Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 577 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi śṛgālyāśca gṛdhrasya ca mṛteranu |
tīrthasparśaprasaṃgena rājyalabdhiśca mokṣaṇam || 1 ||
[Analyze grammar]

akāmā yā mṛtā tīrthe babhūva rājaputrikā |
śṛgālyapi viśālākṣī catuḥṣaṣṭikalānvitā || 2 ||
[Analyze grammar]

tatra mṛtastathā gṛdhraḥ so'pi rājā babhūva ha |
aho tīrthaprabhāvo vai tiryañcau divyatāṃ gatau || 3 ||
[Analyze grammar]

haimadeśe brahmadatto'bhavat kāmpilyabhūpatiḥ |
tatkumāraḥ somadattaḥ śrāddhārthaṃ pravicintya ca || 4 ||
[Analyze grammar]

pitrarthe mṛgayāṃ yāto mṛgalipsurvane tadā |
na tatra labhate kiñcicchṛgālī tena vīkṣitā || 5 ||
[Analyze grammar]

śareṇa tena viddhā sā gaṃgājalamupāgatā |
tīre pītvā jalaṃ śīghraṃ tīrthe prāṇān mumoca ha || 6 ||
[Analyze grammar]

tāvad vaṭe kumāraḥ sa gṛdhraṃ dadarśa saṃsthitam |
śareṇa pātayāmāsa gṛdhraṃ rājakumārakaḥ || 7 ||
[Analyze grammar]

mṛtaḥ so'pi jalatīre patitvā puṇyamāptavān |
somadatto dvayaṃ nītvā yayau gṛhaṃ tataśca tau || 8 ||
[Analyze grammar]

gṛdhraḥ kaliṃgarājasya suto babhūva śobhanaḥ |
sṛgālī sā tathā jajñe kāñcīrājasya putrikā || 9 ||
[Analyze grammar]

dvayostīrthaprabhāveṇa sambandho'jāyata svataḥ |
vivāhitau sukhaṃ kālaṃ ninyatuścātibhāvukau || 10 ||
[Analyze grammar]

premṇā vyāptau na cānyonyaṃ sehāte virahaṃ kvacit |
athaikadā vadhūḥ prāha svāminaṃ praṇayānvitā || 11 ||
[Analyze grammar]

mayaikaṃ hi vrataṃ kāryaṃ deyā'nujñā tvayā priya |
mama snehāt priyaṃ cet te'nujñāṃ dātumihā'rhasi || 12 ||
[Analyze grammar]

satyaṃ mūlaṃ prajānāṃ ca viṣṇuḥ satye pratiṣṭhitaḥ |
satyamūlaṃ sadā rājyaṃ vrataṃ satyena vardhate || 13 ||
[Analyze grammar]

ityuktastu patiḥ prāha vijñāpaya kuru priye |
yayeṣṭaṃ cara sarvaṃ tad dāsye sāhāyyamuttamam || 14 ||
[Analyze grammar]

sā'pi bhartṛvacaḥ śrutvā saviśrambhā hyuvāca tam |
ekā svapitumicchāmi madhyāhnehaṃ tathāvidhā || 15 ||
[Analyze grammar]

yathā kaścinna māṃ paśyet svalpakālaṃ tu nityadā |
śvaśuro yadi vā śvaśrūḥ patiścānyo'pi vā janaḥ || 16 ||
[Analyze grammar]

suptāṃ māṃ naiva paśyet sa vratametanmuhūrtakam |
śrutvā bāḍhamuvācaināṃ patnīṃ rājakumārakaḥ || 17 ||
[Analyze grammar]

saudhaṃ svataṃtraṃ tasyai sa dadau yatra na vai janaḥ |
kaścidapi drakṣyate na śayanīye mahāvratām || 18 ||
[Analyze grammar]

evaṃ vai samayaṃ kṛtvā vartate sa kumārakaḥ |
pitrā dattaṃ tu tadrājyaṃ bubhuje praśaśāsa saḥ || 19 ||
[Analyze grammar]

tasyā'bhavan pañca putrā jyeṣṭhāya rājyamādadat |
atha svayaṃ yathā patnī tathā vratamupāśritaḥ || 20 ||
[Analyze grammar]

ekākī svapate yatra kaścijjano na paśyati |
saptasaptativarṣāṇi vyatītānyasya vai tataḥ || 21 ||
[Analyze grammar]

aṣṭasaptatike varṣa hyekānte sa narādhipaḥ |
tameva cintayannarthaṃ madhyasaṃsthe divākare || 22 ||
[Analyze grammar]

vaiśākhasya tu māsasya śukle dvādaśikādine |
buddhiḥ pravartitā tasya priyādarśanalālasā || 23 ||
[Analyze grammar]

ko'rcyastat kiṃ vrataṃ tvasyā eṣā svapiti nirjane |
na suptāyā vrataṃ kiñcit sampadyate supuṇyakṛt || 24 ||
[Analyze grammar]

na kenacit kṛto dharmaḥ suptavyaṃ vratameva tat |
bhuktvā tu kāmabhogān vai bhuktvā tu piśitodanam || 25 ||
[Analyze grammar]

tāmbūlaṃ kṣaumavastrādi vibhūṣaṇāni mālikāḥ |
śṛṃgārādikasarvāṇi sugandharañjanāni ca || 26 ||
[Analyze grammar]

vrataṃ kasmād bhavedatra suptā karoti yadvratam |
avaśyameva draṣṭavyā kīdṛśaṃ carati vratam || 27 ||
[Analyze grammar]

kupyetā'pi tu sandṛṣṭā kupyatveva tathāpi vai |
yadvā gacchati kruddhā sā yatra gacchatu rocate || 28 ||
[Analyze grammar]

yadvā hānirbhavet kācit sāpi cāstu tathāpi sā |
draṣṭavyaivaṃ cintayato vyoma prāpto divākaraḥ || 29 ||
[Analyze grammar]

snātaḥ sa vidhinā cātha kṣaumābhyāmupasaṃvṛtaḥ |
bhūtvā cotsārayāmāsa sarvān bhṛtyān samīpataḥ || 30 ||
[Analyze grammar]

adya vrate mayā stheyaṃ nāgantavyaṃ janairgṛham |
rājabhavanadvāraṃ vā nareṇāpi ca yoṣitā || 31 ||
[Analyze grammar]

yadyāgamiṣyati kaścinmama vadhyo bhaviṣyati |
evamājñāpayitvā tu rājā saudhāntaraṃ gataḥ || 32 ||
[Analyze grammar]

paryaṃkasya tale rājñyā gupto babhūva chādanaiḥ |
rājñī madhyāhnavelāyāṃ samāyātā tadāsane || 33 ||
[Analyze grammar]

rujārtā rurude tatra śirovedanapīḍitā |
kiṃ mayā tu kṛtaṃ pūrvaṃ yatphalaṃ vedanātmakam || 34 ||
[Analyze grammar]

bhartā'pi māṃ na jānāti pīḍāyuktāṃ svamastake |
kiṃ kartavyaṃ kva gantavyaṃ me martavyaṃ bhavet khalu || 35 ||
[Analyze grammar]

bhartā pṛcchati naivātra kiṃ vrataṃ kīdṛśaṃ ca te |
mayā tasmai kathitavyaṃ nānyathā'nto bhaviṣyati || 36 ||
[Analyze grammar]

kathane maraṇaṃ me syād vaktavyaṃ nāśakṛd bhavet |
akathane sadā duḥkhaṃ soḍhavyaṃ na nivartate || 37 ||
[Analyze grammar]

tasmānmayā pragantavyaṃ bhartrā saha ca tatsthalam |
yatrā'haṃ duḥkhamāpannā kathayiṣye tataḥ patim || 38 ||
[Analyze grammar]

iti priyāvacaḥ śrutvā samutthāya tato nṛpaḥ |
dorbhyāmāliṃgya vai bhāryāṃ dhairyeṇovāca sundarīm || 39 ||
[Analyze grammar]

kimidaṃ bhāṣase bhadre svātmānaṃ pīḍitaṃ prati |
bhiṣajaḥ santi bahavo nāśayiṣyanti pīḍanam || 40 ||
[Analyze grammar]

tvayā pūrvaṃ vratamiṣād vedaneyaṃ sugopitā |
yena vai kliśyase bhadre śirasyasukhapīḍitā || 41 ||
[Analyze grammar]

yā tvaṃ ca bhāṣase bhadre yatra vai duḥkhapīḍitā |
pūrvaṃ jātā tatra gatvā kathayiṣye ca me patim || 42 ||
[Analyze grammar]

bhadre kiṃ tat sthalaṃ brūhi yātrāṃ te rocate yadi |
avaśyaṃ tatra saṃyāhi mayā sākaṃ sukhaṃ labha || 43 ||
[Analyze grammar]

kimidaṃ gopyate devi patyagre tvaṃ pativrate |
bhartā dharmo yaśo bhartā bhartaiva priyamātmanaḥ || 44 ||
[Analyze grammar]

bhartre vācyaṃ gopyamapi dharmaḥ pativratoditaḥ |
ityuktā sā patiṃ prāha kathane'tra vināśanam || 45 ||
[Analyze grammar]

bhavettasmānna vaktavyaṃ tava pīḍākaraṃ prabho |
sukhe hi vartase nityaṃ mahārājo'si sundaraḥ || 46 ||
[Analyze grammar]

bahvyo matsadṛśībhāryāstiṣṭhantyantaḥpure tava |
sukhaṃ bhuṃkṣva mahārāja māmekāṃ parihāya ca || 47 ||
[Analyze grammar]

gacchāmyahaṃ mama sthānaṃ tato mṛtyurhi me dhruvaḥ |
rājase devavad rājan na māṃ tatpraṣṭumarhasi || 48 ||
[Analyze grammar]

tvaṃ me devo guruḥ sākṣād bhartā yajñaḥ sanātanaḥ |
dharmaścārthaśca kāmaśca yaśaḥ svargaśca mānadaḥ || 49 ||
[Analyze grammar]

pṛṣṭayā me hitaṃ vācyaṃ tathyaṃ satyaṃ priyaṃ tava |
pativratānāṃ sarvāsāmeṣa dharmaḥ sanātanaḥ || 50 ||
[Analyze grammar]

na saṃśaye niyoktavyaḥ sukhastho hi patiḥ striyā |
etanniścitya me pīḍāṃ na praṣṭuṃ tvamihā'rhasi || 51 ||
[Analyze grammar]

patiḥ prāha śṛṇu bhadre śubhaṃ vā yadi vā'śubham |
avaśyameva vaktavyaṃ pṛṣṭayā patinā striyā || 52 ||
[Analyze grammar]

api guptānyaguptāni gopayanti na satstriyaḥ |
gopāyanti tu yā guptaṃ bhartragre sā na vai satī || 53 ||
[Analyze grammar]

patnī prāha priyaṃ vākyaṃ sārthaṃ dharmānvitaṃ nṛpam |
devo rājā gurū rājā somo rājeti paṭhyate || 54 ||
[Analyze grammar]

rājāgre nā'nṛtaṃ vācyaṃ gacchāvaḥ saukaraṃ sthalam |
tīrthe tatra kathayiṣye kṛpāṃ viśeṣataḥ kuru || 55 ||
[Analyze grammar]

bāḍhamāha tato rājā''jñāpayāmāsa mantriṇaḥ |
tīrthaṃ saukaravaṃ gantuṃ badaryāśramanimnagam || 56 ||
[Analyze grammar]

hastyaśvarathalakṣāṇi gāvo dogdhryo'yutāni ca |
dhanadhānyāni ratnāni bhūṣāmbarāṇi vai tathā || 57 ||
[Analyze grammar]

dānārthaṃ saha nītvā ca prajayā vṛddhayā yutaḥ |
yayau gaṃgātmakaṃ tīrthaṃ nyuvāsa māsaṣaṭakkam || 58 ||
[Analyze grammar]

atha tīrthavidhiṃ kṛtvā dadau dānāni sarvaśaḥ |
upoṣya tau trirātraṃ ca dampatī niyamānvitau || 59 ||
[Analyze grammar]

praṇamya bhūṣitau viṣṇuṃ kṛṣṇanārāyaṇaṃ harim |
sthitau cāgre harestatra patiṃ prāha satī priyā || 60 ||
[Analyze grammar]

ehyehi nātha gacchāvaḥ paśya gopyaṃ manīṣitam |
sṛgālī pūrvamevā'haṃ tiryagyonivyavasthitā || 61 ||
[Analyze grammar]

viddhā'tra somadattena bāṇena mastake purā |
yasya doṣeṇa me'pyeṣa rujā śirasi saṃsthitā || 62 ||
[Analyze grammar]

kāñcīrājakule janma pitrā dattā tava priyā |
kṣetraprabhāvānme saiṣā jātā siddhirnamo'stu te || 63 ||
[Analyze grammar]

śrutvā rājā'pi sasmāra pūrvajātamudantakam |
ahaṃ gṛdhro mahābhāge vaṭe'tra vanacāriṇā || 64 ||
[Analyze grammar]

somadattena viddhaśca mṛto'tra tīrthapuṇyataḥ |
jāto'smi ca kaliṃgānāṃ rājā tava patiḥ priye || 65 ||
[Analyze grammar]

akāmamaraṇenā'pi paśya kṣetrasya satphalam |
te ca bhāgavataśreṣṭhāstathā nārāyaṇapriyāḥ || 66 ||
[Analyze grammar]

paurajānapadāstatra hyāsan ye sahasaṃgatāḥ |
sarve'pi vismayaṃ prāptāścakruste bhajanaṃ hareḥ || 67 ||
[Analyze grammar]

rājā rājñī śarīre sve vihāya divyamūrtikau |
bhūtvā vimānamāruhya brahmalokaṃ caturbhujau || 68 ||
[Analyze grammar]

yayaturdevapūjyau tau nedurdundubhayo divi |
prajāḥ sahagatāstāśca sarvasaṃgaṃ vihāya ca || 69 ||
[Analyze grammar]

tatraiva maraṇaṃ prāpurnārāyaṇaprasādataḥ |
caturbhujāśca te sarve brahmalokaṃ yayurmudā || 70 ||
[Analyze grammar]

sarve śaṃkhagadāpadmamaṇidhrāḥ pārṣadā narāḥ |
nāryaścaturbhujāyuktāḥ sarvabhogasamanvitāḥ || 71 ||
[Analyze grammar]

pārṣadāṇyo brahmaloke pramodante harergṛhe |
evaṃ tīrthaprabhāveṇa muktiṃ te śāśvatīṃ gatāḥ || 72 ||
[Analyze grammar]

janmāntarakṛtaṃ puṇyaṃ yatsvalpamapi vā bahu |
tatkadācit phalatyeva yena tīrthāgamo bhavet || 73 ||
[Analyze grammar]

yadalpamapi jāyeta tanmahattvāya kalpate |
ya etatpaṭhate subhru śṛṇuyācchrāvayecca vā || 74 ||
[Analyze grammar]

tena dvādaśavarṣāṇi pūjanaṃ me kṛtaṃ bhavet |
śaṃbhuḥ satyai purā prāha lakṣmi te kathitaṃ mayā || 75 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārāhatīrthamahimnā śṛgālyā gṛdhrasya ca maraṇottaraṃ rājagṛhe janma vṛttāntaprakāśottaraṃ muktirmastakarogādikāraṇakathanaṃ cetinirūpaṇanāmā saptasaptatyadhikapañcaśatatamo'dhyāyaḥ || 577 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 577

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: