vidyāsiddhipradaṃ param || 112 ||
[Analyze grammar]

bhuktidaṃ muktidaṃ cāpi saubhāgyadaṃ tu yoṣitām |
āveditaṃ ca te rādhe bālarūpasya pāvanam || 113 ||
[Analyze grammar]

sarvatīrthaphalā'vāptirasya vai cintayā bhavet |
sarvakratūnāmavabhṛthajaṃ puṇyaṃ labhettathā || 114 ||
[Analyze grammar]

sarvadānaphalaṃ cāpi sarvayogaphalaṃ tathā |
prāptau śrīkṛṣṇakāntasya samāpyate tu rādhike || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne bālakṛṣṇaprabhostṛtīye māsi śukladale bahirniṣkramaṇasaṃskāre yoṣidbhiḥ kārite lālanaramaṇe bahurūpatā divyadarśanam lomaśāśrame prabhā kṛṣṇakāntaṃ nītvā yayau tatra krodhano'suraḥ krodhanā kanyā bhūtvā harimaharat |
vyomni sā hariṇā dagdhā taṃ mumoca tāṃ divyāṃ trirūpāṃ kṛtvā lomaśāśrame mokṣe durvāsobhāvijanmani cetinyarūpayat |
vidhudarśanaṃ camatkāraścetyevamādinirūpaṇanāmā navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 9

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: