Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śrūyatāṃ ca tvayā rādhe kṛṣṇakāntasya cādbhutam |
camatkāraṃ dvādaśe'hni preṃkhāyāṃ yo vyajāyata || 1 ||
[Analyze grammar]

gopālakṛṣṇako devo nāmakaraṇake dine |
putrasyārthe śubhāṃ dolāṃ kārayāmāsa candanaiḥ || 2 ||
[Analyze grammar]

mṛdulāṃ śāyanīṃ śayyāṃ klṛptayāmāsa tatra ca |
sadratnasāramauktikahīrakādisamañcitām || 3 ||
[Analyze grammar]

svarṇadarpaṇaśobhāḍhyāṃ dhāmacitrāpyalaṃkṛtām |
svarṇamayūrakīrādyaiḥ śobhitāṃ sucatuṣpadām || 4 ||
[Analyze grammar]

caturgāruḍamūrtisthāṃ caturhaṃsamukheṣu ca |
hīrasūtrālambitāṃ ca mauktikadaṇḍikāśritām || 5 ||
[Analyze grammar]

sukhasparśakusumānāṃ divyavallīcatuṣṭayām |
pīyūṣakiraṇasrāvimadhyavitānachatritām || 6 ||
[Analyze grammar]

naisargā'nilayogena veṇugītimanoharām |
vinaivākarṣaṇaṃ bālecchayā rakṣitasañcarām || 7 ||
[Analyze grammar]

kvacidvyomni kvacidbhūmau kvacinnimnāṃ kṣitispṛśām |
kvacidūrdhvāṃ ca dhavalāṃ kvacitsuvarṇarūpiṇīm || 8 ||
[Analyze grammar]

kvacidāndolanaṃ yāti kvacit svabhāvataḥ sthirā |
kāmāvasāyitāyuktāṃ prāptisiddhisamanvitām || 9 ||
[Analyze grammar]

evaṃvidhāṃ śubhāṃ dolāmupaskaravilāsitām |
viśvakarmāṇamāhūya kārayāmāsa vai pitā || 10 ||
[Analyze grammar]

nāmavidhānadivase kṣaṇe śreṣṭhe hariṃ sutam |
preṃkhāmārohayanyātā putraṃ prākśirasaṃ prabhum || 11 ||
[Analyze grammar]

śobhitāyāṃ tu dolāyāmasvāpayatpumuttamam |
atha dolā nūtanāśca devā nītvā samāyayuḥ || 12 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya śayanāya vai |
rādhe yayitha tatra tvaṃ preṃkhāṃ golokajāṃ parām || 13 ||
[Analyze grammar]

divyāṃ nītvā mahāmūlyāṃ vimānavaraśobhitām |
lakṣmīstatrā''jagāmā'pi preṃkhāṃ vaikuṇṭhajāṃ śubhām || 14 ||
[Analyze grammar]

divyāṃ vibhūtitattvāḍhyāṃ vyomamārgasthirāṃ parām |
akṣarasya tathā patnyaḥ preṃkhāṃ paramaśobhanām || 15 ||
[Analyze grammar]

divyasiṃhāsanākārāṃ samādāya dadustadā |
īśvaryaśca mahāviṣṇuvairājapatnikāstathā || 16 ||
[Analyze grammar]

brahmaviṣṇumaheśānāṃ patnyo vai divyaśobhanāḥ |
preṃkhā dadurhi vividhā bālakṛṣṇāya tāḥ striyaḥ || 17 ||
[Analyze grammar]

catuṣkoṇā vartulāśca kamalākāranirmitāḥ |
matsyākārāḥ kūrmākārāḥ śaṃkhākārāstathā śubhāḥ || 18 ||
[Analyze grammar]

hastyākārā ghoṭikāśca paryaṃkikāśca khaṭvikāḥ |
dolākārāścaikastambhā dvistambhā bahupādikāḥ || 19 ||
[Analyze grammar]

cakrādhārāḥ padādhārā dāravīḥ svarṇanimitāḥ |
rājatīstaijasīścāpi cāndrīrmāṇikyamauktikīḥ || 20 ||
[Analyze grammar]

śacī tatra samāyātā caikaśṛṃkhalayā'nvitām |
dhruvākarṣaṇakādhārā'ntarīkṣasthāyinīṃ śubhām || 21 ||
[Analyze grammar]

āndolanikāṃ nītvaiva vajrasāramayīṃ parām |
dadau ca kambharādevyai pārijātasugandhinīm || 22 ||
[Analyze grammar]

amṛtasrāviṇīṃ bhadrāṃ vimānavad vihāriṇīm |
tārā ca rohiṇī menā siddhirvasundharā satī || 23 ||
[Analyze grammar]

vividhāścānayāmāsuḥ preṃkhāḥ kṛṣṇamanoharāḥ |
divyadravyasamopetā divyasaṃkalpajāstathā || 24 ||
[Analyze grammar]

yatraikaike pradeśe vai svargaṃ vaikuṇṭhamityapi |
golokaṃ cākṣaraṃ dhāma dṛśyate bhūmimaṇḍalam || 25 ||
[Analyze grammar]

yatraikaikamaṇau tatra sasāgaravanānvitā |
kṣitiḥ sandṛśyate tatra mervādyāḥ parvatāstathā || 26 ||
[Analyze grammar]

kvacinmaṇau tadā sūryaḥ kvacinmaṇau sudhākaraḥ |
kvacid vibhāvasurbhāti kvacid vilokyate divam || 27 ||
[Analyze grammar]

kvacid vilokyate satyaloko brahmasabhā tathā |
kutracittu maṇau tatrā''lokyate gopikāgaṇaḥ || 28 ||
[Analyze grammar]

kutracid dṛśyate tatra viśālaṃ rāsamaṇḍalam |
kutracicca maṇau vilokyate sāgarasaptakam || 29 ||
[Analyze grammar]

araṇyāni vilokyante maṇyantare tathā pare |
maṇau cālokyate śubhraṃ nandanaṃ ca vanaṃ mahat || 30 ||
[Analyze grammar]

pātālāni vilokyante cānyeṣu maṇiṣu priye |
kutracit kṣīravārdhiśca kutracinnāgamaṇḍalam || 31 ||
[Analyze grammar]

vimānāni vilokyante sarvaṃ devagṛhādikam |
kutracid dṛśyate dvādaśādhikaṃ śatamuttamam || 22 ||
[Analyze grammar]

paradhāmasthapatnīnāṃ nijasevāparāyaṇam |
saptarṣimaṇḍalaṃ dhruvamaṇḍalaṃ ca grahādikam || 33 ||
[Analyze grammar]

āścaryāṇi vilokyante hīrakeṣu tu keṣucit |
udyānāni vilokyante keṣucid vimalāni vai || 34 ||
[Analyze grammar]

ityevaṃ divyatāyuktapreṃkhāścādāya yoṣitaḥ |
samāyātā dadustāśca bālakṛṣṇārthameva tāḥ || 35 ||
[Analyze grammar]

cāraṇyaścāpi gāndharvyaḥ kinnaryaścāpi kanyakāḥ |
nṛtyagītiparāḥ kṛṣṇapreṅkhādānārthamāyayuḥ || 36 ||
[Analyze grammar]

kambharāyai dadustāśca gopyo daduśca khaṭvikāḥ |
mānavyo'pi dadustasyai samāndolanaghoṭikāḥ || 37 ||
[Analyze grammar]

hīraraśmisamāyuktāḥ kiṃkiṇījālarāvitāḥ |
vādyamiṣṭasvaraśrāvāḥ vastragranthanakāritāḥ || 38 ||
[Analyze grammar]

evamāsādya sā mātā prasannā'ti babhūva ha |
kṛṣṇastāsu ca sarvāsu yugapatkṛtaketanaḥ || 39 ||
[Analyze grammar]

yāvatsaṃkhyāśca tā dolāstāvadrūpadharo hariḥ |
bālarūpaḥ svayamāndolanaṃ cakre hasan muhuḥ || 40 ||
[Analyze grammar]

dṛṣṭvā cainaṃ camatkāraṃ mahāścaryaplutāḥ striyaḥ |
kṛṣṇaṃ kāntaṃ hṛdi kṛtvā dadhyū rūpaṃ patiṃ prabhum || 41 ||
[Analyze grammar]

akṣarādhipatiḥ śrīmānanādirbhagavānayam |
sarvāsāṃ kāmanāpūrṇakaraḥ kā citratā'tra vai || 42 ||
[Analyze grammar]

tadā taṃ paramabrahma dṛṣṭvā tejasvinaṃ harim |
premapūrṇahṛdayāstāḥ svasvapālanagaṃ prabhum || 43 ||
[Analyze grammar]

āndelayitvā gṛhṇanti yāvad rāmayituṃ harim |
tāvad dolānaddhamaṇiṣvanekarūpatāṃ gataḥ || 44 ||
[Analyze grammar]

pratyekāyāṃ ca dolāyāṃ bahurūpamayaṃ prabhum |
vilokya yāvad gṛhṇāti pratibimbaṃ ca tad bhavet || 45 ||
[Analyze grammar]

naiva hastagataḥ kṛṣṇo bhavatyāścaryakārakaḥ |
tadā nivṛttimāpannā jaḍeva tiṣṭhati priyā || 46 ||
[Analyze grammar]

evaṃ sarvāsu dolāsu bahurūpaṃ hariṃ ca tāḥ |
agṛhṇantyo'bhavanmugdhāḥ kathaṃ kṛṣṇo na labhyate || 47 ||
[Analyze grammar]

tadā tu lalitā lakṣmīḥ prabhā pāravatī jayā |
māṇikyā nityayoginyastāsāṃ pratyayahetave || 48 ||
[Analyze grammar]

sarvābhyaḥ prāha śṛṇuta bhaginyaḥ satyamādhavam |
grahītuṃ cecchatha yadi vadāma pratyayaṃ hareḥ || 49 ||
[Analyze grammar]

tasya dakṣe kare santi mīnaśūladhanurdhvajāḥ |
bimbe dakṣakare te syuḥ pratibimbe tu vāmake || 50 ||
[Analyze grammar]

sacihnaṃ vāmahastaṃ mā spṛśata pratibimbakam |
sacihnadakṣahastaṃ taṃ gṛhṇata śrīharim ṛtam || 51 ||
[Analyze grammar]

ityuktāstāstathā dhṛtvā samuttolya pareśvaram |
hasanti hāsayanti śrīkāntaṃ kaṭyāṃ niṣādya ca || 52 ||
[Analyze grammar]

cūmbayitvā prabhuṃ kṛṣṇaṃ bālaṃ kāntaṃ punaḥ punaḥ |
karatalayordolāvat kṛtvā tvāndolanaṃ muhuḥ || 53 ||
[Analyze grammar]

utkṣepayitvā gṛhṇanti rāmayanti sma tatparāḥ |
evamānandamāsādya cakrurdolāgataṃ harim || 54 ||
[Analyze grammar]

tāvadrūpāṇi saṃhṛtya tvekarūpo'bhavatprabhuḥ |
riktā dolāśca yā jātāstāśca tābhyaḥ prasādajāḥ || 55 ||
[Analyze grammar]

kambharāśrīrdadau sarvāḥ pratyarpaṇavidhānataḥ |
ekā preṃkhā'kṣararūpā gopālakṛṣṇakāritā || 56 ||
[Analyze grammar]

bālayuktā śiṣyate sma cāndanī dāravī śubhā |
tāstu prasādarūpāśca divyāḥ preṃkhāḥ supāvanīḥ || 57 ||
[Analyze grammar]

gṛhītvā kanyakā devya īśānyo harṣamāgatāḥ |
athaikā taladaityasya siṃhāraṇyanivāsinaḥ || 58 ||
[Analyze grammar]

putrī kanyā talājākhyā talaparvatavāsinī |
āgatā cotsavaṃ śrutvā kṛtvā rūpadvayaṃ tadā || 59 ||
[Analyze grammar]

ekā sā kanyakārūpā yathendrasya kumārikā |
sarvāvayavaśobhāḍhyā divyarūpavilāsinī || 60 ||
[Analyze grammar]

sarvabhūṣaṇasaṃśobhatsvarṇavastrādidhāriṇī |
divyahastisamārūḍhā divyāmbālikasaṃsthitā || 61 ||
[Analyze grammar]

dvitīyaṃ cākarod rūpaṃ dolākhyaṃ bahuhīrakam |
bahucitrasamāyuktaṃ bahuratnasumauktikam || 62 ||
[Analyze grammar]

asaṃkhyamālikāhāraśakuntavrātaśobhitam |
antarīkṣagatau dīpau vidyete cordhvayāyinau || 63 ||
[Analyze grammar]

tadādhārā ca sā preṃkhā nirādhārā'ntarīkṣagā |
dīpoṣmakṛtasañcārā divyakauśeyagendukā || 64 ||
[Analyze grammar]

evaṃvidhā ca kamalapuṣpākārā suvartulā |
madhyaklṛptasuśayanā komalā kṣīravarṇagā || 65 ||
[Analyze grammar]

talājayā'vatīryaiva hastito bhūtalaṃ prati |
vyomacārā tu sā dolā śanaiśca karaceṣṭayā || 66 ||
[Analyze grammar]

apyavatāritā bhūmau tathāpi sā tadā'mbare |
hastamātraṃ bhuvastūrdhvaṃ sthirā'bhavanna bhūgatā || 67 ||
[Analyze grammar]

evaṃvidhāṃ śubhāṃ dolāṃ dṛṣṭvā devastriyastadā |
mumuhuśca jahṛṣuśca praśaśaṃsuḥ punaḥ punaḥ || 68 ||
[Analyze grammar]

talājā tu hariṃ kṛtvā kuṃkumā'kṣatapūjitam |
arpayāmāsa dolāyāṃ kambharāsannidhau sthitā || 69 ||
[Analyze grammar]

hariṃ ca cāndanīdolāsuptaṃ dhṛtvā śanaiḥ śanaiḥ |
svadolāyāṃ dhṛtavatī manomālinyasaṃbhṛtā || 70 ||
[Analyze grammar]

talena preṣitā śatruṃ kṛṣṇaṃ mārayituṃ tathā |
tādṛgrūpadharā duṣṭā preṃkhāsthaṃ bālakaṃ śanaiḥ || 71 ||
[Analyze grammar]

uttolya vyomamārgeṇa śīghraṃ dudrāva cāmbare |
aṣṭayojanadūraṃ sā gatā'raṇyaṃ nijāśramam || 72 ||
[Analyze grammar]

hariṇaiṣā ca viditā hantumicchāvatī tadā |
talājāyā gahvare sa prabhuścaturbhujo'bhavat || 73 ||
[Analyze grammar]

dvitīyaṃ bālarūpaṃ ca kuṃkumavāpikāgatām |
āśritya cāndanīṃ dolāṃ vartate cetyadarśayat || 74 ||
[Analyze grammar]

tatra devyo rāmayanti dolāyāṃ parameśvaram |
yato nā'sāṃ bhavecchokaḥ preṃkhotsave tathā'karot || 75 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharo'pi bālarūpavān |
atyujjvalaḥ sa bhagavān hāsayāmāsa rākṣasīm || 76 ||
[Analyze grammar]

hāsyairvividhaiśceṣṭābhirbālakampanakaistadā |
candratulyaṃ hariṃ dṛṣṭvā sā tu mumoha rākṣasīm || 77 ||
[Analyze grammar]

mārayituṃ mayā''nīto bālo'yaṃ komalāṃgakaḥ |
kathamenaṃ mārayāmi rāmayituṃ suyogyakam || 78 ||
[Analyze grammar]

na cāyaṃ mārayitavyo rāmayitavya eva ha |
vṛddhiṃ gato mama svāmī bhaviṣyati yuvā dṛḍhaḥ || 79 ||
[Analyze grammar]

iti sā cintayitvaiva gahvare śayane śubhe |
phalaiḥ sumadhubhiścainaṃ rasairdugdhādibhiḥ sadā || 80 ||
[Analyze grammar]

poṣayati sma tatraiva rakṣati smāti nityadā |
bālo'pi ceṣṭate nityaṃ yathā sā rañjitā bhavet || 81 ||
[Analyze grammar]

kṛṣṇapatitvasaṃkalpaḥ puṇyaṃ tasyāstadā'bhavat |
tena śuddhāṃ nijabhaktāṃ matvā kṛṣṇanarāyaṇaḥ || 82 ||
[Analyze grammar]

pāpinyāḥ sevayā pāpadhvaṃsaṃ cakāra mādhavaḥ |
sevāṃ jagrāha satataṃ premadugdhaṃ papau muhuḥ || 83 ||
[Analyze grammar]

evaṃ dināṣṭakaṃ yātaṃ talaḥ pratīkṣate sutām |
anāyātāṃ tadā'raṇye talasyā''śramamityataḥ || 84 ||
[Analyze grammar]

jñātavān sa mṛtā seti yadvā kṛṣṇagṛhe sthitā |
yadvā'nyena valiṣṭhena dharṣitā ca hṛtā ca vā || 85 ||
[Analyze grammar]

mārgayāmīti kṛtvaivā''śramaṃ tyaktvā vanaṃ vanam |
vṛkṣaṃ śṛṃgaṃ talaṃ cādriṃ paśyan yāti yadā tadā || 86 ||
[Analyze grammar]

dṛṣṭavān pādavinyāsān gahvarasya mukhe striyāḥ |
āhvayāmāsa tāṃ nāmnā sā śratvā bhayamāgatā || 87 ||
[Analyze grammar]

māraṇārthaṃ mayā''nīto rakṣyate ceti kāraṇāt |
pitā māṃ krodhamāpanno sabālāṃ mārayiṣyati || 88 ||
[Analyze grammar]

iti sā bhayamāpannā tuṣṭāva maunamāsthitā |
kṛṣṇaṃ caturbhujaṃ kāntaṃ sarvayā śaraṇāgatā || 89 ||
[Analyze grammar]

rakṣa rakṣa hare kānta parameśvara keśava |
tvayi me mānasaṃ lagnaṃ pitā māṃ ghātayiṣyati || 90 ||
[Analyze grammar]

iti stutvā ca taṃ bālaṃ kṛtvā vakṣasi bhāminī |
aśrupātaṃ cakārā'tha kṛṣṇo yuvā dṛḍho'bhavat || 91 ||
[Analyze grammar]

puṣṭo dānavanāśārthaṃ dhṛtacakro babhūva ha |
talājā taṃ vilokyaiva kṣaṇaṃ cucumba taṃ patim || 92 ||
[Analyze grammar]

bhagavāṃstu kṣaṇānandaṃ dattvā divyāṃ vidhāya ca |
kṛtvā līnāṃ nijadehe śyāmarūpo babhūva ha || 93 ||
[Analyze grammar]

ājagāma guhāyāstu bahiryatra talaḥ sthitaḥ |
talo gadāyutaścāpi jīvane śaṃkito'bhavat || 94 ||
[Analyze grammar]

śaṃkhaṃ dadhmau haristatra talo dudrāva bhītitaḥ |
pṛthivyantastale līno'bhavat tatra haristadā || 95 ||
[Analyze grammar]

tyaktvā taṃ ca svayaṃ kanyāyutaḥ kuṃkumavāpikām |
samājagāma satataṃ lomaśasyā''śrame hariḥ || 96 ||
[Analyze grammar]

vidhāya kanyakārūpadvayaṃ caikāṃ tadaiva saḥ |
haṃsayānena ca naijaṃ dhāma cāpreṣayat priyām || 97 ||
[Analyze grammar]

dvitīyaṃ kanyakārūḥpa lājākhyaṃ samarakṣayat |
lomaśasyā''śrame cānyakanyābhiḥ samameva saḥ || 98 ||
[Analyze grammar]

kṛṣṇārpaṇaṃ gatā sā ca talājā divyarūpiṇī |
lājārūpābhavat sarvapūjāyāṃ maṃgalātmikā || 99 ||
[Analyze grammar]

śrīhariṃ lājayā nityaṃ vardhayanti surastriyaḥ |
evaṃ talājā preṃkhā sā lājārūpā'bhavattathā || 100 ||
[Analyze grammar]

preṃkhārūpā tathā cāste kṛṣṇasyā'nugrahāt sadā |
kanyārūpā kṛṣṇapatnī kumārikādiṣu sthitā || 101 ||
[Analyze grammar]

tathā divyasvarūpā ca pare dhāmni virājate |
kṛṣṇanārāyaṇayogāccaturdhārūpadhāriṇī || 102 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasevāsthitā'bhavat |
lājā preṃkhā kanyakā ca muktarūpetibhāminī || 103 ||
[Analyze grammar]

yathā gaṃgāmbuno yogād rathyāmbu yāti gāṃgatām |
tathā'nādikṛṣṇayogād rākṣasī yāti muktatām || 104 ||
[Analyze grammar]

kimatra tu mahāścaryaṃ rādhe vadāmi vai hareḥ |
tvādṛśī sā hareḥ patnī vivāhena bhaviṣyati || 105 ||
[Analyze grammar]

atha śrībhagavān mātṛsannidhau bālake punaḥ |
bālarūpaḥ samāgatya cāntarlīno'bhavattadā || 106 ||
[Analyze grammar]

talājayedaṃ kathitaṃ lomaśāya maharṣaye |
lomaśena ca kathitaṃ pitṛbhyāṃ daivataṃ ca tat || 107 ||
[Analyze grammar]

sarvairjñātaścamatkāro yāte dināṣṭake tadā |
menire te mahāścaryaṃ śāntipāṭhān pracakrire || 108 ||
[Analyze grammar]

athotsave samāyātā devā devyaśca bhojitāḥ |
vanditāścā'rpitā dānairgamitāḥ śaṃ nijagṛhān || 109 ||
[Analyze grammar]

trayodaśe dine gatvā gṛhānaṣṭadinottaram |
jñātvā kṛṣṇapratāpaṃ ca camatkārabharaṃ param || 110 ||
[Analyze grammar]

paramparayā te devā devyo mumudurāntare |
nemuḥ prasasmaruḥ svāmikṛṣṇanārāyaṇaṃ hṛdi || 111 ||
[Analyze grammar]

ityevaṃ kathito rādhe preṃkhotsavo mahān śubhaḥ |
camatkāraśca kathitaḥ śrotṛvaktroḥ pramuktidaḥ || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrīkṛṣṇanārāyaṇaprabhoḥ preṃkhā''rohaṇotsave talaputryāstalājārākṣasyāḥ kāpaṭyenā''gatāyā api harau mohitāyā muktyādicamatkāravarṇananāmā saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 7

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: