Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 581 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mama mūrtirmanmayī cāhameva sā |
etadātmyamidaṃ sarvaṃ mūrtiścā'haṃ pumuttamaḥ || 1 ||
[Analyze grammar]

puruṣottamasaṃjño'haṃ vasāmi puruṣottame |
kṣetre vai jagatāṃ nātho divyarūpadharaḥ pumān || 2 ||
[Analyze grammar]

puruṣottamākhyaṃ divyaṃ kṣetraṃ paramapāvanam |
yatrā'smi dāravatanuḥ śrīpatiḥ puruṣottamaḥ || 3 ||
[Analyze grammar]

jyotiḥprakāśo bhagavān sākṣānnārāyaṇaḥ svayam |
lokānāṃ cākṣuṣo bhūtvā divyo'pi dṛśyatāṃ gataḥ || 4 ||
[Analyze grammar]

śrīlakṣmīruvāca |
kathaṃ dārupratimastvaṃ vartase tatra mādhava |
śrotumicchāmi bhagavan lokānāṃ hitakāraṇāt || 5 ||
[Analyze grammar]

kadā kasmāt kathaṃ tatra bhavānāste ca kīdṛśaḥ |
kṛpayā'nugraheṇā'pi bhaktāṃ śrāvaya te kathām || 6 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mahāpuṇyapradaṃ rahasyamuttamam |
yasya saṃkathanāccāpi kṣīyate cāntaraṃ tamaḥ || 7 ||
[Analyze grammar]

ahaṃ cāsmi jagannāthaḥ sarvabhūtaguhāśayaḥ |
tathāpyetanmama kṣetraṃ vapurbhūtaṃ ca me param || 8 ||
[Analyze grammar]

svayaṃ vapuṣmāṃstatrā'smi mannāmnā khyāpitaṃ mayā |
daśayojanavistāra vālukārāmaṇīyakam || 9 ||
[Analyze grammar]

nīlācalena mahatā parvatena virājitam |
sṛṣṭvā carācaraṃ brahmā cintayāmāsa vai purā || 10 ||
[Analyze grammar]

dehināṃ mokṣaṇārthaṃ vai viṣṇuṃ stoṣye pareśvaram |
ahaṃ tu mama mokṣārthaṃ bhajiṣye puruṣottamam || 11 ||
[Analyze grammar]

vicāryetthaṃ pratuṣṭāvā'nādiśrīkṛṣṇamacyutam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 12 ||
[Analyze grammar]

akṣareśāya muktānāmadhipāya namo namaḥ |
rādhālakṣmīprabhāhaṃsāmāṇikīśāya te namaḥ || 13 ||
[Analyze grammar]

pārvatīśāya saguṇāmaṃjuleśāya te namaḥ |
śrīkṛṣṇastvaṃ parabrahma nārāyaṇastvameva ca || 14 ||
[Analyze grammar]

bhūmā viṣṇurmahāviṣṇurvairājastvaṃ pravartase |
antaryāmī prakāśaśca gocaro'gocarastathā || 15 ||
[Analyze grammar]

tattvātmakaśca prakṛtivikṛtijñastvameva ca |
kośasaṃsyaścāṇusūkṣmo mahīyānmahatāṃ bhavān || 16 ||
[Analyze grammar]

dravyaṃ guṇaśca karma tvaṃ bhāvo'bhāvastvameva ca |
māyā ca kāraṇaṃ kāryaṃ tvamevā'si namo'stu te || 17 ||
[Analyze grammar]

saṃsāre tvātmalubdhānāṃ sāramātmā tvameva ca |
asāraścāpi te dṛṣṭyā sārarūpaḥ prajāyate || 18 ||
[Analyze grammar]

so'haṃ rāgaṃ parityajya bhaviṣye tvāṃ pareśvaram |
kimasārasvarūpāṇāṃ tuṣāṇāmavaghātanāt || 19 ||
[Analyze grammar]

yatra cānte bhavecchūnyaṃ tannārabheta buddhimān |
mayā sṛṣṭiḥ śūnyakāntā kartavyā naiva keśava || 20 ||
[Analyze grammar]

prasīdā'dya pramokṣaṃ ca pradehi mama cecchataḥ |
evaṃ vai brahmaṇā cāhaṃ stutaḥ śrīgaruḍadhvajaḥ || 21 ||
[Analyze grammar]

caturbhujaḥ koṭisūryaprakāśaḥ śrīnarāyaṇaḥ |
āvirāsaṃ vivikṣustaṃ prahasya coktavāṃstataḥ || 22 ||
[Analyze grammar]

kathaṃ brahman jātamātro vairāgyaṃ labdhavānasi |
kuru cājñāṃ vaha sṛṣṭiṃ dhyānaṃ mama vidhehi ca || 23 ||
[Analyze grammar]

anādyavidyā sudṛḍhā duśchedyā karmabandhanaiḥ |
tvayā pūrvaṃ kṛtaṃ karma parameṣṭhitvadāyakam || 24 ||
[Analyze grammar]

vinā bhogaṃ na naśyettannūtanānāṃ prasaṃjakam |
tasmin sati kathaṃ sṛṣṭau hriyete mṛtijanmanī || 25 ||
[Analyze grammar]

tathāpi bhaktimārge te yadyasti mānasaṃ dṛḍham |
yatra me mānasaṃ cāsti tatra te'stīti dhāraya || 26 ||
[Analyze grammar]

evaṃ matvā hyabhinnaṃ māṃ kuru sarvaṃ mayoditam |
hṛdaye'haṃ tava brahman pratiṣṭhāmi ca sarvadā || 27 ||
[Analyze grammar]

nirdiśāmi mama karma tathā kuru hṛdoditam |
sāgarasyottare tīre mahānadyāstu dakṣiṇe || 28 ||
[Analyze grammar]

sarvatīrthaphalade tvaṃ pradeśe yāhi vai kṣitau |
tatra janmā'yutalabdhapuṇyapuñjāstu mānavāḥ || 29 ||
[Analyze grammar]

prapadyante nivāsaṃ vai nā'bhaktā nā'lpapuṇyakāḥ |
ekāmrakānanād yāvad dakṣiṇodadhitīrabhūḥ || 30 ||
[Analyze grammar]

padātpadātparo divyaḥ pradeśo vartate mama |
tatra matkaṇṭhasaṃsthaśca maṇirnīlamasaṃjñitaḥ || 31 ||
[Analyze grammar]

samuttārya mayā saṃsthāpitaḥ sa nīlaparvataḥ |
brahmovāca tadā śrutvā kathaṃ nīlamaṇistadā || 32 ||
[Analyze grammar]

tvayā saṃsthāpitastatra vada me kāraṇaṃ prabho |
hariḥ prāha śṛṇu brahman purā tu madhukaiṭabhau || 33 ||
[Analyze grammar]

brahmāṇḍanāśakau daityo mayā cakreṇa nāśitau |
mama bhaktau mayā sārdhaṃ yuddhamugraṃ pracakratuḥ || 34 ||
[Analyze grammar]

gadayā tūgrayā māṃ ca tāḍayāmāsaturhṛdi |
mayā dhṛto maṇiśreṣṭho hṛdayādapahāya saḥ || 35 ||
[Analyze grammar]

yāvadyuddhamabhūt tāvat tatpradeśe nidhāpitaḥ |
tatra bhaktā mama cogrā pṛthvī bhītā sthitā'bhavat || 36 ||
[Analyze grammar]

kanyakā trāsamāpannā maṇyādhārā pratiṣṭhati |
rakṣitā'nena maṇinā pratīkṣate mamāgamam || 37 ||
[Analyze grammar]

hatvā daityau tadā cāhamagamaṃ netumeva tam |
tadā tu kanyayā pṛthvyā stuto'haṃ parameśvaraḥ || 38 ||
[Analyze grammar]

tvaṃ rakṣākārakaścā'si pātā dhātā'si me prabho |
pṛthvīpatistvamevā'si prāṇado'si mama prabho || 39 ||
[Analyze grammar]

sadaiva rakṣa māṃ svāminnārāyaṇa hare prabho |
pāpanāśaṃ ca me bhāraṃ nāśaya tvaṃ hare prabho || 40 ||
[Analyze grammar]

ityukto'hamavocaṃ tāṃ varaṃ brūhi dadāmi te |
sā''ha nīlamaṇiṃ cātra sadā rakṣitumarhasi || 41 ||
[Analyze grammar]

yena muktirbhaved dehipāpanāśena cātra vai |
mama rakṣā bhaveccāpi kṛṣṇābhūṣaṇadhāraṇāt || 42 ||
[Analyze grammar]

śrutvaivaṃ bhagavāṃścāha tāmuktavāṃstathāstviti |
bhūṣārūpo maṇiścāyaṃ nīlo mayā samarpitaḥ || 43 ||
[Analyze grammar]

pṛthvyā dhṛtaḥ sa vai kaṇṭhe nityaṃ dhārayati dhruvam |
kaṇṭhātmakaṃ paraṃ kṣetraṃ śrīpuruṣottamātmakam || 44 ||
[Analyze grammar]

punaścāhaṃ yadā tasmātsthānājjigamiṣustadā |
punaḥ sā prārthayāmāsa tvayā''gantavyamatra ca || 45 ||
[Analyze grammar]

stheyaṃ cātra maduddhārapareṇa prabhuṇā sadā |
tathā'stviti mayā coktaṃ vaikuṇṭhaṃ gatavānaham || 46 ||
[Analyze grammar]

tatrājñā ca tadā prāptā mayā'kṣarapateḥ prabhoḥ |
nīlaparvatabhūmau vai samicchāmi pumuttamaḥ || 47 ||
[Analyze grammar]

puruṣottamasaṃjño'haṃ vāsaṃ bhaktakṛpāvaśaḥ |
evaṃ vai bhagavāṃstatrā'nādikṛṣṇanarāyaṇaḥ || 48 ||
[Analyze grammar]

svayaṃ vasati sarvātmā puruṣottamabhūtale |
sindhutīre rājate sa nīlādrirdyotayan diśaḥ || 49 ||
[Analyze grammar]

pṛthivyāṃ gopitaṃ sthānaṃ tava cā'viditaṃ śubhe |
surā'surāṇāṃ durjñeyaṃ māyayā chāditaṃ mama || 50 ||
[Analyze grammar]

sarvaiśvaryasamāyuktastatra tiṣṭhāmi dehavān |
kṣarā'kṣarāvatikramya varte'haṃ puruṣottame || 51 ||
[Analyze grammar]

layena na samākrāntaṃ kṣetraṃ me puruṣottamam |
yathā'haṃ cāsmi me dhāmni sarvāyudhadharaḥ pumān || 52 ||
[Analyze grammar]

pārameśvaracihnāḍhyastatra māṃ drakṣyase tathā |
tatra nīlācalabhūmau kalpavaṭasya mūlake || 53 ||
[Analyze grammar]

rauhiṇākhyakuṇḍataṭe vasantaṃ drakṣyase tu mām |
tatra yāhi prakāśaṃ māṃ dhyāyataste hi yāsyate || 54 ||
[Analyze grammar]

ityādiśya ca brahmāṇaṃ tataḥ śrīpuruṣottamaḥ |
paśyato brahmaṇastasya tatraivāntaradhīyata || 55 ||
[Analyze grammar]

brahmā cābhyāyayau tatra yatrāste puruṣottamaḥ |
adrākṣīttaṃ tathārūpaṃ śrīkṛṣṇaṃ puruṣottamam || 56 ||
[Analyze grammar]

pratyabhijñānasaṃhṛṣṭo babhūva jñānasāgaraḥ |
neme tuṣṭāva ca brahmā tadā śrīpuruṣottamam || 57 ||
[Analyze grammar]

tāvattatra vāyasastu kaścid vyomnaḥ samāyayau |
jalaṃ pātuṃ papātaiva kuṇḍe mamajja daivataḥ || 58 ||
[Analyze grammar]

kuṇḍāttu brahmaṇā tena bahirniṣkāsitaśca saḥ |
pṛthvyāṃ luṇṭhan vilokyāpi nīlakāntiṃ pareśvaram || 59 ||
[Analyze grammar]

kākadehaṃ parityajya śaṃkhacakragadādharaḥ |
divyadeho babhūvātra kṛṣṇapārśve vyavasthitaḥ || 60 ||
[Analyze grammar]

kākasya tu gatiṃ divyāṃ dṛṣṭvā yogīndradurlabhām |
brahmā''ścaryaṃ jagāmā'tha cintayāmāsa tatkṣaṇam || 61 ||
[Analyze grammar]

aho kṣetrasya māhātmyaṃ vinā'pi sādhanaṃ gataḥ |
tāmaso'pi nikṛṣṭo'pi caturbhujatvamāptavān || 62 ||
[Analyze grammar]

manuṣyo'dhikṛto muktau khago'pi muktimāpa ha |
na kiṃcid durlabhaṃ tatra yatra śrīpuruṣottamaḥ || 63 ||
[Analyze grammar]

pātrāpātre na vai tatra yatra kṛṣṇanarāyaṇaḥ |
purāṇapuruṣo yatra nāmnā saṃkīrtyate janaiḥ || 64 ||
[Analyze grammar]

tacchrotāro'pi vai muktiṃ yānti draṣṭustu kā kathā |
dhyātuḥ sevayituścāpi muktistatra karaṃgatā || 65 ||
[Analyze grammar]

sākṣātkṛto hi bhagavān datte bhaktāya muktikām |
puruṣottamasaṃjñakasya mahimā cādbhuto'sti yat || 66 ||
[Analyze grammar]

yatra kāko'pi tu hariṃ sākṣātprāptaścaturbhujaḥ |
kiṃ punaḥ satataṃ kṛṣṇadhyānayogaparāyaṇāḥ || 67 ||
[Analyze grammar]

tatra nīle divyaśaile puruṣottamakṣetrake |
api kīṭapataṃgādyā muktiṃ prayānti sarvaśaḥ || 68 ||
[Analyze grammar]

tad dṛṣṭvā yamarājo vai tūrṇaṃ tatra samāgataḥ |
brahmā dadarśa taṃ vaivasvataṃ dharmaṃ hatāśakam || 69 ||
[Analyze grammar]

niḥśvasantaṃ ca dīnaṃ ca svādhikāranirarthakam |
yamarājā'pi nīlādrau śrīhariṃ praṇipatya ca || 70 ||
[Analyze grammar]

tuṣṭāva śrījagannāthaṃ svādhikāradṛḍhasthitau |
namaste caikatattvāya dvaitāyā'nantakāya ca || 71 ||
[Analyze grammar]

svaprotasarvarūpāya dhṛtipuṣṭikarāya ca |
sarvābhāsādhidevāya namaste sarvayonaye || 72 ||
[Analyze grammar]

viśvāsāya gurave sākṣiṇe te namonamaḥ |
kāruṇyasindhave tubhyaṃ parātītāya te namaḥ || 73 ||
[Analyze grammar]

janmamṛtyuprahartre te namo'stu dīnabandhave |
māyādhiṣṭhātrātmane te pītakauśeyavāsase || 74 ||
[Analyze grammar]

māyācakrakartanāya cakriṇe te namonamaḥ |
daṇḍadātre'dhikartre te parameśāya vai namaḥ || 75 ||
[Analyze grammar]

nīlameghasuvapuṣe nīlādrivāsitāya ca |
namaste puṇḍarīkākṣiśobhitāya gadābhṛte || 76 ||
[Analyze grammar]

śrīvatsakaustubhaśobhābhāsatsamūḍhavakṣase |
nīlavarṇaṃ nīlaśailaguhāvāsaṃ kṛpālayam || 77 ||
[Analyze grammar]

āśritānāṃ tu duḥkhaghnaṃ praṇamāmi parātparam |
yatpādayorāśraye saṃllubdhā śrīranapāyinī || 78 ||
[Analyze grammar]

vartate śāśvatī lakṣmīrbhaktaiśvaryapradāyinī |
yā prakṛtiḥ parādhīnā pareśa tava vāñcchayā || 79 ||
[Analyze grammar]

tvāmāvṛttya vikāsaṃ samprayāti bandhamuktaye |
bhuktabhogāya cārpayati nirvāṇatāṃ tvadicchayā || 80 ||
[Analyze grammar]

tvameva tu parabrahma brahmarūpeṇa vartase |
bhūmarūpeṇa ca vyūharūpeṇa vartase tathā || 81 ||
[Analyze grammar]

yamarūpeṇa ca rudrarūpeṇa vartase vibho |
lakṣmīnārāyaṇa viṣṇo kṛṣṇanārāyaṇaprabho || 82 ||
[Analyze grammar]

kāmbhareyamahārāja kṛpālo te namo muhuḥ |
prabhānārāyaṇa pārvatīśanārāyaṇa prabho |
haṃsanārāyaṇa maṃjūnārāyaṇa namo'stu te || 83 ||
[Analyze grammar]

saguṇeśa tava patnīṃ duḥkhahartrīṃ namāmyaham |
putracintāvārayitrīṃ dhārayitrīṃ namāmyaham || 84 ||
[Analyze grammar]

ityuktvā virarāmā'sau yamastāvattu padmajā |
dharmastavapratuṣṭena nārāyaṇena deśitā |
kṛpāmayī svayaṃ bhūtvā lakṣmīrdharmamuvāca ha || 85 ||
[Analyze grammar]

yamarāja yadarthaṃ tvaṃ saṃstauṣi tattu durlabham |
kṣetraṃ caitacchrīharervai puruṣottamaśārṅgiṇaḥ || 86 ||
[Analyze grammar]

sarveṣāṃ mokṣadaṃ cāsti yāmyaṃ paśyanti naiva te |
darśakāścāsya tīrthasya na yāsyanti yamālayam || 87 ||
[Analyze grammar]

atyājyaṃ ca tathā kṣetramāvayoḥ puruṣottamam |
brahmādisarvapālānāṃ svāmitvaṃ nātra śasyate || 88 ||
[Analyze grammar]

neha karmaparipākā dehināṃ saṃbhavanti hi |
atra vāsena kīṭānāmapi karma suduṣkṛtam || 89 ||
[Analyze grammar]

vilayaṃ yāti māhātmyātpuruṣottamapādayoḥ |
karmapāśaprabaddhānāṃ bandhanaṃ nātra vidyate || 90 ||
[Analyze grammar]

duṣkarmiṇāṃ daṇḍadātā tvaṃ yamo vihito'si yat |
puruṣottamabhūvāsidehināṃ tvaṃ na śāsakaḥ || 91 ||
[Analyze grammar]

atra śrīmān parabrahma kṛṣṇanārāyaṇaḥ svayam |
svāmī me rājate sākṣānnīlādrikṛtaketanaḥ || 92 ||
[Analyze grammar]

dṛṣṭvā nārāyaṇaṃ taṃ vai mucyante pāpino yataḥ |
tava daṇḍo na vai teṣu tvanyatra tvaṃ prabhuryama || 93 ||
[Analyze grammar]

mā samiccha jagannāthāśritānāṃ śāsanaṃ yama |
brahmā'pyayaṃ vāyasasya muktiṃ vīkṣya smayaṃ gataḥ || 94 ||
[Analyze grammar]

garvaṃ jahau hi karmotthadehisaṃsārasaṃbhavam |
tvaṃ cāpi ca tathā garvaṃ parityajya praśādhi tān || 95 ||
[Analyze grammar]

puruṣottamatīrthātiriktasthān sarvadehinaḥ |
atra sthitā na te'dhīnā mama svāmivaśā hi te || 96 ||
[Analyze grammar]

atra vasanta evaite jīvanmuktāścaturbhujāḥ |
tasmātteṣāṃ tava hastagatatvaṃ naiva naiva tu || 97 ||
[Analyze grammar]

yāhi kuru manaḥsvāsthyamadhikāraṃ nirvartaya |
etadvāsasvahastā'nāgatatvaṃ mā śuco yama || 98 ||
[Analyze grammar]

evaṃ lakṣmīsvarūpeṇa viṣṇunā bodhito yamaḥ |
khidan lakṣmīṃ punarnatvā smṛtvā hariṃ jagāda tām || 99 ||
[Analyze grammar]

mātaryatra bhavecchrīmānanādiśrīnarāyaṇaḥ |
tatkṣetrasya mahimānaṃ nā'śṛṇavaṃ purā hyaham || 100 ||
[Analyze grammar]

abhāgyahatadevo'haṃ kathaṃ vedmi harerbalam |
parameśvaravāñcchā vai niraṅkuśā pravartate || 101 ||
[Analyze grammar]

anyatra bandhadā saiva yā'tra mokṣapradaiva sā |
etatkṣetraṃ kiyaddīrghaṃ yajjīvā na mamaspṛśāḥ || 102 ||
[Analyze grammar]

etatkṣetrasthiteḥ kīdṛk phalaṃ tadapi me vada |
yenā'haṃ samanujñāya vicarāmi pṛthakpadam || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śrīpuruṣottamakṣetre nīlamaṇirūpanīlaparvatakathā rauhiṇakuṇḍataṭe śrīpuruṣottamamūrtiḥ kākasya vedhasaḥ paśyato muktiḥ yamarājasya tatrāgamanaṃ lakṣmīkṛtanīlasthalīyajīvānāṃ yamadūtā'sparśanaṃ cetyādinirūpaṇanāmaikāśītyadhikapañcaśatatamo'dhyāyaḥ || 581 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 581

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: