Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śrūyatāṃ subhage rādhe kathāṃ pumuttamāśritām |
preṃkhotsavottaraṃ kṛṣṇanārāyaṇaḥ paraḥ prabhuḥ || 1 ||
[Analyze grammar]

duhitṛhārakaścetimatvā talākhyarakṣasā |
pradviṣṭo bahudhā bālakṛṣṇo vai kambharāgṛhe || 2 ||
[Analyze grammar]

nā'sya kleśaḥ pareśasya phalaṃ kleśastu rakṣasaḥ |
talena gatvā cārjantāṃ guphāṃ tatra sthitāstu ye || 3 ||
[Analyze grammar]

rākṣasā nijajātīyā bodhitāste ca mantritāḥ |
saurāṣṭre kuṃkumavāpyāṃ kṛṣṇaṃ nāśayituṃ mudā || 4 ||
[Analyze grammar]

sarve cākarṇya vṛttāntaṃ talājā''haraṇādikam |
talena saha cāgatya siṃhāraṇye sthitā hi te || 5 ||
[Analyze grammar]

bhramanto niśithe grāmān randhrānveṣaṇatatparāḥ |
ghātayituṃ hariṃ te vai prayatante sma nityadā || 6 ||
[Analyze grammar]

pracchannāste samāyānti cā'nāsādya kṣaṇaṃ tataḥ |
viyanti ca nirāśāste prabhoścakrād bhayaṃ gatāḥ || 7 ||
[Analyze grammar]

evaṃ māsaḥ prathamastu bālakṛṣṇasya cā'bhavat |
janerdvitīyamāsasya prathame vai dine tataḥ || 8 ||
[Analyze grammar]

mātā pitā lomaśaśca prabhuṃ śrīpuruṣottamam |
icchanti sma divyadugdhaṃ pāyayituṃ tadā hariḥ || 9 ||
[Analyze grammar]

mārgakṛṣṇanavamyāṃ ca prātarutthāya caiva saḥ |
ramate sma hasati sma preṃkhāyāṃ jñāpayan kṛpām || 10 ||
[Analyze grammar]

mātā cātiprasannā'sti dugdhaṃ pāyayituṃ harim |
dudoha maṃgalāgaurīnāmnīṃ kāmadughāṃ tu gām || 11 ||
[Analyze grammar]

uṣṇaṃ kṛtvā śarkarāktaṃ kavoṣṇaṃ kambusandhṛtam |
vastrapūtaṃ ca gokṣīraṃ kambunā'pāyayaddharim || 12 ||
[Analyze grammar]

jñātvā dugdhotsavaṃ gāvaḥ kāmarūpadharāḥ śubhāḥ |
divyalakṣaṇasampannā mānavīvāgvivecikāḥ || 13 ||
[Analyze grammar]

jagadurmātaraṃ cāsmaddugdhaṃ pāyaya gopatim |
gosahasrasyā'rthanāṃ saṃśrutvā mātā''ha gāstadā || 14 ||
[Analyze grammar]

bālo'yaṃ syātkathaṃ nvarhaḥ sarvadugdhātipānakṛt |
apathyaṃ tad bhavet sarvaṃ kiṃ karomi hi śaṃsata || 15 ||
[Analyze grammar]

gāvaḥ prāhuḥ kimabhāgyamasmākaṃ tādṛśaṃ bhavet |
vayaṃ gāvo bhavatyāḥ sma hareḥ sevāṃ na cāpnumaḥ || 16 ||
[Analyze grammar]

gavāmabhyarthanāṃ mātā yāvacchṛṇoti tāvatā |
vyomamārgād gavāṃ lakṣaṃ golokādāgataṃ tadā || 17 ||
[Analyze grammar]

akṣarāccāpi vaikuṇṭhādavyākṛtād divastathā |
bhūmeścāpi vṛṣāraṇyāt koṭayastvāyayurgavām || 18 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇecchayā samāyayuḥ |
vyomni vimānagāḥ kācidantarīkṣagatāḥ parāḥ || 19 ||
[Analyze grammar]

jalasthāḥ kṣitigāścānyāstasthurnemurhariṃ mudā |
dugdhasrāvān pracakruśca dugdhasarit tato'bhavat || 20 ||
[Analyze grammar]

aśvapaṭṭasarasyeva dugdhaṃ jale ca miśritam |
dugdhatīrthaṃ tu tajjātaṃ pāpatāpapraṇāśanam || 21 ||
[Analyze grammar]

harirjñātvā gavāmicchāḥ mātaraṃ prāha tatkṣaṇam |
mātaḥ kathaya sarvāstāḥ kṣīraṃ pāsyati me sutaḥ || 22 ||
[Analyze grammar]

gāvaścakruḥ stutiṃ taṃ ca piba naḥ kṣīramacyuta |
brahmāṇḍodara viśvātman sāphalyaṃ no vidhehi ca || 23 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇastatprārthanāṃ tadā |
svīkṛtyā'nugraheṇaiva koṭirūpo babhūva ha || 24 ||
[Analyze grammar]

pratidhenuṃ tu bālo'sau dugdhadohakavat sthitaḥ |
pratidhenustanaṃ prāpya dugdhadhārāṃ nisargajām || 25 ||
[Analyze grammar]

snehajāṃ cātimiṣṭāṃ ca hariḥ svasya mukhe'grahīt |
papau payāṃsi cā''tṛptiṃ gobhyaḥ stanyamapāyayat || 26 ||
[Analyze grammar]

prāsādikaṃ ca devebhyaḥ kanyābhyaḥ pitṛbhyastathā |
dadau paścādekarūpo'bhavat kṛṣṇanarāyaṇaḥ || 27 ||
[Analyze grammar]

dhenavastāstadā kṛṣṇaṃ prārthayāmāsa satpatim |
sadā rakṣaya no nātha tavā'gre sevanāya vai || 28 ||
[Analyze grammar]

kṛṣṇanārāyaṇaḥ prāha tathā'stviti hasan prabhuḥ |
dhenūnāṃ ca tadā devo rūpadvayaṃ cakāra ha || 29 ||
[Analyze grammar]

ekaṃ dhenusvarūpaṃ ca dvitīyaṃ kanyakātmakam |
kanyāstā lomaśā'gre ca rarakṣa bhagavān hariḥ || 30 ||
[Analyze grammar]

gāvaḥ sarvā divyadehā yayuḥ svasvasthalāni vai |
enaṃ mahotsavaṃ vīkṣya devā devyaḥ smayaṃ yayuḥ || 31 ||
[Analyze grammar]

athā'surāste samayaṃ dugdhotsavaṃ vilokya ca |
dhenurūpāstadā bhūtvā stanyadānārthamāyayuḥ || 22 ||
[Analyze grammar]

arjantādyāstathā teṣāṃ nāryo gorūpadhārikāḥ |
kapilāḥ piṃgalā raktāḥ śyāmāḥ śabalikāḥ parāḥ || 33 ||
[Analyze grammar]

bhūtvā śrībālakṛṣṇasya sannidhāvāyayustadā |
odhaḥsu saṃbhṛtaṃ kṣveḍaṃ śvetadugdhanibhaṃ tadā || 34 ||
[Analyze grammar]

jñātvā vasundharā devī kṛtyaṃ tad rakṣasāṃ tathā |
gauśca bhūtvā svayaṃ cāyāt prathamaṃ śrīhariṃ prati || 35 ||
[Analyze grammar]

prāha gosvāminaṃ bālaṃ nātha piba payo mama |
yathā tṛptiryatheṣṭaṃ ca piba sarvaṃ payo mama || 36 ||
[Analyze grammar]

imā gāvo'raṇyavāsā āgatā mokṣakāṃkṣayā |
tāsāmākaṇṭhamāpīya stanyaṃ mokṣaṃ pradehi tāḥ || 37 ||
[Analyze grammar]

śrutvaitad bhagavāṃstasyā vasumatyāstu bhāvabhṛt |
omityuktvā śatarūpo babhūva līlayā punaḥ || 38 ||
[Analyze grammar]

tāsāmodhāṃsi bhagavān karābhyāṃ dṛḍhamādadhe |
stanāni cānane kṛtvā papau kṣveḍapayo'tigam || 39 ||
[Analyze grammar]

kṣveḍaṃ tvamṛtatāpannaṃ bhagavanmukhamāgatam |
saprāṇaṃ sarvathā stanyamapibat tāḥ prasahya saḥ || 40 ||
[Analyze grammar]

evaṃ kṛte tu te daityā daityanāryaśca vai tadā |
trāhi trāhi kṛpāsindho muñca muñceti pāhi ca || 41 ||
[Analyze grammar]

kṣamāṃ tadā'rthayāmāsurāsan daipyasvarūpagāḥ |
mātā pitā kumāryaśca bhayamudvegamāgatāḥ || 42 ||
[Analyze grammar]

tresurdaityakukṛtyena kṛṣṇaghātakakarmaṇā |
daityān vilokya rurudurlomaśastā asāntvayat || 43 ||
[Analyze grammar]

arjantādyā rākṣasāste tuṣṭuvuḥ parameśvaram |
namaste devadeveśa parameśa namo'stu te || 44 ||
[Analyze grammar]

kṛpālo tava putrāḥ sma dāsikāste imāḥ striyaḥ |
vṛścikānāmavinaye roṣaṃ yāti na sajjanaḥ || 45 ||
[Analyze grammar]

āsurāṇāṃ nisarge tvaṃ mā yāhi roṣamacyuta |
prāṇān rakṣaya mukteśa kṣveḍaṃ tvayā'mṛtaṃ kṛtam || 46 ||
[Analyze grammar]

kṣveḍāśrayāṃstathā cāsmānamṛtān saṃvidhehi ca |
avatārāstathā muktā īśvarā munayaḥ surāḥ || 47 ||
[Analyze grammar]

ṛṣayaḥ pitaro martyāḥ piśācā yakṣarākṣasāḥ |
kinnarāścāraṇāḥ sūtāḥ kiṃpūruṣā yamānugāḥ || 48 ||
[Analyze grammar]

tiryañcaḥ paśavo vṛkṣā vallyaḥ sarīsṛpā mṛgāḥ |
gulmāstṛṇāni pakṣyādyāḥ kīṭā maśakajātayaḥ || 49 ||
[Analyze grammar]

daityāśca dānavā varṇasaṃkarā asurāḥ śaṭhāḥ |
nāgāḥ sarpā jaḍāścaityā narā nāryastvadātmajāḥ || 50 ||
[Analyze grammar]

tava putrāḥ prabho sarve sattvarajastamoyutāḥ |
sarveṣveva samā prītistava kṛṣṇa bhavediti || 51 ||
[Analyze grammar]

piturmātuḥ samā prītirbāleṣu viṣameṣvapi |
rakṣa rakṣa mahārāja mā prāṇebhyo viyojaya || 52 ||
[Analyze grammar]

vayaṃ pitṛhano jātā garadāḥ pāpacetasaḥ |
mā gaṇayā'parādhān no hyajñānāṃ krūrakarmiṇām || 53 ||
[Analyze grammar]

vāraṃ vāraṃ praṇamāmastṛṇānyādāya vai mukhe |
rakṣa jīvaya no nātha mā prāṇebhyo viyojaya || 54 ||
[Analyze grammar]

ityabhyartha hariṃ daityā nipetuḥ pādayorhareḥ |
mokṣayiṣye haristāṃścā'vat pṛthvīsamīpataḥ || 55 ||
[Analyze grammar]

śrīkṛṣṇasya suyogena teṣāṃ pāpāni jajvaluḥ |
arjanto daityavaryastu rākṣasīyonikāraṇam || 56 ||
[Analyze grammar]

varṇayāmāsa śuddhena jñātvā vai hṛdyena ha |
vayaṃ pūrve marusthāne gālavasyā''śramasthitāḥ || 57 ||
[Analyze grammar]

viprā vedādhyāyavantaḥ śuddhayajñaparāstathā |
aparigrahadharmāṇaḥ kandamūlaphalāśinaḥ || 58 ||
[Analyze grammar]

kalpavṛkṣakalpavallīkalpamaṇiprajīvinaḥ |
kāmarūpadharā vyomnā yāyinaḥ sūryavarcasaḥ || 59 ||
[Analyze grammar]

tīrthayātrākarāścāpi parigrahavivarjitāḥ |
āsma tathāpi śūdrasya tapasā marubhūtale || 60 ||
[Analyze grammar]

anāvṛṣṭirabhūttena dhvastāḥ kandaphalādayaḥ |
bhūtvā ca bhikṣukāḥ sarve hyabhūma saparigrahāḥ || 61 ||
[Analyze grammar]

dānagrāhāścānnalubdhāḥ prasahya dhanahāriṇaḥ |
abhakṣyabhakṣakā jātā bubhukṣitā hi pāpinaḥ || 62 ||
[Analyze grammar]

vṛkṣā naṣṭastathā naṣṭā vallayaḥ kāmadāstu yāḥ |
tato vane vicarāmo yathākāmaṃ vidharmiṇaḥ || 63 ||
[Analyze grammar]

yaḥ kaścin milati mārge taddhanaṃ cāmbarādikam |
tadannaṃ ca tatsalilaṃ harāmastasya tattadā || 64 ||
[Analyze grammar]

evaṃ vai vartamānānāṃ pañcadaśakuṭumbinām |
sannidhāvekadā viprayugalaṃ samupāgatam || 65 ||
[Analyze grammar]

dharmayuktaṃ dayāyuktaṃ brahmamārgaparaṃ tathā |
vedadhyāyanasampannaṃ ṣaṭkarmasaṃparāyaṇam || 66 ||
[Analyze grammar]

patnī pativratā cāsīt svāmimātraparāyaṇā |
patisevākarī sādhvī snānapūjādikāriṇī || 67 ||
[Analyze grammar]

ekabhuktavrataṃ dvayorvrateṣu jāgarastathā |
brāhmaṇānāṃ pūjane tau prasannau sarvasampradau || 68 ||
[Analyze grammar]

śraddhābhāvasamāyuktau gurupitṛparāyaṇau |
tāvāgatyāśrameṣveva viśrāntau naḥ samīpataḥ || 69 ||
[Analyze grammar]

tayoragre pakvasaktūnyāsan yavāstathā'kṣatāḥ |
asmābhiste tvapahṛtā bhojyaṃ cāpahṛtaṃ tayoḥ || 70 ||
[Analyze grammar]

vastrāṇyavaskanditāni dhanaṃ cāpahṛtaṃ tathā |
dvayoḥ kaupīnayogyaṃ ca vastraṃ tadā'vaśeṣitam || 71 ||
[Analyze grammar]

patirhariṃ smaratyeva hriyamāṇe'pi taddhane |
sādhvī sāpi na ca vakti japatyeva hariṃ muhuḥ || 72 ||
[Analyze grammar]

evaṃ tau luṇṭatau tatrā'smābhirdayāvivarjitaiḥ |
prasahya caurarūpairvai brāhmaṇairbrāhmaṇau tadā || 73 ||
[Analyze grammar]

dharmiṣṭhau pīḍitau vīkṣya bhūkampaḥ samajāyata |
aśmavṛṣṭirabhūtpāṃsuvarṣaṇaṃ cābhavattadā || 74 ||
[Analyze grammar]

dvāvetau vṛkṣamāśritya tiṣṭhataśca harismṛtī |
pativratā sā manvānā sarva harīcchayeti ca || 79 ||
[Analyze grammar]

patiṃ saṃvāhayāmāsa mardayāmāsa varṣma ca |
satyāṃ pāṣāṇavṛṣṭau ca pāṃsūnāṃ varṣaṇe'pi ca || 76 ||
[Analyze grammar]

cakraturna ca śokaṃ tau rakṣecchāṃ cakraturna ca |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 77 ||
[Analyze grammar]

iti jāpaṃ prakurvantau sasmaraturhariṃ gurum |
tāvattatra samāyātaḥ sachatravastrabhojanaḥ || 78 ||
[Analyze grammar]

brāhmaṇo'nyaḥ satilako hṛdi śrīvatsaśobhitaḥ |
ujjvalaścandrasadṛśo dadau pṛṣṭvā subhojanam || 79 ||
[Analyze grammar]

vastrāṇi ca tathā chatraṃ dadau tadyugalāya saḥ |
asmābhistadvīkṣitaṃ ca vartamāne tu varṣaṇe || 80 ||
[Analyze grammar]

tatra gatvā ca tadapi punarhṛtaṃ samastakam |
tadā dātā tiro'bhūcca divyadevo'thavā ṛṣiḥ || 81 ||
[Analyze grammar]

śaśāpā'smān brahmaputrā bhavantaḥ krūranirdayāḥ |
svajñātikhādakā yasmāt tasmād bhavantu rākṣasāḥ || 82 ||
[Analyze grammar]

yeṣāṃ nāsti dayāleśo nāryāṃ nare'pi vai dvije |
prāptaṃ pūrvaṃ tu tatprāptaṃ yavavastrādikaṃ tu tat || 83 ||
[Analyze grammar]

deśakālapravaiṣamyāt kṣāntaṃ pāpāpavartanam |
punaḥ prāptau punarhṛtaṃ nirdayaiśca durātmabhiḥ || 84 ||
[Analyze grammar]

tasmāt pāṣāṇavarṣaiśca mṛtiṃ gatvā hi rākṣasāḥ |
bhavantu marudharmāṇo vasantu śūṣkaparvate || 85 ||
[Analyze grammar]

paśvāhārāśca māṃsādā bhavantu sukhavarjitāḥ |
iti śaptā hi tenaiva vyomavāṇyā tadā vayam || 86 ||
[Analyze grammar]

śapantaṃ prārthayāmāsuḥ kṣamāṃ mokṣaṃ sukhaṃ punaḥ |
tadā vyaktasvarūpaḥ sa ṛṣirvai gālavaḥ svayam || 87 ||
[Analyze grammar]

āsītpūrvagururnaśca jagāda dayayā punaḥ |
saurāṣṭre śrīkṛṣṇanārāyaṇasya ca parātmanaḥ || 88 ||
[Analyze grammar]

yogena bhavatāṃ muktirbhaviṣyati vrajantu tam |
tato'smābhirvanditaśca munistadyugalaṃ tathā || 89 ||
[Analyze grammar]

kṣamārthaṃ yācitaṃ dravyaṃ cārpitaṃ pratipūjitam |
pratyarpitaṃ ca vastrānnaṃ tato vayaṃ tu vṛṣṭibhiḥ || 90 ||
[Analyze grammar]

śāpena vai mṛtāstatra rākṣasīṃ yonimāgatāḥ |
arjantādyā vayaṃ sarve rākṣasā vai kuṭumbinaḥ || 91 ||
[Analyze grammar]

parvatādau nivāsaśca kṛtvā nārāyaṇaṃ prabhum |
cintayāmaḥ kadā muktipradaḥ śrībhagavān bhavet || 92 ||
[Analyze grammar]

jātismarā vayaṃ sarve talasya kathanāt khalu |
jñānavanto parabrahma mokṣadaṃ cātra rājate || 93 ||
[Analyze grammar]

tad vayaṃ kṛtakṛtyāḥ sma daityabhāvād vimocitāḥ |
tava yogena deveśa pāpaṃ prajvalitaṃ tu naḥ || 94 ||
[Analyze grammar]

pāpātmāno vayaṃ nātha tāritā brahmarākṣasāḥ |
kṣveḍaṃ tvasmatkṛte jātaṃ hyamṛtaṃ tvaparādhinām || 95 ||
[Analyze grammar]

pāraḥ kṛpāyāste nāsti nāsti pāraḥ kṣateśca naḥ |
pārakṛt prakarotveva pāradhīn bhavapāragān || 96 ||
[Analyze grammar]

ityuktvā rurudurdaityā jātismarā muhurmuhuḥ |
praṇemurdaṇḍavat kṛṣṇanārāyaṇaṃ jagurjayam || 97 ||
[Analyze grammar]

bhagavāṃstān karuṇayā lokayāmāsa satvaram |
tyājayāmāsa dehāṃstān kārayāmāsa devatāḥ || 98 ||
[Analyze grammar]

rūpadvayayutāstāśca kanyakāstāstadā'bhavan |
kumāryaḥ śatasaṃkhyākā rakṣitā lomaśāśrame || 99 ||
[Analyze grammar]

divyā devyo divyayānaiḥ preṣitā brahmadhāmani |
evaṃ teṣāṃ brāhmaṇānāṃ talayogāt prayoginām || 100 ||
[Analyze grammar]

kṛpayā vai kṛtā muktiḥ pṛthvīgaustu tiro'bhavat |
anādiśrīkṛṣṇanārāyaṇo bālo babhūva ha || 101 ||
[Analyze grammar]

reme rañjanadolāyāṃ kanyakābhiḥ sulālitaḥ |
āveditaṃ gosvarūpapṛthivyā tatra cotsave || 102 ||
[Analyze grammar]

mātre pitre kanyakābhyo jñātaṃ kṛṣṇasya ceṣṭitam |
mayā te kathitaṃ rādhe pāṭhe śrave'pi muktidam || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne bālakṛṣṇasya dvitīyamāsārambhe kṣīrapānotsave naikarūpairdivyagavāṃ dugdhapānaṃ gorūpadhāriṇāṃ kapaṭināṃ rākṣasānāṃ patnīnāṃ gorūpāṇāṃ saprāṇadugdhadhāvane nāśo muktiśca bhagavatā kṛtetyādinirūpaṇanāmā'ṣṭamodhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 8

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: