Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
aparaṃ cāpi caritaṃ śrīkṛṣṇasya parātmanaḥ |
śṛṇu rādhe kathayāmi brahmānandarasapradam || 1 ||
[Analyze grammar]

pañcame ca pitā māsi cakre putrasya vai kṣitau |
upaveśanasaṃskāraṃ dadau dānāni vai tadā || 2 ||
[Analyze grammar]

ekādaśyāṃ kṛṣṇapakṣe prātarutthāya vai pitā |
snātvā ca naityakaṃ kṛtvā saudhāṃ'ganasamīpataḥ || 3 ||
[Analyze grammar]

maṇḍapaṃ kārayāmāsa kadalīdalaśobhitam |
aśokā'bhrādipatrāṇāṃ toraṇāni śubhāni ca || 4 ||
[Analyze grammar]

bandhayāmāsa kalaśān sthāpayāmāsa copari |
dhvajamārohayāmāsa veṣṭayāmāsa cāmbaraiḥ || 5 ||
[Analyze grammar]

ullocaṃ yojayāmāsa babandha ca patākikāḥ |
kuṇḍastambhīṃśca paritaḥ klṛptayāmāsa vallikāḥ || 6 ||
[Analyze grammar]

phalapuṣpitavṛkṣāṃśca calānasthāpayattadā |
maṇḍape dīpakācāṃśca maṇīn prakāśakāṃstathā || 7 ||
[Analyze grammar]

nidadhe khacitān sthāne mālāsu mauktikīṣvapi |
tathā'valambayāmāsa citrāṇi ca vitānake || 8 ||
[Analyze grammar]

stambheṣvapi ca madhye ca koṇeṣvapi manoharāḥ |
devīṃ surān mūrtirūpān naddhayāmāsa rūpiṇaḥ || 9 ||
[Analyze grammar]

kānakībhirvālukābhirmṛdvībhistadadhastalam |
kṛtvā hṛdyaṃ niṣādya cāsanānyanuttamāni ca || 10 ||
[Analyze grammar]

citraraṃgāni ramyāṇi tvaurṇakauśeyakāni ca |
āstīrya paritastatra bṛsīḥ svalpāśca dīrghikāḥ || 11 ||
[Analyze grammar]

siṃhāsanāni ca śreṣṭhaḥ paṭṭikāṃ nidadhe pitā |
anādiśrīkṛṣṇanārāyaṇasya bhuvi cāsanam || 12 ||
[Analyze grammar]

divyaṃ sauvarṇasārāḍhyaṃ sthāpayāmāsa madhyake |
bhūmiṃ divyāṃ kṛṣṇamṛttikāmayīṃ maṇḍape'pi ca || 13 ||
[Analyze grammar]

bālaniṣādanārthaṃ ca rakṣayāmāsa śobhanām |
vedikā kārayāmāsa pavitrāṃ caturasrikām || 14 ||
[Analyze grammar]

sauvarṇapaṭṭikāṃ dīrghāṃ sadratnasārakāñcitām |
nidhāya tatra ca kṣaumamaurṇaṃ vastraṃ ca pāṇḍuram || 15 ||
[Analyze grammar]

raktaṃ cāmbaramevā'pi godhūmeṣu nidhāya ca |
sajalaṃ kalaśaṃ pārśve taṇḍulān kuṃkumādikam || 16 ||
[Analyze grammar]

puṣpaṃ candanaṃ karpūraṃ mālikāḥ kajjalādikam |
naivedyaṃ vividhaṃ peyaṃ tāmbūlailādikaṃ tathā || 17 ||
[Analyze grammar]

pañcapātraṃ sthālikāṃ cācamanīṃ ca phalāni ca |
sarva pūjopakaraṇaṃ taulasīdalajāni ca || 18 ||
[Analyze grammar]

dānavastūni sarvāṇi sthāpayāmāsa vai pitā |
dharādevyāḥ suvarṇasya varāhasya prabhostathā || 19 ||
[Analyze grammar]

kārayāmāsa ca mūrtidvayaṃ sarvāṃgaśobhanam |
sabhūṣaṃ sāmbaraṃ saumyaṃ divyaṃ devasvarūpiṇam || 20 ||
[Analyze grammar]

pṛthvīṃ devīṃ surūpāṃ ca lakṣmīrūpāṃ suśobhanām |
samāsīnāṃ prakṛtvaiva svastikāsanadarśanām || 21 ||
[Analyze grammar]

pādau tasyāstu pātālaṃ jaṅaghe tasyā rasātalam |
jānū mahātalaṃ tasyāḥ sakthinī ca talātalam || 22 ||
[Analyze grammar]

sakthimūle sutalaṃ ca śroṇyubhe vitalaṃ tathā |
jaghanaṃ cā'talaṃ tasyā garbhastu bhūtalaṃ tathā || 23 ||
[Analyze grammar]

udaraṃ bhuvarevāsyā hṛdayaṃ svaḥ śubhāvaham |
kaṇṭho maho mukhaṃ janaścakṣūṃṣī tapa uttamam || 24 ||
[Analyze grammar]

lalāṭaṃ satyalokaśca mūrtāviti tathā'karot |
sākṣādvai dṛśyate yatra sā'bdhiparvatakānanā || 25 ||
[Analyze grammar]

vārāhasya tathā mūrtiṃ dvipādāṃ ca samāsane |
samāsīnāṃ śubhravarṇāṃ dṛḍharomasamujjvalām || 26 ||
[Analyze grammar]

lambaghoṇāṃ piṅgakeśāṃ sūkṣmanetrāṃ sakeśarām |
vakrīkṛtya ca pādo dvau nitambābhyāṃ bhuvi sthitām || 27 ||
[Analyze grammar]

hastābhyāmagragābhyāṃ ca gadācakradharāṃ varām |
vanamālādharāṃ dantottamoddhṛtadharāṃ tathā || 28 ||
[Analyze grammar]

samukuṭāṃ sakaṭakāṃ sakuṇḍalāṃ sasūtrikām |
sadhautrāṃ sakaṭisūtrāṃ jalopari vyavasthitām || 29 ||
[Analyze grammar]

evaṃvidhāṃ śubhāṃ ramyāṃ kānakīṃ ca varāhikām |
pratimāṃ kārayāmāsa gopālakṛṣṇa eva ca || 30 ||
[Analyze grammar]

tatpūjādyupacārāṃśca sthāpayāmāsa maṇḍape |
atha prāpte śubhe ramye kṣaṇe pitā tu lomaśam || 31 ||
[Analyze grammar]

maharṣiṃ vādyaghoṣādyairāhvayāmāsa sādaram |
ānāyya cāsane nyasya pūjāṃ tasya cakāra ha || 32 ||
[Analyze grammar]

tataḥ pravartitāḥ svastivāco giraśca yoṣitām |
kīrtanāni ca vādyāni tadāvādyanta cābhitaḥ || 33 ||
[Analyze grammar]

dugdhaṃ dadhi ghṛtaṃ toyaṃ śarkarāṃ nūtanaṃ madhu |
pañcāmṛtaṃ samānīya pitā cāsthāpayat puraḥ || 34 ||
[Analyze grammar]

putraṃ śuddhiṃ kārayitvā mātā cānāyya maṇḍape |
aṃke kṛtvā sthitā tatra riktabhūbhāgakottame || 35 ||
[Analyze grammar]

lomaśena gaṇeśasya mātṝṇāṃ pūjanaṃ śubham |
kāritaṃ ca surāṇāṃ bhūdevānāṃ ca satāṃ tathā || 36 ||
[Analyze grammar]

atha vaidikamantraiśca lomaśo bhūvarāhayoḥ |
pūjanaṃ kārayāmāsa dampatībhyāṃ śubhāvaham || 37 ||
[Analyze grammar]

kanyakā bālakṛṣṇasya guṇān gāyanti gītikāḥ |
pṛthvī devī divyakanyā samāgatya tato harim || 38 ||
[Analyze grammar]

natvā svasyāḥ pratimāyāmāvāhane sthirā'bhavat |
hariścā''vāhane jāte caturbāhusvarūpavān || 39 ||
[Analyze grammar]

samāgatya tato deve varāhe'ntaḥ sthito'bhavat |
lomaśastau tathā''vāhyā''camanaṃ pradadau priyam || 40 ||
[Analyze grammar]

arghaṃ dadau ca pādyaṃ cā''sanaṃ dadau śubhāvaham |
pañcāmṛtena ca snānaṃ snānaṃ śuddhodakena ca || 41 ||
[Analyze grammar]

vastraiḥ sammārjanaṃ kṛtvā saugandhikaṃ dadau tataḥ |
vastrāṇi dhātusūtrāḍhya'mūlyāni pradadau bhūṣāḥ || 42 ||
[Analyze grammar]

upavītaṃ dadau candra tilakaṃ kuṃkumaṃ tathā |
kajjalaṃ sindūrakaṃ ca viṣṇutailaṃ tato dadau || 43 ||
[Analyze grammar]

alaktakaṃ kaisaraṃ candanaṃ puṣpadalāni ca |
tulasīpatrakaṃ mālā hārān manoharān dadau || 44 ||
[Analyze grammar]

śṛṃgāraṃ cārpayat sarvavidhaṃ saubhāgyasaddravān |
dadau ca śṛṃkhalāḥ saumyakaṭakānūrmikādikān || 45 ||
[Analyze grammar]

kuṃkumaṃ cā'bīrakaṃ cā'kṣatān gulālakādikam |
datvā dhūpaṃ tathā dīpaṃ naivedyaṃ pāyasaṃ dadau || 46 ||
[Analyze grammar]

sarvadhānyasumiṣṭānnaṃ jalaṃ śārkaramiśritam |
pānārthaṃ pradadau tāmbūlakaṃ cailālaviṃgakam || 47 ||
[Analyze grammar]

phalaṃ saugandhikadravyaṃ śobhanaṃ kānakāsanam |
dakṣiṇāṃ svarṇarūpyādi pradadau lomaśo muniḥ || 48 ||
[Analyze grammar]

dharādevyāśca devasyā''rārtrikaṃ pracakāra ca |
namaḥ stutiṃ pradakṣiṇamāśiṣaḥ kusumāñjalim || 49 ||
[Analyze grammar]

daṇḍavat prārthanāṃ kṣamāyācanāṃ pracakāra saḥ |
evaṃ devaṃ pūjayitvā vaidikān brāhmaṇāṃstadā || 50 ||
[Analyze grammar]

āsīnān sannidhau sampūjayāmāsa pitā tadā |
vādyāni ca tadā'vādyantātīva nartanaṃ śubham || 51 ||
[Analyze grammar]

devyaścakruśca kinnaryoṃ hyagāyanta sugītikāḥ |
mātā putraṃ pūjanānte lomaśoktavidhānataḥ || 52 ||
[Analyze grammar]

pūjitāyā dharāyāśca sannidhau prokṣite sthale |
arcite vandite kṣamāyācite sanyaṣādayat || 53 ||
[Analyze grammar]

tadā devī dharā mūrtimatī prāvirbabhūva ha |
aṃke kṛtvā hariṃ kṛṣṇaṃ pūjayāmāsa cāśiṣā || 54 ||
[Analyze grammar]

kuṃkumādyaistathā miṣṭapāyasenā''dayat harim |
anyā devyaḥ pupūjuścānarcuśca kanyakāstadā || 55 ||
[Analyze grammar]

dharādevyā śrīharaye duḥkhavāraṇakāñjaliḥ |
mastake nihitaḥ svasyā mastake cāvatāritaḥ || 56 ||
[Analyze grammar]

vārāhaśca svayaṃ viṣṇurdivyastadā caturbhujaḥ |
samabhūt sarvapratyakṣo bālakṛṣṇaṃ nanāma ca || 57 ||
[Analyze grammar]

svarṇasihāsanaṃ bālakṛṣṇāya sūkaro dadau |
svarṇaśayyāṃ vasumatīṃ dadau dharā tu śāśvatīm || 58 ||
[Analyze grammar]

tābhyāṃ tatra sthāpitaśca bālakṛṣṇaṃ kramādatha |
visarjanaṃ ca pūjāyāścakāra lomaśo muniḥ || 59 ||
[Analyze grammar]

tadā vai kambharālakṣmīrbhojayāmāsa lomaśam |
brāhmaṇānṛṣimukhyāṃśca sataḥ sādhvīśca kanyakāḥ || 60 ||
[Analyze grammar]

dakṣiṇāḥ sarvaśo datvā natvā kṛtvā ca vandanam |
sarvān visarjayāmāsa śāyayāmāsa vai sutam || 61 ||
[Analyze grammar]

evaṃ bhūmyupaveśasyotsavaṃ pitā cakāra ha |
parihāraṃ tataścakre putraḥ svapiti śāntimān || 62 ||
[Analyze grammar]

athā''gatā tadā tatra bhikṣukī bhojanecchayā |
dīnaveṣā dīnaravā divyarūpā'timāninī || 63 ||
[Analyze grammar]

adṛṣṭapūrvā kācit sā putraṃ draṣṭuṃ samicchati |
mātrā pṛṣṭā ca kā'si tvaṃ kimicchasi dadāmi te || 64 ||
[Analyze grammar]

sā prāha yadi satyā'si dehi me'tra sutaṃ tava |
kandarā siṃhikā nāmnī dharāputrī kumārikā || 66 ||
[Analyze grammar]

asmi vasāmi śaileṣu viharāmi vaneṣvapi |
mama mātā dharādevī pūjitā'dya dine tvayā || 66 ||
[Analyze grammar]

jñātvā'haṃ tvatra cāyātā darśanārthaṃ sutasya te |
ayaṃ manoharo bālaḥ kṛṣṇanārāyaṇaḥ prabhuḥ || 67 ||
[Analyze grammar]

dṛṣṭamātro hṛdaye me vāsaṃ cakāra duḥkhahā |
ahaṃ tapāmyaraṇyeṣu kāntārthe tamasā''vṛtā || 68 ||
[Analyze grammar]

nirāhārā ca nistejaskodarā cāpyasaṃskṛtā |
anyā api bhaginyo me santyadriṣu sahasraśaḥ || 69 ||
[Analyze grammar]

kumārikā hi tāḥ sarvāstapanti kāntalabdhaye |
yadi tvaṃ manyase mātardehi me putrakaṃ tava || 70 ||
[Analyze grammar]

rāmayiṣye sutaṃ te'tra labdhvā śāntiṃ pramodanam |
tapaḥphalaṃ paraṃ prāpya datvā sutaṃ tu te punaḥ || 71 ||
[Analyze grammar]

yāsyāmi kāntanirdiṣṭaṃ sthānaṃ syāsyāmi tatra ca |
mātaste'nugnahaścenme vad dehi sutaṃ tava || 72 ||
[Analyze grammar]

satyaṃ śape dharāputrī cāsmi kāntavimarṣiṇī |
śrutvaivaṃ bhikṣuko mātā kandarā prāha kanyake || 73 ||
[Analyze grammar]

yadyevaṃ ced dharāputri ramayainaṃ gṛhāṇa ca |
śrutvā tu kandarā tuṣṭā prasannā modasaṃbhṛtā || 74 ||
[Analyze grammar]

śīghraṃ jagrāha suptaṃ taṃ bālaṃ gamayituṃ kare |
spṛṣṭvā cucumba taṃ premṇā nidrāsthaṃ vīkṣya sā muhuḥ || 75 ||
[Analyze grammar]

mātrā dattaṃ bhojanaṃ ca bhakṣayāmāsa kanyakā |
bālakṛṣṇaṃ ca dolāyāmāropyā''ndolanaṃ ca sā || 76 ||
[Analyze grammar]

karoti sma darśanaṃ ca muhuḥ karoti bhāminī |
atha svasṛsnehavaśā sunatvā kambharāṃ satīm || 77 ||
[Analyze grammar]

ājñāṃ gṛhītvā tvānetuṃ gatā svabhaginīstadā |
mervādiśailavartinyo yā yā yatrā'bhavaṃśca tāḥ || 78 ||
[Analyze grammar]

tāpasīḥ sā samāhūya sambhūya punarāgatā |
tāpasyo gahvarāḥ sarvāḥ kandarā'grasarāḥ śubhāḥ || 79 ||
[Analyze grammar]

āgatyā'yutasāhasrakanyakāḥ parameśvaram |
sandraṣṭuṃ kuṃkumavāpyadhiṣṭhātrīṃ mātaraṃ satīm || 80 ||
[Analyze grammar]

kambharāṃ tuṣṭuvuḥ premṇā prārthayāmāsuracyutam |
dehi no mātarityevamarthayāmāsuracyutam || 81 ||
[Analyze grammar]

śrutvā miṣṭasvarān bālo bubudhe śīghrameva tu |
mātā dugdhaṃ pāyayitvā dadau tābhyaḥ kṛpānidhim || 82 ||
[Analyze grammar]

tāvattāsāmāgraho'bhūnmama pūrvaṃ mameti ca |
tasyāstasyā grahaṇe'yaṃ dvitīyarūpavān muhuḥ || 83 ||
[Analyze grammar]

bhavatyevaṃ bāladātryā dayite yāvadeva na |
tāvad dvitīyarūpeṇa grahitryā hastago'bhavat || 84 ||
[Analyze grammar]

kandarāṇāmayutaṃ ca bālakṛṣṇānvitaṃ tadvā |
hyabhavacchāntimāpannaṃ ramate sma ca tena tāḥ || 82 ||
[Analyze grammar]

menire janusāphalyaṃ sarvāstāḥ kanyakāstadā |
pūjayāmāsuretāstaṃ manogaṃ bālamohanam || 86 ||
[Analyze grammar]

harirhasaṃśca tāḥ prāha varadānāya tāstadā |
arthayāmāsurasyaiva prabhoḥ sevāṃ sadā'naghām || 87 ||
[Analyze grammar]

kaiṃkarya ca yaśaḥ kīrtiṃ satsevāṃ kṛṣgākāntatām |
tathāstviti hariḥ prāha vāsaṃ ca lomaśāśramam || 88 ||
[Analyze grammar]

dadau tāsāṃ kanyakānāṃ punaḥ prāha hariśca tāḥ |
kandarāsu ca sarvāsu kāryarūpāsu sarvadā || 89 ||
[Analyze grammar]

sādhavo me yogijanā nivatsyanti virāgiṇaḥ |
satāṃ samāgamo nityaṃ bhavatīnāṃ bhaviṣyati || 90 ||
[Analyze grammar]

yaśaḥ kīrtiḥ satāṃ sevā sadā vaḥ saṃbhaviṣyati |
satāṃ bhaktyā ca me bhaktiḥ pāvitryaṃ ca bhaviṣyati || 91 ||
[Analyze grammar]

yuṣmākaṃ mama yogaśca sadā'tra kandarāsu vai |
sthitānāṃ nityaṃ bhavatu muktiṃ dāsyāmi śāśvatīm || 92 ||
[Analyze grammar]

ahaṃ ca kandare sādhvi vatsyāmi tava gahvare |
siṃhagahvarasaṃjñaṃ tad gahvaraṃ saṃbhaviṣyati || 93 ||
[Analyze grammar]

yatraikādaśikā kanyāḥ janma prāpsyati gahvare |
tadvrataṃ tava putryāścaikādaśyāḥ sarvathā prajāḥ || 94 ||
[Analyze grammar]

kariṣyanti gahvarāṇi tīrthāni kandarāṇi ca |
bhaviṣyanti tārakāṇi mamā'nugrahataḥ sadā || 95 ||
[Analyze grammar]

evamuktvā ca bhagavān svamātṛsannidhau ca tāḥ |
ābhāṣyā''hūya ca guruṃ lomaśāya dadau tu tāḥ || 96 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ natvā bhuktvā pītvā''śramaṃ yayuḥ |
kṛṣṇaścaikasvarūpo'bhūnmātā''ścaryaṃ jagāma ca || 97 ||
[Analyze grammar]

kṛtapuṇyāśca tā mene kṛtakṛtyā nijātmasu |
labdhavye parame labdhe kimanyattvavaśiṣyate || 98 ||
[Analyze grammar]

kṛpānāthaḥ kṛpāṃ kṛtvā milatyeva hi rādhike |
kṛpānugrahalābhārthe prākaṭyaṃ paramātmanaḥ || 99 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya smaraṇācchrāvaṇādapi |
bhuktiṃ muktiṃ koṭiyajñaphalaṃ kāntaṃ labheta ca || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne bālakṛṣṇasya prabhorbhūmyupaveśanasaṃskāre bhūmerayutaputrīṇāṃ siddhikādikandarāṇāṃ śrīkṛṣṇanārāyaṇapatiprāptyādinirūpaṇanāmā daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 10

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: