Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike'nādikṛṣṇanārāyaṇasya vai |
prāpte tvekādaśe cāhni lomaśādyā maharṣayaḥ || 1 ||
[Analyze grammar]

śīlavratāḥ sādhavaśca brahmavidyāparā janāḥ |
pitrā''hūtā āyayuste kṛṣṇanārāyaṇagṛham || 2 ||
[Analyze grammar]

nāmakaraṇasaṃskāraṃ cakruste tu vidhānataḥ |
ādyaṃ grahārcanaṃ cakrurdevatāpūjanādikam || 3 ||
[Analyze grammar]

gāṇeśārcanamīśādipūjanaṃ cakrurādarāt |
mātṛkāpūjanaṃ cārṣaṃ pūjanaṃ cakrurīśvarāḥ || 4 ||
[Analyze grammar]

ūrjā'ṣṭamyāṃ kṛṣṇapakṣe mithune candrake sthitau |
janmā'sya tena nāmā'sya kṛṣṇanārāyaṇeti hi || 5 ||
[Analyze grammar]

yasya nā''dirnacaivā'nto'nādinārāyaṇastataḥ |
avatārapatiḥ so'yamavatārī nigadyate || 6 ||
[Analyze grammar]

sarvaduḥkhaharaścā'yaṃ harirityabhidhīyate |
duḥkhānāṃ karṣaṇāt kṛṣṇo narasthatvānnarāyaṇaḥ || 7 ||
[Analyze grammar]

nārastho'sti yataścā'yaṃ nārāyaṇo'pi gadyate |
akṣarādhipatiścā'yamakṣarātīta ucyate || 8 ||
[Analyze grammar]

puruṣeṣūttamaścāyaṃ puruṣottama ucyate |
puṃsāmuttama evā'yaṃ pumuttamaḥ sadocyate || 9 ||
[Analyze grammar]

bṛhatvād vyāpakatvācca paratvāt sarvatastathā |
parabrahmetyabhidhānaṃ kṛṣṇavallabhate yataḥ || 10 ||
[Analyze grammar]

śriyā juṣṭaḥ sadā tasmācchrīkṛṣṇavallabhaḥ svayam |
īśvarāṇāmīśvaro'sti parameśvara ucyate || 11 ||
[Analyze grammar]

māyānāmīśvaraścāyaṃ dhavo mādhava ucyate |
sarvātmanāmataṃ svāmī svāminārāyaṇo yataḥ || 12 ||
[Analyze grammar]

ghanaśyāmastathā chatraśālyācāryo'sti sarvadā |
jayāramālalitāmāṇikyālakṣmīpatiḥ prabhuḥ |
prabhāpāravatīmaṃjūhaṃsāsaguṇikāpatiḥ || 13 ||
[Analyze grammar]

dvādaśottaraśatasurājñīnāṃ parameśitā |
anyāsāṃ koṭyarbudānāṃ patiścāyaṃ bhaviṣyati || 14 ||
[Analyze grammar]

asya haste dhanurmatsyo dhvajaḥ svastirvirājate |
vajraṃ śarastriśūlaṃ ca pādayoḥ śikharādikam || 15 ||
[Analyze grammar]

ṣoḍaśānāṃ ca cihnānāṃ rekhāḥ santi śubhāḥ sphuṭāḥ |
lalāṭe kānakī rekhā tilakasya virājate || 16 ||
[Analyze grammar]

netrakoṇeṣu ca raktā rekhāḥ santi vimohikāḥ |
ākarṇānte tathā netre candrakoṭyānanojjvalaḥ || 17 ||
[Analyze grammar]

oṣṭhau svabhāvato raktau kaṇṭhe tilaśca vartate |
vakṣasi cāsya romṇāṃ ca dakṣāvarto'pi vartate || 18 ||
[Analyze grammar]

kānakī ca śubhā lakṣmīrekhā maṇipralekhikā |
asūtrahāraḥ sauvarṇo vartate hṛdaye'sya ca || 19 ||
[Analyze grammar]

nakhāścandrasamāḥ santi karapādatalāni tu |
padmagarbhanibhānyeva catuścakrāṇi santi ca || 20 ||
[Analyze grammar]

śaṃkhacihnaṃ svakaṃ cāsya vartate śobhanaṃ hareḥ |
sakthimūle kṣatacihaṃ vartate vāmasaṃjñite || 21 ||
[Analyze grammar]

vāmajānvopari sakthni pāṇḍuraścandramā api |
vartate koṭipatnīnāṃ svāmitvabodhako hi saḥ || 22 ||
[Analyze grammar]

jaghane nābhyadhobhāge strīcihnaṃ cāsya vartate |
ardhanārīśvaraścāyaṃ patipatnīsvarūpavān || 23 ||
[Analyze grammar]

ājānulambabhūjau ca vartate'sya prabhostathā |
ghūṭikātrayamastasya pratyeke caraṇe'sti vai || 24 ||
[Analyze grammar]

dakṣiṇe sakthini madhye rathacihnaṃ hi vartate |
garuḍastiṣṭhati tatra rekhayā'to narāyaṇaḥ || 25 ||
[Analyze grammar]

sahasrabhujavānnā'yaṃ bhavatyeva pareśvaraḥ |
liṃge cāsyopari cāste tilaḥ kṛṣṇo hi pārśvake || 26 ||
[Analyze grammar]

vāme sakthimūlake ca tato'sau vīryavān bahu |
catvāraścāsya vṛṣaṇā dvau pārśve dvāvadhaḥsthitau || 27 ||
[Analyze grammar]

tato'sau koṭinārīṇāṃ tṛptido'skhalito balī |
asyodare tu nābhervai hyupari kuṃbhalekhikā || 28 ||
[Analyze grammar]

vidyate kuṃbhavad rekhā prāṇāyāmanirodhikā |
tato'sau yogirāṭ naikarūpadhārī bhavedapi || 29 ||
[Analyze grammar]

netre'sya cāndhakāre'pi sūryavattu prakāśate |
tato'sau divyadarśī ca vartate parameśvaraḥ || 30 ||
[Analyze grammar]

jihvāgraṃ raktamasyā'sti liṃgāgraṃ raktamityapi |
aṃgulyagrāṇi raktāni vidyante'sya svabhāvataḥ || 31 ||
[Analyze grammar]

tataścāyaṃ bhaved rājādhirājaḥ parameśvaraḥ |
romāgrāṇi svarṇavarṇasamānāni laghūni ca || 32 ||
[Analyze grammar]

prakāśante cāndhakāre vidyullatā yathā sthitāḥ |
tato'sau paradhāmastho bhagavān puruṣottamaḥ || 33 ||
[Analyze grammar]

danteṣvasya ca dhāvalyaṃ camatkṛtikaraṃ tathā |
kāntipradaṃ ca hāsyādau dṛśyate'to narāyaṇaḥ || 34 ||
[Analyze grammar]

paśya gopālakṛṣṇa'sya bāhvormūle karāvubhau |
svarṇarekhāmayau divyau rājete'to narāyaṇaḥ || 35 ||
[Analyze grammar]

ujjvalā trivalī cāsya madhyanābhau pravartate |
lalāṭaṃ connataṃ netre dīrghe nāsāgravakratā || 36 ||
[Analyze grammar]

vidyate dantakalikāḥ samānāḥ pūrṇasaṃkhyayā |
sugandhaścāsya ca pārijātakusumavat sadā || 37 ||
[Analyze grammar]

mūrtau saṃvartate śvāse kaisaro vāsa ityapi |
svede śaityaṃ ca dhāvalyaṃ nairmalyaṃ ca sugandhitā || 38 ||
[Analyze grammar]

mehanādāvapi cāsya daurgandhyaṃ na manāgapi |
aujjvalyaṃ cāntare bhāge kukṣau kukṣau ca raktatā || 39 ||
[Analyze grammar]

śyāmatā romamadhyeṣu kṛṣṇatā mūlakeṣu ca |
vakratā nāḍikāḥ śyāmā raktāḥ piśaṃgikāstathā || 40 ||
[Analyze grammar]

marmāṇi dhavalānyasya ramyatā ca manoharā |
sthalapadmasamaṃ cāsya saukumāryaṃ pravidyate || 41 ||
[Analyze grammar]

vāṇī vedamayī gītiḥ svarā ghoṣāśca śāradāḥ |
sarvajñānanidhiścāyaṃ paramātmā pareśvaraḥ || 42 ||
[Analyze grammar]

nāmānyasya tvanantāni guṇāścā'saṃkhyakāstathā |
aiśvaryāṇyapyanantāni gaṇanārahitāni vai || 43 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'yaṃ sarvadā bhuvi |
khyātimāpsyati ṛṣibhiḥ saṃhitābhiśca sarvathā || 44 ||
[Analyze grammar]

kathābhirbahubhiścāpi patnīnāṃ cārbudaistathā |
avatārairanekaiśca kāryaiścamatkaraistathā || 45 ||
[Analyze grammar]

evamuktvā virarāma lomaśo munisattamaḥ |
ṛṣayo'pi tadā cānye śubhāśīrvādamādaduḥ || 46 ||
[Analyze grammar]

kumārikā api kāntaṃ sevayāmāsurutsukāḥ |
atha nāmāni ca pitā śrāvayāmāsa cā'cyutam || 47 ||
[Analyze grammar]

vādyāni vādayāmāsurgāpayāmāsuruttamāḥ |
gītikā nartayāmāsurnṛtyavetryaḥ satālikāḥ || 48 ||
[Analyze grammar]

vardhayāmāsurāśīrbhirdevyaḥ sarvabhuvāṃ tadā |
ramayāmāsuratyarthaṃ kṛṣṇanāmamahotsave || 49 ||
[Analyze grammar]

prajā janāśca bhojyāni bhojayāmāsuratyati |
dadau dānāni ca tadā śrīmān gopālakṛṣṇakaḥ || 50 ||
[Analyze grammar]

pūjayāmāsurīśāścā'nādikṛṣṇanarāyaṇam |
upāyanāni ca daduḥ svargadhāmā'bhijāni ca || 51 ||
[Analyze grammar]

evaṃ nāmavidhaṃ kṛtvā lomaśādyā yayurgṛhān |
devāḥ sarve yathāsthānaṃ yayuḥ prajājanā yayuḥ || 52 ||
[Analyze grammar]

śṛṇvatra rādhike nāmamahotsave'suro mahān |
draṣṭuṃ devaṃ samāyāto vyāghrāraṇyanivāsakṛt || 53 ||
[Analyze grammar]

sāṇanāmā'suro girergahvare kṛtaketanaḥ |
yatra sāṇo vasatyeva girayo'pi tadā ca te || 54 ||
[Analyze grammar]

sāṇasya girayaścaivaṃ khyātimāptāstadā'bhavan |
sāṇo'yaṃ tu purotpanno hiraṇyāṇḍasya mehataḥ || 55 ||
[Analyze grammar]

asurasya mṛteḥ kāle saṃkarṣaṇasamīpataḥ |
sa ca vilokya saṃhārakāraṇaṃ karṣaṇaṃ balam || 56 ||
[Analyze grammar]

tuṣṭāva bhayasampannaḥ śaraṇaṃ samiyeṣa ca |
tadā saṃkarṣaṇastaṃ tu jīvanaṃ dānamādadau || 57 ||
[Analyze grammar]

sāṇaḥ pṛthvīṃ khaṇḍabhūtāṃ viyuktāṃ ca vilokya vai |
tatra vāsaṃ tadā kartuṃ cāyayau samaraṇyakam || 58 ||
[Analyze grammar]

araṇyaṃ cāyataṃ vṛkṣān nibiḍān śatayojanam |
vīkṣya tatra śatakrośakṣitau parvatakocchrayān || 59 ||
[Analyze grammar]

sāṇaścakāra vasatiṃ cāsurastatra nirbhayaḥ |
sa ca tatra samāyāto nāmasaṃskārake dine || 60 ||
[Analyze grammar]

yatrā'nādiḥ prabhuḥ kṛṣṇanārāyaṇo gṛhe'sti vai |
sāṇo viprasvarūpeṇa cāgatya prāpya bhojanam || 61 ||
[Analyze grammar]

dakṣiṇāṃ vividhāṃ nītvā yayau sāṇādrigahvaram |
dvādaśe divase tasya matirjātā'titāmasī || 62 ||
[Analyze grammar]

sasmāra pitṛvairaṃ ca mārakaṃ bālakaṃ ca tam |
saṃkarṣaṇātmakaṃ nārāyaṇaṃ niścitya mādhavam || 63 ||
[Analyze grammar]

astraśastrāṇi nītvaiva sannaddhaścāgato'suraḥ |
kṛṣṇaṃ nāśayituṃ rādhe vairiṇaṃ bālarūpiṇam || 64 ||
[Analyze grammar]

divā vipro hi sa bhūtvā'tithirūpeṇa vartate |
mārgayan hartumevainaṃ chidraṃ dine na labdhavān || 65 ||
[Analyze grammar]

ṣaṣṭhīkanyāḥ kumāryastāḥ saṃbhūya kāntamacyutam |
rāmayanti ramayanti ramante smā'virāmataḥ || 66 ||
[Analyze grammar]

rātrau tāstaṃ vihāyaiva lomaśasyā''śramaṃ yayuḥ |
tadā chidraṃ paraṃ prāpya vyāghrarūpadharo'suraḥ || 67 ||
[Analyze grammar]

rātryardhe vigate bālaṃ bhakṣituṃ krūrarūpavān |
krūrakarmā krūranetraḥ krūrarāvo'bhavatkṣaṇam || 68 ||
[Analyze grammar]

sūtikāgṛhamāgatya garjanāṃ pracakāra ha |
cakārā'nyā garjanāśca vanaṃ kampayutaṃ tadā || 69 ||
[Analyze grammar]

bhūḥ sarvā kampitā lokāstrāsaṃ yayuśca vihvalāḥ |
mātā ca vihvalā trastā pitā bhītiṃ jagāma ha || 70 ||
[Analyze grammar]

janā vyāghrabhayāttatra nililyuśca gṛheṣvapi |
hāhāvyākrośa evā''sīt kṛṣṇaśayyāsthale tadā || 71 ||
[Analyze grammar]

aho vyāghro vanād yāto mṛtyurūpo'rbhakasya vai |
rakṣantu devatā devaṃ devyaśceti jagurjanāḥ || 72 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ rakṣantu rakṣakāḥ |
iti mātā'vadattatra sākrośaṃ vai muhurmuhuḥ || 73 ||
[Analyze grammar]

vyāghrastāvatsamutplutya sūtikāśayanaṃ dadau |
bālaṃ kareṇa jighṛkṣuryāvad yatate śvāpadaḥ || 74 ||
[Analyze grammar]

tāvat kṛṣṇo'bhavattatra kiśoraḥ sasudarśanaḥ |
mātā mūrchāṃ gatā vīkṣya matvā vyāghrahṛtaṃ sutam || 75 ||
[Analyze grammar]

sudarśanaṃ paraṃ cakraṃ kṛṣṇanārāyaṇena vai |
aṅgulimadhyato muktaṃ vahnivyāptaṃ mahojjvalam || 76 ||
[Analyze grammar]

bhramatsahasrārayukta śatasūryātiśāyi tat |
tadā cogramabhūd vyagraṃ yāvad vyāghraṃ jighāṃsati || 77 ||
[Analyze grammar]

tāvanmṛtyubhayād vyāghraḥ samutplutya gṛhād bahiḥ |
vinipatya pradudrāvā'raṇyaṃ jīvitumutsukaḥ || 78 ||
[Analyze grammar]

cakraṃ pṛṣṭhe tasya lagnaṃ taṃ dadāha punaḥ punaḥ |
kvacitkvacit pṛṣṭhadeśaṃ spṛṣṭvā cakarta bhāgataḥ || 79 ||
[Analyze grammar]

vyāghro nihanyamāno'sau plavate smāti vegataḥ |
ākrośati sma dīnārto vācā bhībhṛtayā tadā || 80 ||
[Analyze grammar]

krośamātraṃ gato yāvad dakṣiṇāṃ diśameva saḥ |
sudarśanena nihataḥ sāṇaḥ savyāghradehabhṛt || 81 ||
[Analyze grammar]

vyāghrahaṇaṃ ca tattīrthaṃ sudarśanakṛtaṃ sthalam |
prakhyātaṃ kuṃkumavāpyā dakṣiṇe'śvasarovarāt || 82 ||
[Analyze grammar]

sāṇo naṣṭo yojanocchraṃ śarīraṃ prājvalattadā |
sudarśanāgninā bhasma jātaṃ puṇyena tena vai || 83 ||
[Analyze grammar]

sāṇātmā tadvinirgatya bhūtvā caturbhujastadā |
divyo vai pārṣado bhakto dhautātmā pāpavarjitaḥ || 84 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇetimukhato vadan |
sudarśanasya vaśago'nādikṛṣṇaṃ prati drutam || 85 ||
[Analyze grammar]

vyomnā samājagāmātha prabhau vilīnatāṃ gataḥ |
athā'kṣarasya muktāstaṃ netuṃ vimānasaṃsthitāḥ || 86 ||
[Analyze grammar]

āyayuḥ śrīhareḥ kṣetre tadā'yaṃ kṛṣṇamūrtitaḥ |
vinirgatya yayau dhāmā'kṣaraṃ sāṇastu śāśvatam || 87 ||
[Analyze grammar]

sudarśanaṃ tadā śāntaṃ kṛṣṇāṅgulau layaṃ gatam |
anādiśrīkṛṣṇanārāyaṇo'pi nidritaḥ sukham || 88 ||
[Analyze grammar]

anye mātrādayo yoganidrāṃ kṛtvā prage tadā |
vighnaśāntikriyāṃ cakrurlomaśādyā apīśvarāḥ || 89 ||
[Analyze grammar]

vyāghrāsuro hataśceti śrutvā niścikyurīśvaram |
sādhāraṇā janā bālaṃ devāścakruḥ prapūjanam || 90 ||
[Analyze grammar]

śrutvā ca kanyakāḥ sarvā rurudurvighnamulbaṇam |
rakṣaṇaṃ ca balaṃ śrutvā jahṛṣuścāgatāḥ puraḥ || 91 ||
[Analyze grammar]

darśanaṃ ca samācakruḥ kāntasyā'tīva bhāvataḥ |
śubhāśiṣaḥ pradaduśca menire navamāgatam || 92 ||
[Analyze grammar]

pitā vighnasya śāntyarthaṃ homaṃ japaṃ cakāra ha |
sādhvādīṃstarpayāmāsa bhojyānnapānasaddhanaiḥ || 93 ||
[Analyze grammar]

vastrabhūṣādidānāni kanyakābhyo dadau satī |
gobhyo dadau ca ghāsāni miṣṭānnānyapi bhūriśaḥ || 94 ||
[Analyze grammar]

pipīlikādisūkṣmebhyaḥ piṣṭakaṇādikaṃ dadau |
evaṃ śāntiṃ kārayitvā ramayāmāsa mādhavam || 95 ||
[Analyze grammar]

mātā pitā tathā cānyavargaḥ kumārikāgaṇaḥ |
ityetat kathitaṃ rādhe bālakṛṣṇaparākramam || 96 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi mokṣadaṃ svargadaṃ param |
putradaṃ dhanadaṃ smṛddhipradaṃ rogavināśakam || 97 ||
[Analyze grammar]

śokavighnaharaṃ ramyaṃ rakṣākarasukhāvaham |
nārīṇāṃ śokaharaṇaṃ śubhaṃ saubhāgyavardhanam || 98 ||
[Analyze grammar]

avaidhavyakaraṃ kṛṣṇacaritraṃ pāvanottamam |
śrotavyaṃ satataṃ caitadaiśvaryārthibhirādarāt || 99 ||
[Analyze grammar]

ṣaṇmāsābhyantare śroturupatiṣṭhanti siddhayaḥ |
aṇimādyā divyaguṇā divyāḥ samṛddhayastathā || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne parameśvarasya nāmakaraṇasaṃskāravidhiḥ sāṇā'surasya vyāghrarūpadharasya hariṃ hantumicchataścakreṇa vināśanaṃ śāntikaraṇaṃ cetyādinirūpaṇanāmā ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 6

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: