Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 578 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ tvanyāṃ tīrthānāṃ pāpanāśinīm |
śaṃkaroktāmṛkṣakādrau pārvatyai te vadāmyaham || 1 ||
[Analyze grammar]

gāyamānasya me kṣetre mandire mama sannidhau |
puṇyaṃ vādayamānasya nṛtyato jāgratastathā || 2 ||
[Analyze grammar]

godāturannadātuśca jaladātuśca yatphalam |
mārjayiturlepayiturgandhapuṣpapradāyituḥ || 3 ||
[Analyze grammar]

dhūpadīpasunaivedyapradātuścāpi yatphalam |
japayajñādikartuśca yatphalaṃ caihikaṃ tathā || 4 ||
[Analyze grammar]

pāralaukikamevāpi jāyate tad vadāmi te |
śṛṇu pūrvaṃ khañjarīṭaḥ pakṣī gaṃgātaṭe'bhavat || 5 ||
[Analyze grammar]

kīṭān bahūn prabhuktvā sa hyajīrṇātiprapīḍitaḥ |
gaṃgāyāṃ patitastatra jale mṛtyumupāgataḥ || 6 ||
[Analyze grammar]

tena puṇyena vaiśyasya koṭyadhisvāmino gṛhe |
dhanaratnamahāsmṛddhe'jāyata pravibhaktimān || 7 ||
[Analyze grammar]

mānaṃ karoti satataṃ devāgre mandire mama |
ekakīrtanajaṃ puṇyaṃ saptajanmāghanāśanam || 8 ||
[Analyze grammar]

iti matvā karotyeṣo gāyanaṃ kṛṣṇasannidhau |
dvādaśābde gate varṣe pitarau prāha harṣataḥ || 9 ||
[Analyze grammar]

matpriyaṃ yadi kartavyameko me dīyatāṃ varaḥ |
na cāhaṃ vāraṇīyo vai pitrā mātrā kathaṃcana || 10 ||
[Analyze grammar]

satyaṃ vrataṃ samāsthāya tīrthayātrā mayeṣyate |
śrutvā taṃ pitarau tuṣṭāvūcaturvada cepsitam || 11 ||
[Analyze grammar]

gāvastriṃśatsahasrāṇi sarvā vai śubhadohanāḥ |
yadyatra rocate dānaṃ dehi tvamavicāritam || 12 ||
[Analyze grammar]

lakṣakoṭyātmakaṃ dravyaṃ dāne pradīyatāṃ dhanam |
dhanadhānyāni ratnāni dehi putra hyavāritaḥ || 13 ||
[Analyze grammar]

kanyā vai ramaṇīyāḥ su samudvaha vidhānataḥ |
yajñairyaṣṭaṃ samicchā te yaja devaṃ janārdanam || 14 ||
[Analyze grammar]

yāvadbhojanatṛptān vā sādhūnicchasi tarpitum |
sarvaṃ nijecchayā putra kartumarhasi sāmpratam || 15 ||
[Analyze grammar]

naya sārdhaṃ tvayā putra tīrthayātrākṛte'pi ca |
śubhaṃ vai cintitaṃ putra tīrthaṃ nārāyaṇāśramam || 16 ||
[Analyze grammar]

adya mātṛstanau dhanyau tvayā putreṇa sārthakau |
āyānti ca punaryānti gatā gacchanti cāpare || 17 ||
[Analyze grammar]

dṛśyate ca kṣaṇe naṣṭo punarbhavati naśyati |
tasmādbhaktirharestīrthaṃ kartavyaṃ vai suputrakaiḥ || 18 ||
[Analyze grammar]

mātāpitṛsahasrāṇi putradāraśatāni ca |
janmajanmani vartante kasya te kasya vā vayam || 19 ||
[Analyze grammar]

tasmāt putra tvayā cādya śubhakāryeṇa tāritāḥ |
pitaraḥ pitaraścāpi vayaṃ dhanyāḥ suputrataḥ || 20 ||
[Analyze grammar]

kintu vada viśeṣaṃ ced guptaṃ rahasyamasti cet |
vairāgyaṃ vā gṛhaudāsīnatā te vartate kimu || 21 ||
[Analyze grammar]

guptaṃ cennaiva goptavyaṃ pitarau prati putraka |
iti śrutvā dvayorvākyaṃ natvā prāha śubhaṃ sutaḥ || 22 ||
[Analyze grammar]

tatrā'haṃ kathayiṣyāmi tīrthe śrīharisannidhau |
bāḍhamityeva taṃ putraṃ dampatī procatustadā || 23 ||
[Analyze grammar]

gamane kṛtasaṃkalpā yayuḥ saukaravaṃ prati |
yattu kiṃcidgṛhe cāsti kṛtaṃ nārāyaṇaṃ prati || 24 ||
[Analyze grammar]

vaiśākhadvādaśikāyāṃ tīrthakṣetramupāgatāḥ |
snātāḥ santṛpya viṣṇuṃ vai dadurdānāni bhūriśaḥ || 25 ||
[Analyze grammar]

ṣaṇmāsā vigatāsteṣāṃ kṛṣṇalagnahṛdāṃ tataḥ |
kaumude kārtike śukle hyekādaśyāṃ vratānvitāḥ || 26 ||
[Analyze grammar]

dvādaśyāṃ ca sutaḥ pṛṣṭhaḥ pitṛbhyāṃ smārakaṃ prati |
putrastaccaraṇau spṛṣṭvā pitarau samabhāṣata || 27 ||
[Analyze grammar]

khañjarīṭo hyahamāsaṃ pakṣī cātra sthale purā |
ajīrṇena mṛtastvatra tena puṇyena vāṃ sutaḥ || 28 ||
[Analyze grammar]

jāto'smi bhaktimān jātismaraścā'tha namāmi vām |
prakāśe gopanīyasya mamā''yuryāti pūrṇatām || 29 ||
[Analyze grammar]

gamiṣye bhagavaddhāma gāyamānasya me phalam |
ityuktvā ca jalaṃ pītvā natvā ca pitṛpādayoḥ || 30 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
ityevaṃ gāyamānaḥ sa bhūtvā divyavapurdharaḥ || 31 ||
[Analyze grammar]

caturbāhuḥ pārṣadaiśca vimāne sandhṛtaśca saḥ |
mukto bhūtvā yayau dhāmā'kṣaraṃ prakṛtipāragam || 32 ||
[Analyze grammar]

tato mātā pitā cānye dṛṣṭvā''ścaryamanuttamam |
te'pi bhaktiṃ parāṃ cakruścānye ye ca samāgatāḥ || 33 ||
[Analyze grammar]

svalpenaiva ca kālena mama muktimupāgatāḥ |
sarve hi yoginastatra dhāmni cotpalagandhinaḥ || 34 ||
[Analyze grammar]

modante tu yathābhāvaṃ prasādāt kṣetrajānmama |
evaṃ vai gāyamānasya muktirbhavati me'nadhe || 35 ||
[Analyze grammar]

śṛṇu tattvena me dehi limpamānasya yatphalam |
mṛttikāyuggomayena mama veśmopalepayet || 36 ||
[Analyze grammar]

nyastāni tatra yāvanti padāni tu vilimpatā |
tāvadvarṣasahasrāṇi divyāni divi modate || 37 ||
[Analyze grammar]

sakāmaśced bhaved rājā divyavarṣasahasrakam |
bhaktau vyavasthitaḥ paścānmama dhāmā'bhigacchati || 38 ||
[Analyze grammar]

samīpe vā yadi dūre gatvā nayati gomayam |
yāvanti tatpadānyasya tāvadvarṣasahasrakam || 39 ||
[Analyze grammar]

gomayānāṃ ca netā sa svargaloke mahīyate |
tataśca rājā bhavati padavarṣasahasrakam || 40 ||
[Analyze grammar]

mama bhaktiṃ sadā kṛtvā tvante maddhāma yāti hi |
upalepane snāne vā salilaṃ yo dadāti saḥ || 41 ||
[Analyze grammar]

yāvanto bindavastatra pānīyasya bhavanti hi |
tāvadvarṣasahasrāṇi svargaloke mahīyate || 42 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi rājā bhūtvā tataḥ param |
māṃ prasādya guṇairbhakto mama dhāmābhigacchati || 43 ||
[Analyze grammar]

sammārjanaṃ mandirasya karoti strī naro'pi vā |
yāvantaḥ pāṃsavo bhūmeruḍḍīyante tu mārjitāḥ || 44 ||
[Analyze grammar]

tāvadvarṣaśatānyāśu svargaloke mahīyate |
tāvadvarṣaśatānyatra rājā bhūtvā tataḥ param || 45 ||
[Analyze grammar]

mama bhaktyā mama dhāma prayāti matsvarūpavān |
gāyanaṃ ye prakurvanti mama sevāparāyaṇāḥ || 46 ||
[Analyze grammar]

pratyakṣaraṃ tu varṣāṇāṃ sahasraṃ divi modate |
sarvasevāguṇayukto nityadā mama pūjakaḥ || 47 ||
[Analyze grammar]

tato bhūmau bhaved rājā vaiṣṇavo vaiṣṇavaiḥ saha |
gāyanmama yaśo nityaṃ bhaktyā paramayā yutaḥ || 48 ||
[Analyze grammar]

matprasādādāyuṣo'nte mama dhāmā'bhigacchati |
cāṇḍālo hyabhavat kaścid vane manmūrtisannidhau || 49 ||
[Analyze grammar]

gāyati sma sadā gītiṃ dūramāgatya caikadā |
dhṛtaḥ sa rakṣasā tūrṇaṃ khādituṃ tu tadā hi saḥ || 50 ||
[Analyze grammar]

uvāca rākṣasaṃ gītyuttaraṃ māṃ khāda nirbharam |
idānīṃ tu kṣaṇaṃ muñca vratapuṇyaṃ karomyaham || 51 ||
[Analyze grammar]

viṣṇorvai toṣaṇārthaṃ ca mayā gītiḥ pragīyate |
jāgaraṃ caryate rātrau prātarbhukṣvā''gataṃ ca mām || 52 ||
[Analyze grammar]

asnātānāṃ gatiṃ yāsye yadyahaṃ nāgame punaḥ |
brahmaghnānāṃ surāpānāṃ stenānāṃ piśitāśinām || 53 ||
[Analyze grammar]

vyavāyināṃ gatiṃ yāsye yadyahaṃ nāgame punaḥ |
śrutvaivaṃ rakṣasā mukto gītiṃ ca jāgaraṃ tathā || 54 ||
[Analyze grammar]

caṇḍālaḥ pracakārā'tha prātarharistu bhūsuraḥ |
bhūtvā samāyayau prāha mā gaccha rākṣasaṃ prati || 55 ||
[Analyze grammar]

jivitārthāya satyasya tyajane dūṣaṇaṃ na vai |
śrutvā taṃ śvapacaḥ prāha satyaṃ me niścitaṃ vratam || 56 ||
[Analyze grammar]

satyamūlaṃ jagatsarvaṃ hyātmā satye pratiṣṭhitaḥ |
nā'haṃ mithyā cariṣyāmi gaccha vipra namo'stu te || 57 ||
[Analyze grammar]

evamuktvā śvapākastu gato yatra sa rākṣasaḥ |
prāha śīghraṃ khāda māṃ ca mokṣo te me bhaved drutam || 58 ||
[Analyze grammar]

rakṣaḥ prāha prasanno'smi satyādhāraṃ ca pālitam |
brahma satyadhṛtiḥ proktaṃ tvayā tadrakṣitaṃ yataḥ || 59 ||
[Analyze grammar]

necchāmi bhakṣituṃ tvāṃ ca dehi me gītijaṃ phalam |
yena mokṣaṃ pragacchāmi tvayā sākaṃ subhaktiman || 60 ||
[Analyze grammar]

caṇḍālena tadā dattaṃ rakṣase gītikāphalam |
rakṣo dehaṃ parityajya yayau vaikuṇṭhamuttamam || 61 ||
[Analyze grammar]

caṇḍālo'pi harerbhakto yayau yānena dhāma ca |
tatra caturbhujo bhūtvā siṣeve parameśvaram || 62 ||
[Analyze grammar]

evaṃ vai gītikāpuṇyaṃ svargamokṣādidāyakam |
pāpaghnaṃ divyatāsampādakaṃ kīrtanameva me || 63 ||
[Analyze grammar]

vādyavādayituḥ puṇyaṃ vadāmi yaddhi jāyate |
pratisvaraṃ śatavarṣaṃ svarge loke mahīyate || 64 ||
[Analyze grammar]

paścāt saṃjāyate rājā daśavarṣasahasrakam |
tato yāti mama bhakto mama dhāma parātparam || 65 ||
[Analyze grammar]

nṛtyato matsannidhau ca lakṣmīsthānaṃ hi niścitam |
narasyāpi yoṣito'pi yatheṣṭaṃ pradadāmyaham || 66 ||
[Analyze grammar]

dhāmni me nartako mukto bhavatyeva caturbhujaḥ |
nṛtyaṃ vai śāśvatānandaṃ dadāmyasmai hi dhāmani || 67 ||
[Analyze grammar]

jāgrato mama mūrteśca sannidhau divyamuttamam |
sārvajñyaṃ cāparokṣyaṃ ca dadāmi ca yathā mama || 68 ||
[Analyze grammar]

godātre mama golokaṃ dadāmi muktimaṇḍalam |
annadātre'mṛtaṃ svargaṃ dadāmyakṣatabhojanam || 69 ||
[Analyze grammar]

jaladātre'mṛtalokaṃ dadāmyakṣatatṛptidam |
gandhapuṣpapradātre ca dadāmi divyavarṣma yat || 70 ||
[Analyze grammar]

śāśvataṃ cā'pūrakaṃ ca tattvānāṃ sukhalabdhaye |
lakṣaiśvarībhiḥ ramate īśvaro bhogapūritaḥ || 71 ||
[Analyze grammar]

dhūpadasya ca saugandhyaṃ manmūrteriva jāyate |
dīpadasya sadā divyaṃ cakṣurbhavati sūryavat || 72 ||
[Analyze grammar]

ante svargādikaṃ bhuktvā mukto maddhāma yāti ca |
naivedyasya phalaṃ tasmai vaikuṇṭhaṃ pradadāmyaham || 73 ||
[Analyze grammar]

brahmarājyaṃ sadā bhuṃkte sadā naivedyado mama |
japayajñādikartre ca sārvabhaumasthalaṃ mahat || 74 ||
[Analyze grammar]

pradadāmi pṛthivyāṃ vai tataḥ svargaṃ tataḥ param |
vairājaṃ padamevāpi tato mokṣaṃ dadāmi ca || 75 ||
[Analyze grammar]

sakāmānāṃ kāmapūrān lokān yacchāmi sarvathā |
akāmānāṃ mama dhāma prayacchāmi ca śāśvatam || 76 ||
[Analyze grammar]

narāṇāṃ yoṣitāṃ vāpi yatheṣṭaṃ pradadāmi vai |
devatvaṃ vāpi devītvaṃ svargādau vitarāmyaham || 77 ||
[Analyze grammar]

īśatvaṃ ceśvarītvaṃ vā vairājādau dadāmi ca |
muktānītvaṃ ca muktatvaṃ yatheṣṭaṃ prakaromyaham || 78 ||
[Analyze grammar]

brāhmītvaṃ brahmatāṃ cāpi dadāmi tadabhīpsitam |
kṛṣṇatvaṃ cāpi kṛṣṇātvaṃ dadāmi ca tadīpsitam || 79 ||
[Analyze grammar]

nārāyaṇītvaṃ ca yadvā nārāyaṇatvamityapi |
avatāratvamevā'pyavatāriṇītvamityapi || 80 ||
[Analyze grammar]

yathābhakti yathādāsyaṃ yathāpuṇyaṃ dadāmyaham |
parameśvaratā me'sti sā tu nānyasya kasyacit || 81 ||
[Analyze grammar]

so'haṃ cānādiśrīkṛṣṇanārāyaṇo'smi cākṣarāt |
dhāmnaḥ pare mama dhāmni vartāmi puruṣottamaḥ || 82 ||
[Analyze grammar]

ityetat kathitaṃ lakṣmi tava jijñāsitaṃ mayā |
śaṃbhunā kathitaṃ pūrvaṃ satyai tīrtheṣu tiṣṭhatā || 83 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya bhuktirmuktirbhavettathā |
mama dāsyaṃ durlabhaṃ bhaktānāṃ dadāmi śāśvatam || 84 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gāyamānasya khañjarīṭasya muktiḥ vādayamānasya nṛtyato jāgrato godāturannadāturjaladātuḥ sammārjayiturlepayiturgandhapuṣpādidāturdhūpadīpasunaivedyadāturjapayajñādikartuśca phalaprāptyādinirūpaṇanāmā'ṣṭasaptatyadhikapañcaśatatamo'dhyāyaḥ || 578 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 578

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: