Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 587 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
tato lakṣmi yathājātaṃ śṛṇu mūrtipraghaṭṭanam |
evaṃ dine dine yāte divyagandho'nubhūyate || 1 ||
[Analyze grammar]

pārijātaprasūnānāṃ vṛṣṭiryā martyadurlabhā |
divyasaṃgītanādāśca gītikā rucirāstathā || 2 ||
[Analyze grammar]

śvetavāribindavaśca candanānāṃ ca bindavaḥ |
airāvatādivāraṇendrāṇāṃ madā babhūvire || 3 ||
[Analyze grammar]

adṛśyadevatāsaṃghaiḥ pūjyate vyomamārgataḥ |
upāsāṃcakrire devā divyacihnāni jajñire || 4 ||
[Analyze grammar]

prāpte pañcadaśāhe ca svayaṃ pūrṇo babhūva ha |
divyasiṃhāsanasaṃstho vedikāyāṃ vyadṛśyata || 5 ||
[Analyze grammar]

caturmūtirjagannātho balo bhadrā sudarśanam |
sarvābharaṇaśobhādisampūrṇaṃ vai catuṣṭayam || 6 ||
[Analyze grammar]

bhadrā ceyaṃ svayaṃ lakṣmīḥ sarvacaitanyarūpiṇī |
tvamāsīḥ me priye bhedastava kvacinna yujyate || 7 ||
[Analyze grammar]

kṣaṇaṃ na sahase tvaṃ māṃ moktuṃ līlāvatāriṇam |
evaṃ tu mūrtayastena catasro vai prakāśitāḥ || 8 ||
[Analyze grammar]

vyomavāṇyabhavattatra rājan raṃge prakāraya |
nīlaṃ viṣṇuṃ balaṃ śvetaṃ raktaṃ cakraṃ pracitraya || 9 ||
[Analyze grammar]

bhadrāmaruṇāṃ ca nānālaṃkāraśobhitāṃ tathā |
vinā vai citrakāraṃ tu nānyaḥ kaścid vilokayet || 10 ||
[Analyze grammar]

gopanīyā prayatnena paṭaniryāsavalkalaiḥ |
varṣe varṣe'pi saṃskāryāḥ pūrvasaṃskāramocanāt || 11 ||
[Analyze grammar]

valkalalepasahitā mūrtirdivyā cirantanī |
valkalalepanāśe tu durbhikṣaṃ maraṇaṃ tathā || 12 ||
[Analyze grammar]

santateśca kṣayaḥ syādvai nekṣyāstā apavāraṇāḥ |
pramādānmānavaiścāpi dṛṣṭāḥ syurbhayahetavaḥ || 13 ||
[Analyze grammar]

tasmāt sacitrā draṣṭavyā bahuśṛṃgāracitritāḥ |
nīlādrau kalpavṛkṣasya vāyavyāṃ śatahastataḥ || 14 ||
[Analyze grammar]

uttare ca nṛsiṃhasya sahasrakaramucchrayam |
prāsādaṃ śikharāḍhyaṃ ca sudivyaṃ sudṛḍhāyatam || 15 ||
[Analyze grammar]

kārayitvā pratiṣṭhāpya tatraitā viniveśaya |
nīlamādhavasevākṛcchabaro vaiṣṇavottamaḥ || 16 ||
[Analyze grammar]

viśvāvasuḥ purā mitraṃ purohitasya te'bhavat |
śabarasya tathā tvapurohitasya ca santatiḥ || 17 ||
[Analyze grammar]

niyujyatāṃ ca pūjāyāṃ sadā sarvotsavādiṣu |
itiśrutvā vyomavācaṃ bhūpastvāvṛtivastrakam || 18 ||
[Analyze grammar]

kṣaṇaṃ cottārya mūrtīstāḥ pūrṇā dadarśa śobhanāḥ |
ratnasiṃhāsasthāśca tejovyāptāḥ suvartulāḥ || 19 ||
[Analyze grammar]

kṛṣṇaṃ padmasthitaṃ nīlaṃ pārśve ca dhavalaṃ balam |
phaṇāmaṇḍalavistīrṇaṃ madhye bhadrāṃ tayoḥ śubhām || 20 ||
[Analyze grammar]

viṣṇorvāmasthitāṃ kṛṣṇahaste sudarśanaṃ tathā |
kṣaṇaṃ dṛṣṭāstathā sarvaiḥ punarvastreṇa cāvṛtāḥ || 21 ||
[Analyze grammar]

sarve nemustataścitraśilpī raṃgādi cākarot |
tataśca vedavidhinā pūjāṃ sūktairakārayat || 22 ||
[Analyze grammar]

pauruṣeṇa tu sūktena kṛṣṇaṃ rājā hyapūjayat |
lakṣmīsūktena ca bhadrāṃ dvādaśārṇena vai balam || 23 ||
[Analyze grammar]

sudarśanaṃ saudarśanyāṃ tato dānānyadāpayat |
aśvamedhā'ṅgabhūtāśca koṭiśo gā dadau dhanam || 24 ||
[Analyze grammar]

tāsāṃ khuroddhṛteryogād garto'bhūtpāvanaḥ paraḥ |
dānā'mbunāpi saṃsṛṣṭastīrthaṃ cendrasaro hi tat || 25 ||
[Analyze grammar]

babhūva tārakaṃ pitruddhārakaṃ jaladānataḥ |
snānātsvargapradaṃ pānādvaikuṇṭhadhāmadaṃ tathā || 26 ||
[Analyze grammar]

dānātsmṛddhipradaṃ vāsānmokṣadaṃ maraṇādapi |
tīrthānāṃ paramaṃ khyātaṃ sara indradyutikṛtam || 27 ||
[Analyze grammar]

tataḥ prāsādaghaṭanāmupacakrāma bhūpatiḥ |
pūrṇe tu mandire jāte sauvarṇakalaśānvite || 28 ||
[Analyze grammar]

śubhe kāle muhūrte ca viprān prapūjya devatāḥ |
svastivācaṃ ca karmarddhiṃ vācayitvā nṛpastataḥ || 29 ||
[Analyze grammar]

arghyaṃ dadau jagannātha saudhasthityai ciraṃ kṣitim |
samprārthya śilpino'bhyarcya vāstuyāgaṃ vidhāya ca || 30 ||
[Analyze grammar]

kṛtvā mahotsavaṃ pūjāṃ dadau dānāni bhojanam |
rājā sabhāyāmagadad yanmayopārjitaṃ dhanam || 31 ||
[Analyze grammar]

jagannāthālayārthaṃ tatsarvaṃ dadāmi muktaye |
kalevaramidaṃ kṣetraṃ yatrā'haṃbhāvavān vibhuḥ || 32 ||
[Analyze grammar]

tatsevayā ca rājyarddhiḥ saphalā me'stu tatpade |
eṣa dāruvapurviṣṇuḥ sukhado dhāmabāndhavaḥ || 33 ||
[Analyze grammar]

atha mūrteḥ pṛṣṭhadeśādāgatyā'cyutanāmakaḥ |
vipro jagāda rahasi tejomaṇḍalaśobhitaḥ || 34 ||
[Analyze grammar]

paradhāmā'kṣaradhāmā'mṛtadhāmā'vyākṛtam |
goloṃka cāpi vaikuṇṭhaṃ kṣīrodaṃ śvetadvīpakam || 35 ||
[Analyze grammar]

badarīṃ cānyadhāmāni yadi gantuṃ samiṣyate |
atra stheyaṃ tadā kṣetre divye śrīpuruṣottame || 36 ||
[Analyze grammar]

parabrahmā'kṣarabrahmamuktabrahmā'vatārakān |
vyūhān divyān vibhavāṃśca tadaṃśān draṣṭumiṣyate || 37 ||
[Analyze grammar]

puruṣottamamūrteśca kartavyaṃ darśanaṃ tu taiḥ |
īśalokān satyalokān vairājān svargasaṃjñakān || 38 ||
[Analyze grammar]

mānuṣān divyapātālān yadi bhoktuṃ samiṣyate |
dānaṃ snānaṃ pūjanaṃ ca kartavyaṃ tvasya tairiha || 39 ||
[Analyze grammar]

aiśvaryāṇi samagrāṇi vidyāśca sakalāḥ kalāḥ |
gugān sāmarthyasattādi yadi prāptuṃ samiṣyate || 40 ||
[Analyze grammar]

tadā'yaṃ śrījagannāthaḥ sevyatāṃ yāvadarpaṇaiḥ |
idaṃ dārumayaṃ brahma bhuktimuktipradāyakam || 41 ||
[Analyze grammar]

saccidānandakaivalyamuktidaṃ darśanādapi |
nāṇvapyatra prabhedo'sti dhāmni śrīpuruṣottame || 42 ||
[Analyze grammar]

tasmād rājannatra vāsaṃ kuru mokṣaṃ prasādhaya |
vidvattamo'si bhaktaśca sāṃgopāṃgamamuṃ bhaja || 43 ||
[Analyze grammar]

patrapuṣpajalakandakaṇavastrasucandanam |
jalamaṇvapyarpitaṃ syādabjaguṇa jagatprabhau || 44 ||
[Analyze grammar]

lakṣmīrmātā ṛddhidā sā bhogān dāsyati bhaktake |
dātre dāsyāmi sarvaṃ me nātra kāryā vicāraṇā || 45 ||
[Analyze grammar]

ityuktvā'dṛśyatāṃ yāto vipro mūrtau harestataḥ |
sarveṣāṃ samabhūd divyamāścaryaṃ gocaro hariḥ || 46 ||
[Analyze grammar]

ātmanā vartate mūrtau premṇā'śrūṇi hyavāsṛjan |
nāradaḥ sthiratāṃ yāto dhyānamudrāmanaimiṣīm || 47 ||
[Analyze grammar]

kurvan samādhiprajaḍaḥ premamagno'bhavat kṣaṇam |
ānandaḥ prāsarattatra goloke iva tatkṣaṇam || 48 ||
[Analyze grammar]

kāryaṃ pūrṇaṃ tvadya jātaṃ proktvā nārada āha tam |
enamārādhya tiṣṭhā'tra bhūpa yāmi pitāmaham || 49 ||
[Analyze grammar]

prāsādaṃ kuru bhūpāla dhanena mahatā tataḥ |
nṛsiṃhaṃ ca pratiṣṭhāpya vimucyase sukhī bhava || 50 ||
[Analyze grammar]

kṛtaṃ nivedayiṣyāmi brahmāṇaṃ tava dāsatām |
indradyumnaśca taṃ prāha nivasā'tra mayā saha || 51 ||
[Analyze grammar]

mandiraṃ kārayitvā ca yāsyāvo nau pitāmaham |
āvāṃ vijñapayiṣyāvaḥ saḥ samāgatya vai svayam || 52 ||
[Analyze grammar]

mahotsavaṃ bhagavataḥ prāsāde'tra kariṣyati |
omityaṅgīcakāraiva nāradaścā'tha bhūpatiḥ || 53 ||
[Analyze grammar]

yiyāsustvaritaṃ karma mandirasyā'nvacālayat |
sahasraśastataḥ śilpivaryāṃstatra nyayojayat |
vittavyayastu koṭīnāṃ na saṃkhyātuṃ praśakyate || 54 ||
[Analyze grammar]

nṛpateḥ śraddhayā bhaktyā sattvabhāvena śrīrapi |
prasannā mandiraṃ kartuṃ tadā sāhāyyamācarat || 55 ||
[Analyze grammar]

garbhapratiṣṭhāṃ vidhivat kṛtvā dhṛtvā ca tāmrajām |
vajrapātādivighnaghnāṃ nyasya pārśve supaṭṭikām || 56 ||
[Analyze grammar]

śikharasya ghaṭṭanārthaṃ cājñāpyā'mātyakottamān |
giriśṛṃgopamaṃ kartuṃ śikharaṃ gaganaṃgamam || 57 ||
[Analyze grammar]

rājā śṛṇvan devagāthāṃ prāsādaviṣayāṃ śubhām |
bhūpaterdurlabhaṃ kiṃ syātsahāyo yasya nāradaḥ || 58 ||
[Analyze grammar]

brahmā viṣṇustathā lakṣmīḥ kā cātra nimnatā bhavet |
prāsādaḥ kāryate tādṛṅ na bhūto na bhaviṣyati || 59 ||
[Analyze grammar]

nedṛg vai vartate cordhvaṃgamaḥ pṛthvyāṃ sthalāntare |
iti śṛṇvannanāmā'sau nāradaṃ cāha nāradaḥ || 60 ||
[Analyze grammar]

tīrthairmantrairjapairdānaiḥ kratubhirbhūridakṣiṇaiḥ |
vratairadhyayanairbhūpa tapobhiśca yadarjitam || 61 ||
[Analyze grammar]

na śakyaṃ tava rājendra bhaktyā tatkaramāgatam |
ataḥ paraṃ na śocasva bhaktiyoge'tirekiṇi || 62 ||
[Analyze grammar]

pitāmahaṃ draṣṭukāmo gantā cedantikaṃ vibhoḥ |
upadekṣyati so'pyasya yātrāstāstā mahotsavāḥ || 63 ||
[Analyze grammar]

svayaṃ ca bhagavāneva tubhyaṃ varaṃ pradāsyati |
pratiṣṭhāpite prāsāde tasmin kāle svayaṃbhuvā || 64 ||
[Analyze grammar]

ahamapyāgamiṣyāmi tadā saptarṣibhiḥ saha |
tadāvāṃ tatra gacchāvo brahmalokamakalmaṣam || 65 ||
[Analyze grammar]

ityuktvā nārado bhūpo natvā kṛṣṇaṃ balaṃ satīm |
anujñāṃ prārthayāmāsa brahmalokagatiṃ prati || 66 ||
[Analyze grammar]

ubhau divyavimānena brahmāṇaṃ prati jagmatuḥ |
nārado bhaktiyogena cendradyumno'pi vaiṣṇavaḥ || 67 ||
[Analyze grammar]

caturdaśabhuvanāni jigyatuḥ kṛpayā hareḥ |
rājā'pyacintayad yāne brahmaloke kṣaṇaṃ ca yat || 68 ||
[Analyze grammar]

pṛthvyāṃ yugaśataṃ yāti prāsādasya tu kiṃ bhavet |
punarāgamane me tu layaṃ yāsyati matkṛtam || 69 ||
[Analyze grammar]

kathaṃ pratiṣṭhāṃ saṃvīkṣya gamiṣyāmi kṛtārthatām |
iticintāparaṃ bhūpaṃ nāradaḥ prāha mā śucaḥ || 70 ||
[Analyze grammar]

kṛṣṇanārāyaṇaḥ svāmī kālasya dairghyakārakaḥ |
hrasvatādhāyakaḥ so'pi kṣaṇaṃ sūkṣmaṃ kariṣyati || 71 ||
[Analyze grammar]

satyabhūlokayoḥ kāle tvadarthaṃ samatāṃ prabhuḥ |
svecchayā saṃvidhāyaiva nijakāryaṃ kariṣyati || 72 ||
[Analyze grammar]

yasya kāryeṣu bhagavān sahāyo'sti caturmukhaḥ |
tatra kālakṛtaṃ dravyakṛtaṃ vighnaṃ na jāyate || 73 ||
[Analyze grammar]

paśyā'grataścandrakoṭyāhlādakaṃ tejasāṃ cayam |
vijānīhi brahmaṇaśca sadmanastaṃ samāgatam || 74 ||
[Analyze grammar]

paśya brahmapuraṃ tvetat sabhāṃ paśya suśobhanām |
tataḥ paraṃ ca vaikuṇṭhaṃ jalopari hi vartate || 75 ||
[Analyze grammar]

tataḥ paraṃ ca vairājaṃ dhāma tasmātpare'mṛtam |
paravaikuṇṭhakaṃ cāpi golokaṃ cāpi tatparam || 76 ||
[Analyze grammar]

tatparaṃ cākṣaraṃ dhāma tatparaṃ paramaṃ padam |
puruṣottamadhāmā'sti yatparaṃ nānyadasti vai || 77 ||
[Analyze grammar]

indradyumnaṃ vadannitthaṃ nāradasya vimānakam |
brahmasabhottaradvāraṃ samāsādya sthiraṃ hyabhūt || 78 ||
[Analyze grammar]

nṛpaṃ ca nāradaṃ dṛṣṭvā nanāma dvārapālakaḥ |
brahmājñāṃ ca samāgṛhya prāveśayacca tau sabhām || 79 ||
[Analyze grammar]

brahmāṇaṃ praṇaman dūre sāvitrīśāradānvitam |
rājā tasthau kṣaṇaṃ tāvad brahmā bhūpaṃ samāhvayat || 80 ||
[Analyze grammar]

ehi rājan svāgataṃ te sākṣāt tvaṃ bhagavatpriyaḥ |
nāradasya tu yogena samāyāto'si durgame || 81 ||
[Analyze grammar]

gṛhāṇa cāmṛtaṃ bhojyaṃ piba svādvāmṛtaṃ rasam |
vada kiṃ cāgamane te kāraṇaṃ hṛdayaṃgamam || 82 ||
[Analyze grammar]

ityukto nṛpatiḥ prāha prāsādaḥ kṛpayā tava |
jāto'sti tatra cāgatya pratiṣṭhāpaya mādhavam || 83 ||
[Analyze grammar]

āgatya śrījagannāthaṃ sthāpayiṣyasi cet pitaḥ |
tvadanugrahaḥ saphalo bhavenmayi pitāmaha || 84 ||
[Analyze grammar]

prasīda māṃ kuruṣvedaṃ jagannāthastvameva yat |
itistutastadā brahmā prāha bhūpaṃ tu sādaram || 85 ||
[Analyze grammar]

rājan kṛtastvayā satyaṃ prāsādo bhagavatsthitau |
nāsmin kāle tava rājyaṃ na vā tvatsantatirnṛpa || 86 ||
[Analyze grammar]

atrā''gatasya te kālaḥ pṛthvyāṃ bhūyān gato nṛpa |
manvantarādhikaḥ kālo yugānāṃ śatakaṃ gatam || 87 ||
[Analyze grammar]

tava vaṃśo'pi vicchinnaḥ koṭiśaḥ kṣitipā gatāḥ |
kintu rājan divyakṣetre nāmnā śrīpuruṣottame || 88 ||
[Analyze grammar]

kālasya hrāsaśaktiryā kālaśca saṃhṛtau mayā |
śrīkṛṣṇasya nideśena yāvanmandirapūrṇatā || 89 ||
[Analyze grammar]

satyalokasamāstatra kṣaṇā deśāśca tatprajāḥ |
kṛtā mayā''jñayā harestatra santi ta eva vai || 90 ||
[Analyze grammar]

śrīsvāminā mukuṭasya maṇirvyomni raviḥ kṛtaḥ |
satyalokasamaṃ cāharnirmāti divyatāṃ nayan || 91 ||
[Analyze grammar]

tasmād gaccha mahārāja tavā'nupadameva ha |
āyāmyeva pratiṣṭhārthaṃ saṃbhārān kuru cocitān || 92 ||
[Analyze grammar]

pūrve parārdhe bho rājan kṣetraṃ śrīpuruṣottamam |
nīlā'śmavapurāsthāya na tatyāja janārdanaḥ || 93 ||
[Analyze grammar]

sāmprataṃ me dvitīyaṃ tu parārdhaṃ samupasthitam |
dārumūrtirayaṃ devo madāyuḥ sthāsyate punaḥ || 94 ||
[Analyze grammar]

śvetadvīpasthakṛṣṇasya romāṇi kalpapādapāḥ |
tanmadhyād vaṭavṛkṣastu dārumūrtyarthamāhṛtaḥ || 95 ||
[Analyze grammar]

svayamutpatitaḥ sindhoḥ salile satyapūruṣaḥ |
ghorasaṃsāranāśārthaṃ mayā pūrvaṃ prayācitaḥ || 96 ||
[Analyze grammar]

anekabhaktabhaktyā ca dāruvarṣmā janārdanaḥ |
śrutvaivaṃ brahmavacanaṃ praṇipatya pitāmaham || 97 ||
[Analyze grammar]

vimānena nāradenā''jagāmendradyutirbhuvam |
mandiraṃ subhagaṃ divyaṃ pūrṇaṃ vīkṣya jaharṣa saḥ || 98 ||
[Analyze grammar]

nanāma daṇḍavadbhūmau śrīnṛsiṃhaṃ nanāma ca |
śilpyādīn prāha bhūpaśca svayaṃ brahmā pitāmahaḥ || 99 ||
[Analyze grammar]

etatpratiṣṭhānavidhau suraiḥ sahā''gamiṣyati |
tāvat padmanidhistatra brahmaprerita āgataḥ || 100 ||
[Analyze grammar]

rājā satkārapūjādi cakre svāgatamācarat || 5 ||
[Analyze grammar]

nāradaḥ sarvavastūnyālikhya sañcayapatrake || 101 ||
[Analyze grammar]

pratiṣṭhārthaṃ dadau padmanidhaye so'pi satvaram |
sampādanaṃ suvastūnāmakārayattathā śubhām || 102 ||
[Analyze grammar]

śālāṃ svarṇamayīṃ tadvannagaraṃ naikayojanam |
maṇḍapaṃ ca tathā kuṇḍaṃ kārayāmāsa satvaram || 103 ||
[Analyze grammar]

kārayāmāsa ca rathatrayaṃ sauvarṇamuttamam |
rathaṃ ṣoḍaśacakraṃ ca viṣṇorvai garuḍadhvajam || 104 ||
[Analyze grammar]

padmadhvaje subhadrāyā varaṃ dvādaśacakrakam |
balasya ca caturdaśacakrakaṃ darpaṇadhvajam || 105 ||
[Analyze grammar]

athavā sīriṇaḥ kāryaḥ sīradhvajaḥ samuttamaḥ |
sthito hastatale nityaṃ nirmalastasya darpaṇaḥ || 106 ||
[Analyze grammar]

talasthatvādasau tālastena tālāṅkito balaḥ |
hastaṣoḍaśavistāro rathaścakradharasya vai || 107 ||
[Analyze grammar]

caturdaśa balasyāpi subhadrāyāstu dvādaśa |
na vāsitavyo devo'sāvapratiṣṭhe rathe yataḥ || 108 ||
[Analyze grammar]

prāsāde maṇḍape vāpi pure tanniṣphalaṃ bhavet |
rājā rathapratiṣṭhāṃ ca kārayāmāsa satvaram || 109 ||
[Analyze grammar]

rathasyeśānadigbhāge śālāṃ kṛtvā suśobhanām |
tanmadhye maṇḍapaṃ kṛtvā vedīṃ tatra ca nirmalām || 110 ||
[Analyze grammar]

caturasrāṃ caturhastamitāṃ hastocchritā tathā |
prakārayet pūrvarātrāvuttarataḥ śubhe kṣaṇe || 111 ||
[Analyze grammar]

svasti pravācya cāṃkurārpaṇaṃ prakārayettataḥ |
dvātriṃśaddevatābhyaśca baliṃ dadyād yathāvidhi || 112 ||
[Analyze grammar]

prātarvedyāṃ maṇḍale svastike kuṃbhaṃ nidhāpayet |
pañcapādapakvāthena puṇyatoyaiśca pallavaiḥ || 113 ||
[Analyze grammar]

ratnagandhauṣadhigaṇaiḥ pañcagavyaiḥ prapūrayet |
pūjayed veṣṭayed vastrāmāvāhayecca taṃ harim || 114 ||
[Analyze grammar]

taṃ pūjayecca vidhinā vāyavyāṃ samidhastathā |
ājyaṃ caruṃ mantrayitvā'ṣṭasāhasraṃ hunet tataḥ || 115 ||
[Analyze grammar]

sampātānprāpayet kuṃbhe rathaṃ śaṃgārayettataḥ |
sugandhayed dhūpayecca dhvaje nyasya samīraṇam || 116 ||
[Analyze grammar]

prapūjya garuḍaṃ prārthya rathamūrdhni niveśayet |
taṃ kuṃbhaṃ secayet plāvayedrathaṃ garuḍopari || 117 ||
[Analyze grammar]

tataḥ pūrṇāhutiṃ datvā dakṣiṇāṃ bhūyasīṃ dadet |
bhojayecca janān balarathaṃ prapūjayettataḥ || 118 ||
[Analyze grammar]

dvādaśākṣaramantreṇa lakṣmīsūktena śrīratham |
prārthayet kamalaṃ kṛṣṇanābhestvaṃ cāsanātmakam || 119 ||
[Analyze grammar]

jātaṃ cā'si ca devānāmābodhārthaṃ sthiraṃ bhava |
iti padmadhvaje cordhvaṃ samucchrayennamettataḥ || 120 ||
[Analyze grammar]

rathe pratiṣṭhite caivaṃ devānāropya sarvaśaḥ |
manuṣyaiśca naraiḥ strībhirgajāśvavṛvabhādibhiḥ || 121 ||
[Analyze grammar]

netavyāste rathā grāme bhrāmayitvā surālayam |
rathe sthitvā vipravaryairbalirdātavya uttamaḥ || 122 ||
[Analyze grammar]

baliṃ gṛhṇantu bho devā ādityā vasavo grahāḥ |
marutaścāśvinau rudrāḥ suparṇāḥ pannagādayaḥ || 123 ||
[Analyze grammar]

asurā yātudhānāśca rathadevā vināyakāḥ |
dikpālā lokapālāścarṣayaḥ kurvantu svasti ca || 124 ||
[Analyze grammar]

avighnamācarantvete mā santu paripanthinaḥ |
saumyā bhavantu tṛptāśca daityā bhūtagaṇādayaḥ || 125 ||
[Analyze grammar]

tato vaidikasūktaiśca cālayet tān rathān śanaiḥ |
tatrotpātān śṛṇu lakṣmi hānidā ye bhavanti 3 || 116 ||
[Analyze grammar]

īṣābhaṃge dvijabhayaṃ bhagne'kṣe kṣatriyakṣayaḥ |
tulābhaṃge vaiśyanāśaḥ śamyā śūdrakṣayastathā || 117 ||
[Analyze grammar]

dhurābhaṃge tvanāvṛṣṭiḥ pīṭhabhaṃge prajābhayam |
cakrabhaṃge pararājyaṃ dhvajapāte'nyabhūpatiḥ || 128 ||
[Analyze grammar]

mūrtibhaṃge maraṇaṃ ca paryaste deśaviplavaḥ |
adhomukhe rathe jāte sarvajānapadakṣayaḥ || 129 ||
[Analyze grammar]

evaṃ jāte balikarma śāntihomaṃ prakārayet |
pūrvottare ca digbhāge rathasyā'gniṃ prakalpayet || 130 ||
[Analyze grammar]

samidbhirghṛtamadhvājyamūlāgrābhiśca homayet |
śāntivācaṃ svastivācaṃ bhagnāṃge havanaṃ caret || 131 ||
[Analyze grammar]

svasti bhavatu bhaktebhyaḥ svasti puṃstrībhya ityapi |
gopaśubhyaḥ svasti cāstu jagataḥ svasti cāstu vai || 132 ||
[Analyze grammar]

śāntirastu śivaṃ cāstu sarvataḥ svasti cāstu naḥ |
svāminātha jagannātha rakṣāṃ śāntiṃ karotu naḥ || 133 ||
[Analyze grammar]

iti lakṣmi kārayettu śāntigrahārcanādikam |
rājñā tatkāritaṃ sarvaṃ nāradenarṣiṇā tadā || 134 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne catuḥpratimānāṃ sampūrṇatā pūjanaṃ mūrtyarthaṃ prāsādanirmāṇam indradyumnanāradayorbrahmāṇaṃ prati gamanam pratiṣṭhārthaṃ padmanidherāgamanam rathānāṃ nirmāṇaṃ pūjā dhvajādiḥ rathe vighnaphalam śāntikarmādi ceti nirūpaṇanāmā saptāśītyadhikapañca |
śatatamo'dhyāyaḥ || 587 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 587

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: