Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 580 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
bhṛgukṣetre somatīrthaṃ yatrā''ścaryamabhūt purā |
śambaro nāma rājā'bhūttasya putrastrilocanaḥ || 1 ||
[Analyze grammar]

trilocanasutaḥ kaṇṭhaḥ pāpaniṣṭho babhūva ha |
vane vibhramatastasya mṛgayūthamadṛśyata || 2 ||
[Analyze grammar]

śaraistān hatavāṃsteṣu dvijo mṛgasvarūpadhṛk |
hatastena ca pāpena brahmahatyātmakena saḥ || 3 ||
[Analyze grammar]

kaṇṭhaḥ kṣitiṃ bhramanprāpto narmadānāgasaṃgamam |
snāto revājale vāri papau cātha mṛgādanaḥ || 4 ||
[Analyze grammar]

vṛkṣacchāyāṃ samāśritya suptastataḥ kṣaṇāntare |
tatra someśvaraṃ bāṇaṃ samānarca jalādibhiḥ || 5 ||
[Analyze grammar]

tāvat kaścid brāhmaṇo vai samāyāti ca mārgagaḥ |
raktavastradharā nārī mārge tamāha bho dvija || 6 ||
[Analyze grammar]

mama bhartā somatīrthe tiṣṭhatyenaṃ ruṣā vada |
tava patnī tvadarthaṃ sā vaṭasthā tvāṃ samīkṣate || 7 ||
[Analyze grammar]

ityuktaḥ sa brāhmaṇastu kaṇṭhamāgatya cāha tat |
mayā vaṭe sthitā dṛṣṭā pāśahastā bhayaṃkarā || 8 ||
[Analyze grammar]

tava bhāryā tvāha māṃ tvaṃ bhartāraṃ preṣayā'tra me |
saṃgamādardhakrośe sā dūre tiṣṭhati bhāminī || 9 ||
[Analyze grammar]

kaṇṭhaḥ svaṃ preṣayāmāsa bhṛtyaṃ yatra sthitā hi sā |
gatvā bhṛtyaḥ papracchaināṃ kā'si kathaṃ ca tiṣṭhasi || 10 ||
[Analyze grammar]

stryuvāca taṃ kaṇṭhabhṛtyaṃ brahmahatyā mṛgodbhavā |
mṛgaghnaṃ sampratīkṣe'tra tadarthaṃ codbhavo mama || 11 ||
[Analyze grammar]

gururātmavatāṃ śāstā rājā śāstā durātmanām |
iha pracchannapāpānāṃ śāstā vaivasvato yamaḥ || 12 ||
[Analyze grammar]

narmadānāgasaṃge'tra taṭe krośārdhamātrake |
na saṃviśed brahmahatyā tena tiṣṭhāmi cātra vai || 13 ||
[Analyze grammar]

gaccha tvaṃ preṣayeḥ śīghraṃ mayā muktaṃ patiṃ mama |
bhṛtya āgatya rājānaṃ kaṇṭhamāha tathaiva ca || 14 ||
[Analyze grammar]

rājā śokaṃ jagāmā''śu papāta dharaṇitale |
uvāca prāṇasantyāgaṃ karomyatra tu saṃgame || 15 ||
[Analyze grammar]

śīghramānīyatāṃ vahnirindhanāni bahūnyapi |
ānītaṃ yatkṣaṇāt sarvaṃ bhṛtyaiḥ rājā tu saṃgame || 16 ||
[Analyze grammar]

snātvā vahniṃ prasaṃjvālya natvā śrīsomanāthakam |
triḥpradakṣiṇakaṃ kṛtvā hṛdi kṛtvā janārdanam || 17 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
japan viveśa viṣṇuṃ śrīpatiṃ dhyāyan caturbhujam || 18 ||
[Analyze grammar]

smarannārāyaṇaṃ kṛṣṇaṃ sugatiṃ me kuru tviti |
tāvad vimānaṃ divyaṃ vai viṣṇupārṣadasevitam || 19 ||
[Analyze grammar]

āgataṃ taṃ camatkāraṃ dṛṣṭvā bhṛtyā api dhruvam |
kṛtvā ca niścayaṃ mokṣe viviśuste hutāśanam || 20 ||
[Analyze grammar]

vimānasthā divyarūpā bhūtvā te pārṣadottamāḥ |
yayurdivyaṃ hareḥ sthānaṃ lakṣmīmāṇikyaśobhitam || 21 ||
[Analyze grammar]

prabhāpārvatīsaṃjuṣṭaṃ haṃsāmaṃjulikāśritam |
campādayāramāhaimīmuktādevīsamarcitam || 22 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ tāstu sevante brahmadhāmagāḥ |
somatīrthaprasaṃge deyāni dānāni bhāvataḥ |
pitarastasya tṛpyanti vaṃśo muktiṃ prayāti ca || 23 ||
[Analyze grammar]

brahmahatyā surāpānaṃ gurudāraniṣevaṇam |
bhrūṇahā śuddhyati tatra hyevameva na saṃśayaḥ || 24 ||
[Analyze grammar]

ṛṇamocanasaṃjñaṃ ca tīrthaṃ gacchettataḥ param |
divyaiḥ paitryairmānuṣaiśca ṛṇairātmakṛtairiha || 25 ||
[Analyze grammar]

mucyate tatsthale snātvā svarge devaḥ pramodate |
athottare taṭe vārau vaiṣṇavaṃ tīrthamuttamam || 26 ||
[Analyze grammar]

jalaśāyīti vai nāmnā viṣṇurāsa purā'tra vai |
nalameghaḥ purā daityo babhūva surakaṣṭadaḥ || 27 ||
[Analyze grammar]

devā jagmurhariṃ prāhurdaityanāśāya mādhavam |
bhagavān garuḍārūḍhaścakraṃ nītvā samāyayau || 28 ||
[Analyze grammar]

nalameghasakhā dhundhumāro yuddhāya nirgataḥ |
himālayasya vai droṇyāṃ viṣṇunā ghātitaśca saḥ || 29 ||
[Analyze grammar]

athāyayau mahāruṣṭo nalamegho hariṃ pratiṃ |
yuyudhe bahudhā tatra viṣṇunā so'pi ghātitaḥ || 30 ||
[Analyze grammar]

sudarśanena cakreṇa dṛṣṭastatra tadālayaḥ |
mahāguhāntare kanyā divyā daityeṇa rakṣitāḥ || 31 ||
[Analyze grammar]

mānuṣyaścātha devyaśca gāndharvyaḥ śailya ityapi |
caturdaśasahasrāṇi hatvā hatvā janān bahūn || 32 ||
[Analyze grammar]

tā dṛṣṭā viṣṇunā tatra daityasya kāminī tathā |
nāmnā sā maṃgalādevī rurodāti muhurbhṛśam || 33 ||
[Analyze grammar]

śrutvā daityavadhaṃ bhaktā kṛṣṇanārāyaṇaṃ patim |
vavre ca vavrire kanyāḥ sarvāḥ śrīmāṇikīpatim || 34 ||
[Analyze grammar]

akṣarādhipatiṃ satāṃ patiṃ tā garuḍasthitāḥ |
samānītā narmadāyāṃ snāpitā viṣṇunā tataḥ || 35 ||
[Analyze grammar]

tīrthaṃ kṛtvā jalaśāyisvarūpaṃ bhagavān svayam |
narmadāyāṃ svīcakāra tāḥ sarvāḥ śayane kṣaṇam || 36 ||
[Analyze grammar]

atha kuṃkumavāpyāṃ sa bhagavān garuḍasthitaḥ |
sarvābhiḥ saha patnībhiḥ samāyayau nijasthalam || 37 ||
[Analyze grammar]

lomaśena ca tāḥ sarvā upanītavatīkṛtāḥ |
nityaṃ tiṣṭhanti tā viṣṇoḥ pārśve dhāmni kṣitāvapi || 38 ||
[Analyze grammar]

aśvapaṭṭasarastīrthe prāsādeṣu haripriyāḥ |
muktāḥ syuste ca śṛṇvanti ya imāṃ vaiṣṇavīṃ kathām || 39 ||
[Analyze grammar]

te dhanyā mānuṣe loke puṇyāḥ puṇyatamāḥ khalu |
yeṣāṃ bhavati saṃyogaḥ sākṣāt kṛṣṇasya bhūtale || 40 ||
[Analyze grammar]

divyāste vai prajāyante narā nāryaḥ sthiraṃ caram |
brahmāśraye jale divye snātvā divyā bhavanti te || 41 ||
[Analyze grammar]

atha tīrthaṃ paraṃ candrādityākhyaṃ pāvanaṃ caret |
caṇḍamuṇḍau purā tvāstāṃ dānavau narmadātaṭe || 42 ||
[Analyze grammar]

sutapaśceratustatra dhyāyato bhāskaraṃ ca tau |
sūryaḥ pratoṣitaḥ prāha vṛṇutaṃ sadvaraṃ tadā || 43 ||
[Analyze grammar]

ajeyau sarvadevānāṃ varaṃ vṛṇvaḥ pradehi tat |
tathāstviti raviḥ prāha tābhyāṃ saṃsthāpito raviḥ || 44 ||
[Analyze grammar]

candraḥ saṃsthāpitaścāpi candrādityaṃ tattīrthakam |
vyāsatīrthaṃ tato gacched vyāsamūrtiṃ prapūjayet || 45 ||
[Analyze grammar]

siddhaśaṃbhuṃ pūjayecca dvīpeśvaraṃ samarcayet |
mārkaṇḍeyeśvaraṃ tīrthaṃ saṃkarṣaṇeśvaraṃ tathā || 46 ||
[Analyze grammar]

śrīkṛṣṇo rādhayā sārdhaṃ balenāpi virājate |
eraṇḍīnāmakaṃ tīrthaṃ tato gacchettu pāvanam |
atreḥ patnī cānasūyā hyaputrā tvāsa bhāminī || 47 ||
[Analyze grammar]

tapastepe yatra revātaṭe eraṇḍisaṃgame |
gate varṣaśate tasyā viṣṇurudrapitāmahāḥ || 48 ||
[Analyze grammar]

dadurāgatya ca varaṃ nijatulyasutārthakam |
putrāstasyā atritulyā brahmaviṣṇumaheśvarāḥ || 49 ||
[Analyze grammar]

babhūvuste candradattadurvāsaśca vai trayaḥ |
tattīrthaṃ pāpatāpānāṃ śāmakaṃ putramokṣadam || 50 ||
[Analyze grammar]

dhūmapātaṃ tato gacchet tataḥ sāgarasaṃgamam |
arghaṃ dadāti revāyai nityadā saritāṃ patiḥ || 51 ||
[Analyze grammar]

narmadā vadati tatra madīye saṃgame janāḥ |
snātvā pitṝn tarpayiṣyantyeṣāṃ saptakulānyaham || 52 ||
[Analyze grammar]

tārayiṣyāmi bhaktāṃśca mokṣayiṣyāmi saṃkaṭāt |
ahaṃ vai narmahāsyādi dadāmi śārṅgiṇe muhuḥ || 53 ||
[Analyze grammar]

ramayāmi hariṃ nityaṃ mamotsaṃge tadātmikā |
nṛnarāṇāṃ mamokṣa ca dadadāmīti narmadā || 54 ||
[Analyze grammar]

evaṃ sā narmadā devī mokṣadā vartate parā |
narmadāyāstava sakhyā lakṣmi māhātmyamuttamam || 55 ||
[Analyze grammar]

ṛkṣādrāvuditaṃ satyai śaṃbhunā tanmayoditam |
bhaktyā śrutvā janaḥ sarvo mama dhāma prayāti ca || 56 ||
[Analyze grammar]

satī śrutvā śaṃkarātsā vimānavaramāsthitā |
koṭiguṇaiḥ sevitā ca śaṃkareṇa samanvitā || 57 ||
[Analyze grammar]

śastāni ca tīrthāni kartuṃ yayau mudānvitā |
āsamudraṃ gatā śailī pupūja tīrthadevatāḥ || 58 ||
[Analyze grammar]

koṭiratnādidānāni dadau paścāt svayaṃ satī |
bhārgavīṃ ca bhṛgukacche militvā vyomamārgataḥ || 59 ||
[Analyze grammar]

kailāsaṃ prayayau sādhvī śaṃkarānumatā priyā |
tīrthajalāni pradadau kailāsavāsino'pi ca || 60 ||
[Analyze grammar]

evaṃ yātrā kṛtā caiṣā śaṃkareṇa mahātmanā |
lokānāṃ pāvanārthaṃ vai svayaṃ brahmātmako yataḥ || 61 ||
[Analyze grammar]

mahābhāgavato bhaktaḥ śaṃkaro lokaśaṃkaraḥ |
sarveṣāṃ śaṃpradātā sa kailāse haimaparvate || 62 ||
[Analyze grammar]

vartate mama pūrve sa yatra tapaḥ karomyaham |
badarīvṛkṣamāśritya bahuvarṣavyatikramāt || 63 ||
[Analyze grammar]

ekaikena phalenaiva badaryāṃ nirvahāmyaham |
tatrā'haṃ daśa koṭyaśca daśavarṣaṃ daśārbudam || 64 ||
[Analyze grammar]

daśa bhūmestathā'nyāni padmāni tapasi sthitaḥ |
daivā māṃ naiva paśyanti kathaṃ ca manujāḥ khalu || 65 ||
[Analyze grammar]

ahaṃ paśyāmi tānsarvān tapaḥsthitaḥ samāgatān |
toṣayantastataḥ stotrairmadicchayaiva te ca mām || 66 ||
[Analyze grammar]

puraḥsthitaṃ prapaśyanti yāvatkāryaṃ ca tatkṣaṇam |
śrībadaryāśramaṃ puṇyaṃ yatra bhaktaḥ sthitaḥ smaret || 67 ||
[Analyze grammar]

sa yāti vaiṣṇavaṃ dhāma rādhālakṣmyādisevitam |
mama yogarato bhakto me muktiphalabhāg bhavet || 68 ||
[Analyze grammar]

yo'vagacchati tīrtheṣu māṃ prabhuṃ sa ca mucyate |
lakṣmīḥ prāha vacaḥ śrutvā nārāyaṇasya vai tadā || 69 ||
[Analyze grammar]

dāsyāṃ me praṇayaṃ kṛtvā vijñāpyaṃ śṛṇu keśava |
mṛdunā susvabhāvena vakṣyāmi tvāṃ janārdana || 70 ||
[Analyze grammar]

alpaprāṇabalā nāryo bhogakṣetrāṇi yoṣitaḥ |
mālinyena sadā yuktā dharmācāravivarjitāḥ || 71 ||
[Analyze grammar]

parādhīnā patyadhīnā apatyavaśavartikāḥ |
malamūtrakṣālanādāvaśuddhāḥ sarvadā striyaḥ || 72 ||
[Analyze grammar]

aśuddhau tava pūjādi kathaṃ syāttacca me vada |
rājasvalye tava pūjā kathaṃ syāttacca me vada || 73 ||
[Analyze grammar]

nārāyaṇastadā prāha sādhu pṛṣṭaṃ tvayā'naghe |
bhaktānāṃ yoṣitāṃ saukhyapradaṃ mokṣapradaṃ tathā || 74 ||
[Analyze grammar]

bālakṣālanasaktānāṃ saktānāṃ vastrakṣālane |
patisevāparāṇāṃ ca sthitānāmṛtudharmake || 75 ||
[Analyze grammar]

gṛhā'śuddhyādisaṃskāraśodhanādikakarmasu |
prasaktānāṃ na vai nityaṃ śuddhiryasmād vilokyate || 76 ||
[Analyze grammar]

tāsāṃ vai mama bhaktānāṃ yoṣitāṃ tu kṛte mayā |
manomūrtirmayā coktā mānase nivasāmyaham || 77 ||
[Analyze grammar]

striyaḥ svabhāvataḥ śuddhā nirmitā brahmaṇā purā |
kṣetraṃ vai sarvathā śuddhaṃ tena bhettavyameva na || 78 ||
[Analyze grammar]

śuddhatve'pi nimitteṣvaśuddhakāryeṣu satsvapi |
kṛteṣu snānamātreṇa striyaḥ śuddhā bhavanti vai || 79 ||
[Analyze grammar]

yadvā sucitramūrterme darśanaṃ dūrataḥ sadā |
yāvadrajasvalādharmastāvaddinacatuṣṭayam || 80 ||
[Analyze grammar]

kartavyameva nānyattu cānyaccenmānasaṃ caret |
tenā'haṃ saṃpratuṣṭo'smi nāryuddhāraparāyaṇaḥ || 81 ||
[Analyze grammar]

dahakāryaṃ sadā śuddhāvaśuddhāvapi sundari |
cittaṃ nyasya mayi kuryānmama bhaktiparāyaṇaḥ || 82 ||
[Analyze grammar]

na sā lipyati doṣeṇa mamā'nugrahakāraṇāt |
śṛṇu lakṣmi tathā'nyaccaśuddho'haṃ sarvadā prabhuḥ || 83 ||
[Analyze grammar]

na cā'śuddhirlaukikī māṃ spṛśatīha kadācana |
madyogāddivyatāṃ yānti sarvāścāpi hyaśuddhayaḥ || 84 ||
[Analyze grammar]

kintvācāraprarakṣārthaṃ śuddhyādikaṃ kṛtaṃ mayā |
puruṣā vā striyo vāpi na pumāṃso na vā striyaḥ || 85 ||
[Analyze grammar]

indriyāṇi nigṛhyaiva cittaṃ mayyanuveśya ca |
mayi sannyāsayogena śuddhyantyeva na saṃśayaḥ || 86 ||
[Analyze grammar]

mama mūrtau sadā nyastaṃ cittaṃ yena vivekataḥ |
yasyāṃ kasyāmavasthāyāṃ puṃsā ṣaṇḍhena vā striyā || 87 ||
[Analyze grammar]

sa ca śuddho bhavatyeva pūjādi svayamācaret |
svātantryeṇā'caretpūjāmaraṇye nirjane'thavā || 88 ||
[Analyze grammar]

asahāye caretpūjāṃ gaṇayāmi na dūṣaṇam |
mano buddhiśca cittaṃ ca ātmādhīnāḥ śarīriṇām || 89 ||
[Analyze grammar]

mayi saṃyujya satpremṇā na vai limpanti mānavāḥ |
cittaṃ manaśca buddhiśca matsaṃsthaṃ ca samaṃ yadi || 90 ||
[Analyze grammar]

yatkiñcitkurvataḥ karma padmapatramivāṃ'bhasi |
saṃyogānna ca lipyeta samatvādeva nānyathā || 91 ||
[Analyze grammar]

bhaktā divāniśaṃ cātra kurvantaḥ karmasaṃkaram |
te'pi yānti parāṃ siddhiṃ yadi cittaṃ mayi sthitam || 92 ||
[Analyze grammar]

jāgrataḥ svapato vāpi śṛṇvataḥ paśyato'pi ca |
yo māṃ citte cintayati maccittasya tu kiṃ bhayam || 93 ||
[Analyze grammar]

durvṛttamapi cāṇḍālaṃ brāhmaṇaṃ vāpi tādṛśam |
manmānasaṃ praśaṃsāmi nānyacittaṃ kadācana || 94 ||
[Analyze grammar]

yajantaḥ sarvadharmāṇaṃ māṃ ca jñānena saṃskṛtāḥ |
mayi sanyastacittāśca mama bhaktiparāyaṇāḥ || 95 ||
[Analyze grammar]

ye matsevāṃ prakurvanti hṛdi māṃ rakṣayanti ye |
te cet svapanti bhuñjanti ramante kāmayantyapi || 96 ||
[Analyze grammar]

pravartante nivartante te sarve lakṣmi me priyāḥ |
yataḥ praśāntacittāstemayyeva kṛtaniścayāḥ || 97 ||
[Analyze grammar]

cittanāśo hi lokasya saṃsārasya ca mokṣaṇam |
tasmāccittaṃ mayi nyasya māṃ spṛśantu striyaḥ sadā || 98 ||
[Analyze grammar]

maccittaḥ satataṃ yo māṃ bhajeta premapūritaḥ |
manṛpārśvaṃ prāpya paramaṃ madbhāvāyopapadyate || 99 ||
[Analyze grammar]

rājasvalye pañcame'hni ṛtudānena śuddhyati |
śuddhyarthaṃ ca sutārthaṃ ca dātavyamṛtudānakam || 100 ||
[Analyze grammar]

ṛtukālā'bhigamanaṃ brahmacaryaṃ mayā kṛtam |
evaṃ sthite'pi gacchenna syānnaiṣphalyamṛtostadā || 101 ||
[Analyze grammar]

viraktayoḥ kṛte nā'yaṃ niyamaḥ saṃgamārthakaḥ |
sakāmayoḥ kṛte yogaḥ ṛtau gamaḥ praśasyate || 102 ||
[Analyze grammar]

mahābhāgavato bhaktaḥ śuddhiṃ rakṣan yathoditām |
mama sevāṃ prakurvīta dāsyabhāvena bhāmini || 103 ||
[Analyze grammar]

dāsībhāvena bhaktā ca yā me sevāṃ karoti ca |
narā nāryaśca te snigdhā nityaṃ te me hṛdi sthitāḥ || 104 ||
[Analyze grammar]

ajñāte rajaso doṣe mama sparśādikaṃ bhavet |
tadā snātvā ca māṃ snāpayitvā'pi pañcame dine || 105 ||
[Analyze grammar]

yadvā cānyaḥ snāpayenmāṃ mālāśataṃ japenmama |
rajasvalā kṣamāṃ tatra prārthayed bhagavan prabho || 106 ||
[Analyze grammar]

ajānantyā kṛtaḥ sparśaḥ kṣamyatāṃ karuṇākara |
ityuktvā śrīkṛṣṇanārāyaṇaṃ namet praśuddhyati || 107 ||
[Analyze grammar]

evaṃ duṣyati no lakṣmi nārī vā puruṣo'pi vā |
tataḥ kurvanti karmāṇi te yathāvanmama priyāḥ || 108 ||
[Analyze grammar]

parvāṇyanudinaṃ bhadre mama cittānusāriṇaḥ |
karmāṇi mama sevāsu kurvantu narayoṣitaḥ || 109 ||
[Analyze grammar]

avaśyaṃ tānnayiṣye'haṃ mama lokaṃ parātparam |
mātāpitṛsahasrāṇi putradāraśatāni ca || 110 ||
[Analyze grammar]

cakravatparivartante yanmohānmāṃ na jānate |
ajñānenāvṛto loko mohena ca vaśīkṛtaḥ || 111 ||
[Analyze grammar]

saṃgaiśca bahubhirbaddhastena māṃ na ca vindati |
gacchatyanyatra mātā vai pitā cānyatra gacchati || 112 ||
[Analyze grammar]

putrāścānyatra gacchanti pramadā'nyatra gacchati |
jāyate cātmanāṃ sthāne svasvakarmasamudbhave || 113 ||
[Analyze grammar]

jñānamūḍhā janā lakṣmi saṃsāre santi mohitāḥ |
alpakālaṃ paraṃ matvā baddhyante naśvare'pi ca || 114 ||
[Analyze grammar]

bhaviṣyanti punaste tu na me mūrtyā sahā''sate |
yasyaitadviditaṃ lakṣmi brāhmaṃ jñānaṃ madātmakam || 115 ||
[Analyze grammar]

mayi nyasya svamātmānaṃ mucyate nātra saṃśayaḥ |
ya etacchruṇuyānnityaṃ kalyamutthāya mānavaḥ || 116 ||
[Analyze grammar]

puṣkalāṃ labhate siddhiṃ mama lokānuyāyinīm |
lakṣmirūpāḥ sarvanāryo narā madvad bhavanti ca || 117 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne somatīrthe kaṇṭhasya brahmahatyānāśaḥ jalaśāyitīrthe nalameghadānavanāśaścaturdaśasahasrakanyānāṃ śrīkṛṣṇanārāyaṇapatnītvaṃ candrādityatīrtham āsamudrāntatīrthāni śaṃkarasya kailāsagamanam aśuddhanaranārīṇāṃ mokṣopāyakathanamityādinirūpaṇanāmā'śītyadhikapañcaśatatamo'dhyāyaḥ || 580 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 580

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: