Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 582 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
yamarāja śṛṇu tattvaṃ pṛṣṭaṃ hitakaraṃ tava |
kṣetraṃ phalaṃ ca kathaye tathā'nyanmokṣadaṃ śubham || 1 ||
[Analyze grammar]

yathāhaṃ śrīkṛṣṇanārāyaṇapārśvagatā purā |
āsaṃ tataśca pralaye tadvakṣaḥsthalamāsthitā || 2 ||
[Analyze grammar]

dadṛśe ca jagatyasmin pralīne mama sarvathā |
ahaṃ caitat sukṣetraṃ ca puruṣottamasaṃjñakam || 3 ||
[Analyze grammar]

dvayaṃ tvāsīd divyarūpaṃ tadā mārkaṇḍako muniḥ |
saptakalpāyurevātra nimagno pralayārṇave || 4 ||
[Analyze grammar]

jalārṇave bhramamāṇaḥ puruṣottamakṣetrake |
puruṣottamarūpe sa nīlādrestu samāśraye || 5 ||
[Analyze grammar]

sāmudre sutaṭe kṣetre divyaṃ vaṭaṃ samaikṣata |
tatrā'nādikṛṣṇanārāyaṇaṃ dadarśa sūjjvalam || 6 ||
[Analyze grammar]

hasantaṃ ramaṇīyaṃ ca śoḍaśābdaṃ caturbhujam |
yasya vakṣasi kṣetraṃ tat kṣetre taṃ cāpi miśritam || 7 ||
[Analyze grammar]

vadantaṃ kiṃ jale snāsi mārkaṇḍeya sthiro bhava |
ehi cātra vaṭacchāyāsthale pārśve mamā'ntikam || 8 ||
[Analyze grammar]

tacchrutvā vismayaṃ lebhe dṛṣṭvā kṣetraṃ vaṭaṃ harim |
vāribhiḥ klidyate naitad dahyate na ca vahninā || 9 ||
[Analyze grammar]

saṃvartakādibhiścaitacchośuṣyate na cālyate |
ekārṇave yathā nauśca kṣetraṃ tathā hi dṛśyate || 10 ||
[Analyze grammar]

īkṣyate ca vaṭo divyo viśāla īśitustanuḥ |
mahāpralayavātena patraṃ tvasya na kampate || 11 ||
[Analyze grammar]

tatrā'yaṃ bhagavānāste nyagrodhe pralaye'pi ca |
kathaṃ bhuvaḥ pradeśo'yaṃ pralaye'pi sthiro'sti vai || 12 ||
[Analyze grammar]

cintayanniti munirāṭa kṛṣṇanārāyaṇaṃ prati |
yayau māṃ tasya vakṣasthāṃ dṛṣṭvā svaṃ prajagāma ha || 13 ||
[Analyze grammar]

namo namaste puruṣottamāya lakṣmīdvitīyāya namo namaste |
jalā'rṇave me'kṣisugocarāyanyagrodhavāsāya namo namaste || 14 ||
[Analyze grammar]

divyādhivāsāya jagannivāsakṛte'travāsāya namo namaste |
laye kṛpāleśasamanvitāya nimagnatārāya muhurnamo'stu || 15 ||
[Analyze grammar]

paraṃ padaṃ cākṣaradhāma cāmṛtaṃ |
vaikuṇṭhagolokahiraṇmayādikam |
sarvaṃ bhavān yatra kṛtāśrayo bhuvi |
divyaṃ na caitatpralayo'pi khādati || 16 ||
[Analyze grammar]

sarvatragaṃ śrīpuruṣottamasthaṃ bṛhatsvarūpaṃ vaṭarūpasaṃsthitam |
māyāparaṃ brahmaparaṃ layotthaṃ layasthitaṃ tvāṃ praṇamāmi viṣṇum || 17 ||
[Analyze grammar]

ekārṇave jagatyatra keyaṃ bhūḥ pārameśvarī |
yatra sākṣāt trāṇakartā rājase matkṛpākaraḥ || 18 ||
[Analyze grammar]

trāhi viṣṇo jagannātha ghorātsaṃsārasāgarāt |
na tvaṃ pṛthag yathākāle mārkaṇḍeyād vilokyase || 19 ||
[Analyze grammar]

yathā lakṣmīstathā cāyaṃ mārkaṇḍeyastavānugaḥ |
kathaṃ māṃ tyaktavānāste bhavān bhavārṇave laye || 20 ||
[Analyze grammar]

māṃ gṛhāṇa prabho tvatra dehi vāsaṃ vaṭāśraye |
tava sevāṃ kariṣye'tra śāśvatīṃ cā'napāyinīm || 21 ||
[Analyze grammar]

ityukto bhagavānāha samāgaccha mune iha |
tiṣṭha cātra vaṭe lakṣmyā sākaṃ sārdhaṃ mayā tathā || 22 ||
[Analyze grammar]

prātaḥ sarvā mama sṛṣṭīḥ punaḥ pūrvāḥ pradrakṣyasi |
mayā te darśitaṃ kṣetraṃ divyaṃ śrīpuruṣottamam || 23 ||
[Analyze grammar]

kuru parṇapraśālāṃ saṃvasā'tra vaṭamaṇḍale |
ahaṃ tava nimittena vasāmyatra yataḥ sthiraḥ || 24 ||
[Analyze grammar]

mārkaṇḍeyena muninā śrutvā''jñāṃ pārameśvarīm |
kṛtā vaṭajaṭājūṭe parṇaśālā śubhā tadā || 25 ||
[Analyze grammar]

viveśa cāntastāvat sa dadarśāntarhariṃ sthitam |
tanmūrtau sa pralīnaśca dadarśā'ṇḍāni koṭiśaḥ || 26 ||
[Analyze grammar]

atrāṇḍe dadṛśe vipro bhuvanāni caturdaśa |
brahmaviṣṇumaheśādīn dikpālān lokarakṣakān || 27 ||
[Analyze grammar]

siddhagandharvadaityāṃśca rākṣasān suramānavān |
nāgān pitṝṃśca śailāṃśca sāgarān saṃstarāṃstathā || 28 ||
[Analyze grammar]

jagatāṃ dhāriṇaṃ śeṣaṃ sahasraphaṇaśobhitam |
śeṣādhāraṃ kacchapaṃ ca jalaṃ tejo dadarśa ca || 29 ||
[Analyze grammar]

vāyuṃ vyoma mahākāśottaraṃ sarvaṃ dadarśa ca |
cidākāśe ca golokaṃ vaikuṇṭhaṃ sa dadarśa ha || 30 ||
[Analyze grammar]

atha divyaprakāśaṃ cākṣaraṃ dhāma dadarśa saḥ |
yatrāste śrīkṛṣṇanārāyaṇo lakṣmīpatiḥ svayam || 31 ||
[Analyze grammar]

tatra vaṭaṃ dadarśā'tha parṇaśālāṃ svanirmitām |
anādiśrīkṛṣṇanārāyaṇaṃ tatra dadarśa saḥ || 32 ||
[Analyze grammar]

nijaṃ mṛkaṇḍatanayaṃ kṣetraṃ ca puruṣottamam |
divyā'bdhiṃ nīlaśailaṃ ca dadarśa munirāṭ param || 33 ||
[Analyze grammar]

tato drāgeva bhagavadvāñacchayā tu kṣaṇāntare |
punarmayā'bhisaṃkocaṃ gamitaścāntare tadā || 34 ||
[Analyze grammar]

harau svaṃ parṇaśālāyāṃ hṛdi lakṣmīyutaṃ prabhum |
śrīhariṃ pūrvavad vīkṣya paramaṃ vismayaṃ gataḥ || 35 ||
[Analyze grammar]

tuṣṭāva parayā bhaktyā śrīkṛṣṇapuruṣottamam |
parameśa mameṣṭo'si kimāścaryaṃ pradarśitam || 36 ||
[Analyze grammar]

tvayā cātra sthale kasmād vada me śrīhare prabho |
bhagavāṃstaṃ tadā prāha puruṣottamabhūtalam || 37 ||
[Analyze grammar]

mama dhāmaiva bhūmo vai mayā saṃsthāpitaṃ sadā |
divyaṃ dvitīyarūpaṃ tat savaṭaṃ puruṣottamam || 38 ||
[Analyze grammar]

mandiraṃ parṇaśāleyaṃ rājate sādhuvāsinī |
tvaṃ me tvakṣaradhāmā'si mārkaṇḍeyo'paraḥ pumān || 39 ||
[Analyze grammar]

nityatvaṃ cāsya dhāmno me darśitaṃ te kṣitāvapi |
puruṣottamasaṃjñaṃ vai kṣetraṃ dhāma mamā'sti tat || 40 ||
[Analyze grammar]

tasmāt kṣetramidaṃ ramyaṃ śāśvataṃ me vibhāvaya |
na sṛṣṭipralayāvatra vidyete na ca saṃsṛtiḥ || 41 ||
[Analyze grammar]

nityaṃ pumuttamaṃ cātra māṃ jñātvā puruṣottamam |
kṣetraṃ viśati śuddhātmā sa yāti mama dhāma vai || 42 ||
[Analyze grammar]

nā'sya janma punarbhāvi sāndre sukhe gato yataḥ |
śrutvaivaṃ mṛkaṇḍatanayastatra vāsamarocayat || 43 ||
[Analyze grammar]

prahṛṣṭahṛdayaḥ prāha śraddhābhaktiprapūritaḥ |
anugṛhṇīṣva bhagavan kṣetre'smin puruṣottame || 44 ||
[Analyze grammar]

yathā sthito mṛtyuvaśaṃ na vraje puruṣottama |
tava dhāmni śāśvate te sukhe magno bhavāmi yat || 45 ||
[Analyze grammar]

yamarāja tadā kṛṣṇanārāyaṇaśca taṃ munim |
provācā'haṃ tvayā sākaṃ lakṣmyā sākaṃ vasāmi ca || 46 ||
[Analyze grammar]

nivatsyāmi na sandeho lokakalyāṇahetave |
yāvadābhūtanāśaṃ ca punaśca pralaye'pi ca || 47 ||
[Analyze grammar]

pralayānte punaḥ sṛṣṭau sṛṣṭyante'pi vasāmi ca |
nivatsyāmi sadā cātra vasa tvaṃ parṇapattane || 48 ||
[Analyze grammar]

atra vai parṇanagarī prasiddhā sā bhaviṣyati |
puruṣottamapuryākhyā jagannāthapurī tathā || 49 ||
[Analyze grammar]

kalpe kalpe nāmakhyātiṃ gamiṣyati nivatsyati |
tvaṃ ca mṛtyuharo bhūtvā sthāsyasyatra na saṃśayaḥ || 50 ||
[Analyze grammar]

ityuktvā'ntardadhe kṛṣṇanārāyaṇo jagatpatiḥ |
mārkaṇḍeyo mahāmunistatrā''vāsamarocayat || 51 ||
[Analyze grammar]

vaṭavāyavyakoṇe ca gartamāsthāya pāvanam |
taptena tapasā mṛtyuṃ jitavān cā'kṣaraḥ svayam || 52 ||
[Analyze grammar]

mārkaṇḍeyāśramastatra vartate pāvano yataḥ |
pañcakrośamidaṃ kṣetraṃ samudrāntarvyavasthitam || 53 ||
[Analyze grammar]

abdhitīre dvikrośaṃ ca militvā krośasaptakam |
nīlaparvataśobhāḍhyaṃ svarṇavālukasaṃstṛtam || 54 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇavāsāśritaṃ param |
sarvatīrthaḥ samudro'pi tīrtharājatvamāptavān || 55 ||
[Analyze grammar]

tattīre bhagavān lakṣmīrvirājaṃte yameśvara |
sā'haṃ ca kambharādevī brahmānandapariplutā || 56 ||
[Analyze grammar]

yā vai kuṃkumavāpyāṃ ca saurāṣṭre'pi virājate |
gajānanā camatkāre kāśyāṃ sā kārṣṇavāllabhī || 57 ||
[Analyze grammar]

jayā sā tvakṣare dhāmni goloke rādhikā hi sā |
vaikuṇṭhe sā ramā hiraṇyaye prabhā vinodinī || 58 ||
[Analyze grammar]

śvetākhye māṇikī lakṣmīḥ kailāse pārvatī ca sā |
satye haṃsā maṃjulā mervadrau bhvāṃ saguṇā priyā || 59 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇapatnyaḥ saha sthitāḥ |
pūrvasmin śrījagannāthaḥ paścime dvārikādhipaḥ || 60 ||
[Analyze grammar]

uttare tu naranārāyaṇo dakṣe janārdanaḥ |
svāmino me svarūpāṇi kṛṣṇanārāyaṇasya vai || 61 ||
[Analyze grammar]

jagannāthe tvahaṃ lakṣmīrdvārikeśe prabheśvarī |
nārāyaṇe māṇikī ca janārdane tu pārvatī || 62 ||
[Analyze grammar]

sarveṣāmādikalpe'tra babhūvā'haṃ pativratā |
kalpāntare tathā prāvirbhāvāntare'pi sā'pyaham || 63 ||
[Analyze grammar]

anekanāmarūpāḍhyā bhavāmi kṛṣṇavāñcchayā |
svābhīṣṭaṃ mama dharmaḥ sa pātivratyaṃ tathā mama || 64 ||
[Analyze grammar]

bahūni mama nāmāni rūpāṇi ca vibhūtayaḥ |
avatāriṇya evāpi bhaviṣyanti striyo hareḥ || 65 ||
[Analyze grammar]

lakṣārbudāni vai nāryo mama patyurbhavanti vai |
apraskhalitavīryasyā'khaṇḍitabrahmacāriṇaḥ || 66 ||
[Analyze grammar]

avyayasattvayuktasya saṃkhyāvarjyāḥ striyo hareḥ |
tasyā'prameyakāntasya kṣetraṃ śrīpuruṣottamam || 67 ||
[Analyze grammar]

śaṃkhākāraṃ pūrvapaścaṃ paścime vṛṣabhadhvajaḥ |
pūrve śaṃkhamukhe nīlakaṇṭho devo virājate || 68 ||
[Analyze grammar]

śaṃkhasyodarabhāgastusamudrodakasaṃplutaḥ |
abdhikulīnamārabhya divyanyagrodhakā'vadhim || 69 ||
[Analyze grammar]

dṛśyate bhagavāṃstatra bhaktānugrahakārakaḥ |
yasyā'yaṃ bhagavān dṛṣṭipathaṃ yāti sa muktibhāg || 70 ||
[Analyze grammar]

maraṇānmama dhāmasthaḥ snānātsvargagatastathā |
smaraṇātpātakairhīno jāyate mānavo'sya vai || 71 ||
[Analyze grammar]

nābhideśe tu śaṃkhasya sthitāḥ kuṇḍo vaṭo hariḥ |
vimalā tu mahāśaktirvartate tatra muktidā || 72 ||
[Analyze grammar]

pralayasya bhakṣayitrī mahāpralayarodhinī |
tāṃ dṛṣṭvā praṇamed yaḥ sa bhogānaśnāti śāśvatān || 73 ||
[Analyze grammar]

vaṭābdhimadhyamaṃ kṣetraṃ kīṭāderapi muktidam |
antarvedī bhāgavataḥ kṣetraṃ madhyagataṃ hi sā || 74 ||
[Analyze grammar]

tasyāṃ sthitā bhavantyeva śaṃkhacakrābjadhāriṇaḥ |
sārdhatrikoṭisaṃkhyānāṃ tīrthānāṃ puruṣottamaḥ || 75 ||
[Analyze grammar]

rājā vai muktido yasmāt tīrtharājo'yamucyate |
rohiṇākhye divyakuṇḍe kāruṇyākhye jale janāḥ || 76 ||
[Analyze grammar]

ye snāsyanti narā nāryaste syurnārāyaṇā dhruvam |
tasmād yameśa te cintā mā'stvetasya sthalasya vai || 77 ||
[Analyze grammar]

mokṣādhikāriṇāmatra neśvarastvaṃ paretarāṭ |
evamādiśya dharmeśaṃ lakṣmīrbrahmāṇamāha ca || 78 ||
[Analyze grammar]

kāmākhyaḥ kṣetrapālo'tra sadā nārāyaṇājñayā |
vartate tapasā yukto bhajate śrīnarāyaṇam || 79 ||
[Analyze grammar]

nṛsiṃho'yaṃ ca bhagavān dakṣiṇe vartate hareḥ |
nṛhareḥ sannidhau prāṇatyāge mokṣo bhaved dhruvaḥ || 80 ||
[Analyze grammar]

darśanādapi nṛharerbhuktimuktī karaṃgate |
dānaṃ japādikaṃ cātra koṭikoṭiguṇaṃ bhavet || 81 ||
[Analyze grammar]

nṛsiṃhaśca vaṭaścaitāvubhau nārāyaṇau yataḥ |
tacchāyā mokṣadā tasyāmavidyā nāśameti ca || 82 ||
[Analyze grammar]

vārāṇasyāmavimukte mumukṣoḥ karṇamūlake |
śaṃbhurdiśati bodhasyopāyāṃ mantraṃ tataḥ param || 83 ||
[Analyze grammar]

samabhyasya kramānmokṣo jñāna tasya bhaved yadi |
atra tu prāṇahānau tatkṣaṇaṃ eva tu mokṣaṇam || 84 ||
[Analyze grammar]

sārūpyaṃ labhate yo'pi ko'pi vijñānamantarā |
snāyādabdhidṛśā kṛṣṇacchāyāyāṃ vaṭavṛkṣake || 85 ||
[Analyze grammar]

kṣetre dhūlyā'bdhivārbhiryastanmuktirmaraṇe'tra vā |
antarvedīrakṣaṇārthaṃ śaktayo'ṣṭau mayā kṛtāḥ || 86 ||
[Analyze grammar]

maṃgalā vaṭamūle tu paścime vimalā'sti ca |
śaṃkhasya pṛṣṭhabhāge tu saṃsthitā sarvamaṃgalā || 87 ||
[Analyze grammar]

uttare lambikā dakṣe kālarātriśca saṃsthitā |
kālarātryā pṛṣṭhabhāge caṇḍarūpā vyavasthitā || 88 ||
[Analyze grammar]

pūrve marīcikā tvāste vaiṣṇavyo nāthadāsikāḥ |
aṣṭānāṃ darśanātpāpadhvaṃso'śvamedhajaṃ phalam || 89 ||
[Analyze grammar]

atha bhaktaśca rudro'pi mahābhāgavataḥ prabhuḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 90 ||
[Analyze grammar]

mantraṃ japan bhavaṃścā'trā'ṣṭadhopāste pumuttamam |
ārādhya tapasā kṛṣṇaṃ prārthayad varamuttamam || 91 ||
[Analyze grammar]

yatra tvaṃ nātha tatrā'haṃ vaseyaṃ tvāṃ bhajan sadā |
tvāmṛte kamalākānta nānyannirvāṇakāraṇam || 92 ||
[Analyze grammar]

antaryāmī prabhurme tvaṃ tvāṃ vinā vigrahaḥ kutaḥ |
nirmalāmbarasaṃkāśaṃ tvāmahaṃ śaraṇaṃ gataḥ || 93 ||
[Analyze grammar]

ityuktau bhagavān kṛṣṇo bhaktaṃ rudraṃ vinirmame |
kṣetrapāleśvaraṃ tatrā'ṣṭadhā bhaktottamottamam || 94 ||
[Analyze grammar]

kapālamocaneśaṃ ca kṣetrapeśaṃ yameśvaram |
mārkaṇḍeśaṃ tatheśānaṃ bilveśaṃ nīlakaṇṭhakam || 95 ||
[Analyze grammar]

vaṭeśaṃ ceti tānaṣṭau sthāpayāmāsa mādhavaḥ |
etān dṛṣṭvā tathā spṛṣṭvā pūjayitvā vimucyate || 96 ||
[Analyze grammar]

atra kṣetre mṛtānāṃ taddhetoryamo na śāsakaḥ |
tadarthaṃ tvāgataścettvaṃ tadanyatra prasādhaya || 97 ||
[Analyze grammar]

sudarśanaṃ hareścakraṃ māyāyāḥ kartanaṃ param |
nātra māyā bhaved yena dehī tvaddhastago bhavet || 98 ||
[Analyze grammar]

ityukto yamarājastu bhagavantaṃ prapūjya ca |
lakṣmīṃ natvā yayau yāmyālayaṃ tuṣṭo hariṃ bhajan || 99 ||
[Analyze grammar]

śrīruvāca tataścā'jaṃ parameṣṭhipadasthitam |
indradyumno mahārājo yajñā''hartā suvaiṣṇavaḥ || 100 ||
[Analyze grammar]

bhaviṣyatyacireṇaiva satyayuge sa bhaktagaṭ |
atrā''gatya mahābhaktiṃ kariṣyati divāniśam || 101 ||
[Analyze grammar]

bhagavatprītaye tvatra vājimedhasahasrakam |
kariṣyati tathā brahmaṃstava prītyarthamityapi || 102 ||
[Analyze grammar]

tadā kṛpālurbhagavān tadanugrahakāraṇāt |
ekadārusamutpannaścaturdhā saṃbhaviṣyati || 103 ||
[Analyze grammar]

dāravīpratimā viśvakarmā praghaṭṭayiṣyati |
pratiṣṭhāpayitā tvaṃ ca indradyumnaprasāditaḥ || 104 ||
[Analyze grammar]

bhaviṣyasi tadā brahmannatra śrīpuruṣottame |
asmādṛśyaḥ pratimāstā nāṇumātramapi prabho || 105 ||
[Analyze grammar]

visadṛśya iti tāśca tvaṃ pratiṣṭhāpayiṣyasi |
gacchedānīṃ satyalokaṃ brahman kṣetraṃ pumuttamam || 106 ||
[Analyze grammar]

punaścāyāhi ca mayā devenā'pi smṛto yadā |
ityukto viśvasṛṭ satyaṃ yayau lokaṃ prapūjya tau || 107 ||
[Analyze grammar]

nārāyaṇo'pi bhagavān lakṣmīṃ prāha dayānidhiḥ |
evameva tvaduktaṃ vai sarvamatra bhaviṣyati || 108 ||
[Analyze grammar]

carmacakṣuṣmatāṃ kāṣṭharūpaṃ bhāsiṣyate mama |
divyacakṣuṣmatāṃ divyo bhāsiṣye ca tvayā saha || 109 ||
[Analyze grammar]

nīlācalaguhā'ntaḥstho nīlajīmūtasannibhaḥ |
bibhrad dārumayaṃ varṣma śaṃkhacakragadādimān || 110 ||
[Analyze grammar]

saṃkarṣaṇo mayā sākaṃ subhadrā tvaṃ mamā'ntike |
sudarśanaṃ tathā cakraṃ nivatsyanti mayā saha || 111 ||
[Analyze grammar]

bahavo hyavatārā me divyā jaḍāśca mānuṣāḥ |
tiryañco jalajātāśca teṣāṃ divyāḥ kriyottamāḥ || 112 ||
[Analyze grammar]

tadvadatra dārumayo me'vatāro mato mama |
dyati saṃsāraduḥkhāni dadāti sukhamavyayam || 113 ||
[Analyze grammar]

tasmād dārumayaścā'haṃ parabrahma vasāmi ca |
nahi kāṣṭhamayī mokṣaṃ dadāti pratimā kvacit || 114 ||
[Analyze grammar]

kṛtenā'kṛtatā lakṣmi kadācinnopalabhyate |
akṛto hyapavargaḥ sa kṛtādvā dārutaḥ katham || 115 ||
[Analyze grammar]

adhiṣṭhānaṃ vinā brāhmyamaiśvaryaṃ na prakāśate |
adhiṣṭhānaṃ pratimānaṃ mama nārāyaṇasya tat || 116 ||
[Analyze grammar]

alaukikamapi kṛtvā laukikaṃ tatra vartaye |
kutra śrutaṃ ca vā dṛṣṭaṃ pratimā vyāharediti || 117 ||
[Analyze grammar]

indradyumnāya sa varaṃ dadau kāṣṭhavapurdharaḥ |
dīnānāthaikaśaraṇaṃ taraṇaṃ bhavavāridheḥ || 118 ||
[Analyze grammar]

mokṣaṇaṃ sarvapāpānāṃ nīlādriśaraṇaṃ harim |
māmeva śaraṇaṃ lakṣmi ye tvāyāsyanti mānavāḥ || 119 ||
[Analyze grammar]

teṣāṃ doṣānanālakṣya hyaparādhaśatānyapi |
kṣamiṣye svalpabhaktyā'pi divyadāruvapurdharaḥ || 120 ||
[Analyze grammar]

ityuktvā virarāmā'sau vaṭe śrībhagavān svayam |
lakṣmyā sākaṃ nijaṃ rūpaṃ dhyāyan nīlādrimaṇḍale || 121 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mārkaṇḍeyāya śrīpuruṣottamakṣetrasya śāśvatikatāpradarśanaṃ tatkṣetrapramāṇaṃ śaṃbhoraṣṭarūpaiḥ pārvatyāścāṣṭarūpaiḥ kṣetrapālatvādi vaṭasya divyatā indradyumnena bhāvimūrtipratiṣṭhāpanādi cetinirūpaṇanāmā dvyaśītyadhikapañcaśatatamo'dhyāyaḥ || 582 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 582

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: