Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 579 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathayāmi ravitīrthasya yatphalam |
pārvatyā prārthitaḥ śaṃbhuḥ samuvāca satīpuraḥ || 1 ||
[Analyze grammar]

ekadā ṛṣayo yājñavalkyādyāḥ śaṃsitavratāḥ |
ādityeśaṃ samāyātā narmadākacchake purā || 2 ||
[Analyze grammar]

praviśya ṛṣayaḥ sarve vane puṣpaphalākule |
vanānte dadṛśuḥ śubhrāṃ striyaṃ raktāmbarānvitām || 3 ||
[Analyze grammar]

raktamālyāṃ suśobhāḍhyāṃ raktacandanacarcitām |
raktābharaṇasaṃvyāptāṃ śaśihastāṃ bhayapradām || 4 ||
[Analyze grammar]

tasyāḥ samīpataḥ kṛṣṇavarṇaṃ vṛddhaṃ ca nirdayam |
mahākāyaṃ pāśahastaṃ piṃgākṣaṃ dīrghajihvikam || 5 ||
[Analyze grammar]

tīkṣṇadṛṃṣṭā'tikruddhaṃ ca vikarālasvarūpiṇam |
ṛṣibhiśca vīkṣitau tau saṃpṛṣṭau pāpakarmiṇau || 6 ||
[Analyze grammar]

kau bhavantau vikṛtau vai tīrthasthau pāparūpiṇau |
tāvūcatustadā viprān jarā'haṃ kālaputrikā || 7 ||
[Analyze grammar]

ahaṃ yamaḥ svayaṃ daṇḍapradātā pāpināṃ sadā |
yūyaṃ dharmacarā viprā dharmaṃ carata nārmade || 8 ||
[Analyze grammar]

kacche tīrthe sampraviśya sukhaṃ tiṣṭhata vaiṣṇavāḥ |
na cāvāṃ tān pīḍayāvo ye tu nārmadasevakāḥ || 9 ||
[Analyze grammar]

narmadānindakānatra hariṣyāmo yamālayam |
te śrutvā vacanaṃ tatra kacche ca nārmade drutam || 10 ||
[Analyze grammar]

bhṛguṇā'dhyasite cakrurvāsaṃ mokṣapradaṃ śubham |
tāvattatra narāścānye pañca dṛṣṭā maharṣibhiḥ || 11 ||
[Analyze grammar]

snānadevārcanairyuktāḥ puruṣāste mahābalāḥ |
tairuktaṃ bhūsurebhyaḥ prasnātaṃ tīrtheṣu vai kṣiteḥ || 12 ||
[Analyze grammar]

na tatpāpaṃ tu no naṣṭaṃ yannaṣṭaṃ tvatra cāplavāt |
ekenā'smatsu ca gurordārāḥ pūrvaṃ pradūṣitāḥ || 13 ||
[Analyze grammar]

dvitīyena suvarṇaṃ vai mitrasya saṃhṛtaṃ purā |
tṛtīyena brahmahatyā kṛtā ghorā bhayaṃkarī || 14 ||
[Analyze grammar]

caturthena kṛtaṃ pāpaṃ surāyā madyapānakam |
pañcamena gavāṃ hatyā kṛtā te ca vayaṃ nvime || 15 ||
[Analyze grammar]

narmadāyāṃ bhṛgukṣetre snātvā śuddhāśca nirmalāḥ |
natvā'nādikṛṣṇanārāyaṇaṃ śrībhārgavīpatim || 16 ||
[Analyze grammar]

kṛtvā pradakṣiṇaṃ bhaktyā tyaktvā prāṇān divaṃgatāḥ |
brāhmaṇaiste tadā dṛṣṭā ravitīrthe vimānagāḥ || 17 ||
[Analyze grammar]

yamena kālaputryā ca na niruddhāśca te tadā |
pratyuta vai namaskārāḥ kṛtā dvābhyāṃ hṛdā muhuḥ || 18 ||
[Analyze grammar]

athā'nyatte pravakṣyāmi tvagastyeśvaratīrthakam |
ānandeśvaratīrthaṃ ca dvitīyaṃ vartate tathā || 19 ||
[Analyze grammar]

līneśvaraṃ tathā tīrthaṃ tṛtīyaṃ cāpi vartate |
ekadā kālabāṣpākhyo dānavo duścaraṃ tapaḥ || 20 ||
[Analyze grammar]

ādau kṛtayuge revājale cacāra tasya tu |
prasannaḥ śaṃkaraḥ sākṣād babhūva ca jagāda ha || 21 ||
[Analyze grammar]

varaṃ brūhi yatheṣṭaṃ te dadāmīti ca vai tataḥ |
dānavaḥ sa parivavre dehi me'tra maheśvara || 22 ||
[Analyze grammar]

hastaṃ śirasi yasyaiva dāsyāmi sa mṛtiṃ vrajet |
śaṃbhuḥ prāha tvadiṣṭaṃ yattattathaiva bhaviṣyati || 23 ||
[Analyze grammar]

itiśrutvā vaco daityaḥ śaṃbhumevā'bhidudruve |
hastaṃ te mūrdhni dāsyāmi na tatsatyaṃ vacastava || 24 ||
[Analyze grammar]

rudraḥ palāyitastena keśavaṃ śaraṇaṃ gataḥ |
nivedya keśavaṃ śaṃbhustatra jale nyalīyata || 25 ||
[Analyze grammar]

bhaktaduḥkhavināśāyā'nādikṛṣṇanarāyaṇaḥ |
strīrūpaṃ tatra dhṛtvaiva daityasammukhamāgataḥ || 26 ||
[Analyze grammar]

kumārīṃ yuvatīṃ ramyāṃ candrojjvalāṃ ca nirjane |
dṛṣṭvā''rebhe parirabdhuṃ dānavo mohavihvalaḥ || 27 ||
[Analyze grammar]

uvāca bhava me patnī tadā pratyāha keśavaḥ |
yadi māṃ manyase bhāryāṃ pratyayaśced bhavenmama || 28 ||
[Analyze grammar]

nṛtyaṃ kuru mayā sārdhaṃ jaye te syāṃ hi kāminī |
tathāstviti dānavaḥ sa nṛtye samyagavartata || 29 ||
[Analyze grammar]

hastāvuddhṛtya śirasi mayūrakalayā tadā |
nṛtyaṃ cakāra bhagavān dānavo'pi tathā'karot || 30 ||
[Analyze grammar]

śanairhastau sammilitau paspṛśatuḥ śiraḥ svakam |
dānavaḥ sa nṛtyamohādbhasmībabhūva tatkṣaṇāt || 31 ||
[Analyze grammar]

śaṃkarastatparijñāya jalād bahirbabhūva ha |
anādiśrīkṛṣṇanārāyaṇaṃ natvā sthiro'bhavat || 32 ||
[Analyze grammar]

tattīrthaṃ narmadāyāṃ vai līneśvaraṃ samucyate |
kṛṣṇanārāyaṇeśaṃ ca tīrthaṃ tad vaiṣṇavaṃ param || 33 ||
[Analyze grammar]

kṛtvā yayau ca bhagavānadṛśyatāṃ haro'pi ca |
snātvā tatra labhenmartyo bhuktiṃ muktiṃ tathonnatim || 34 ||
[Analyze grammar]

dakṣiṇe narmadātīre tīrthaṃ gopālakeśvaram |
kāmadhenustapastatra putrārthaṃ pracakāra ha || 35 ||
[Analyze grammar]

dhyāyamānā parābhaktyā devadevaṃ maheśvaram |
tuṣṭastasyā jagannāthaḥ kapilāyā maheśvaraḥ || 36 ||
[Analyze grammar]

kapilādehamadhyādvai niḥsṛtaḥ śaṃkaraḥ svayam |
tuṣṭo'smīti samuvāca varaṃ vṛṇu yathepsitam || 37 ||
[Analyze grammar]

surabhiḥ prāha putraṃ me dehi divyaguṇairyutam |
tathā'stviti haraḥ prāha dharmaḥ putro babhūva ha || 38 ||
[Analyze grammar]

catuṣpād vṛṣabhātmā vai vṛṣo lokasya rakṣakaḥ |
gopāleśaḥ śaṃkaro'yaṃ surabhyā samudīritaḥ || 39 ||
[Analyze grammar]

tattīrthe kārtike cāpi vaiśākhe pūrṇimātithau |
vṛṣotsargaṃ kārayecca śaṃkarasya pratuṣṭaye || 40 ||
[Analyze grammar]

vṛṣabhe romasaṃkhyā tu sarvāṃgeṣu ca yāvatī |
tāvadvarṣasahasrāṇi śivaloke mahīyate || 41 ||
[Analyze grammar]

tato yāyād brahmalokaṃ mahābhāgavato yadi |
yadvā rājā bhaved bhūmau punarmokṣamavāpnuyāt || 42 ||
[Analyze grammar]

atha tīrthottamaṃ ramyaṃ parāśarābhidhaṃ tathā |
yatra taptaṃ tapaścograṃ parāśareṇa vai purā || 43 ||
[Analyze grammar]

tasya tuṣṭā mahālakṣmīrvaraṃ dadau sutārthakam |
parāśaraḥ sutaṃ lebhe nārāyaṇāṃśamuttamam || 44 ||
[Analyze grammar]

atha tīrthaṃ bhayaghnaṃ vai bhīmeśvaraṃ śubhaṃ tathā |
tadvat tīrthaṃ nāradeśaṃ yatra yogopalabdhaye || 45 ||
[Analyze grammar]

nārado vai tapastepe śaṃbhuṃ nidhāya cāntare |
śaṃbhuḥ sākṣād babhūvā'smai yogasiddhiṃ dadau parām || 46 ||
[Analyze grammar]

hanūmadīśvaraṃ tīrthaṃ tato gacchet sukhāvaham |
rāvaṇaṃ tvajayadrājā sahasrārjunasaṃjñakaḥ || 47 ||
[Analyze grammar]

kārtavīryaṃ vijigāya jāmadagnirmahāprabhuḥ |
jāmadagniṃ jitavośca dāśarathirmahāprabhuḥ || 48 ||
[Analyze grammar]

dāśarathiṃ labdhatī sītā pūrvābhipuṇyataḥ |
sītāṃ nītavatastasya rāvaṇasya vadhaḥ kṛtaḥ || 49 ||
[Analyze grammar]

rāmeṇa tasya bhaktaśca hanūmān vānarottamaḥ |
laṃkādāhottaraṃ hatyādoṣaśāntyarthameva saḥ || 50 ||
[Analyze grammar]

narmadāyāṃ bhṛgukṣetre samāgatya sthiro'bhavat |
hanūmadīśvaraṃ nāma tīrthaṃ tatparamaṃ smṛtam || 51 ||
[Analyze grammar]

camatkāraṃ śṛṇu lakṣmi purā tatrā'bhavatparam |
suparṇo nāma rājarṣirbabhūva vasudhātale || 52 ||
[Analyze grammar]

śatabāhurbabhūvā'sya kumāro vaiṣṇavottamaḥ |
vicaran sa yayau vindhyācalaṃ yadṛcchayā kvacit || 53 ||
[Analyze grammar]

vane dṛṣṭvā kumāro'yaṃ piṃgalaṃ caikalaṃ dvijam |
papraccha tvaṃ kathaṃ cāste bhramase'tra sapustakaḥ || 54 ||
[Analyze grammar]

vipraḥ prāha samāyātaḥ kānyakubjādito vane |
preṣito rājaputryā ca śreṣṭhavarā'bhikāṃkṣayā || 55 ||
[Analyze grammar]

rājā nāmnā śikhaṇḍī yastvaputraścākarottapaḥ |
kanyāṃ sa prāptavān tasyā vivāhaṃ sa samīhate || 56 ||
[Analyze grammar]

kanyā sā pitaraṃ prāha narmadāyāstaṭe purā |
mayūrī cā'bhavaṃ tatra mayūreṇa samanvitā || 57 ||
[Analyze grammar]

tatrāgataḥ kadācittu vyādhastena śarairmuhuḥ |
hatā nipātitā sārdhaṃ svāminā'haṃ mṛtā tadā || 58 ||
[Analyze grammar]

pracchidya mastakaṃ me sa dehaṃ vahnau prapacya ca |
bhakṣayāmāsa cārdhaṃ tu cārdhaṃ cikṣepa vai jale || 59 ||
[Analyze grammar]

narmadāyāstena puṇyabalenā'haṃ tava gṛhe |
jātā'smi rājaputrīti saśikhā dehasundarī || 60 ||
[Analyze grammar]

jātismarā smarāmyetatsthalaṃ puṇyapradaṃ pitaḥ |
tatra preṣaya vipraṃ ca hanūmadīśvare sthale || 61 ||
[Analyze grammar]

piśaṃgapatratriśākhavaṭasyā'dhaḥ piśaṃginī |
śilā vai vartate tatra patrāṇyasthīni me tadā || 62 ||
[Analyze grammar]

kṣiptāni santi pāṣāṇakūṭe jīrṇāni santi ca |
narmadāyā jale tāni nikṣiptavyāni sarvathā || 63 ||
[Analyze grammar]

tena muktirbhavenme vai nārāyaṇaṃ patiṃ prati |
ityājñayā nṛpateśca mārgaṇāya dvijo'pyaham || 64 ||
[Analyze grammar]

samāyāto'smi likhitaṃ vācayāmi sthalaṃ hi tat |
ityuktvā tatsthalaṃ labdhvā prāpyā'sthīni yathātatham || 65 ||
[Analyze grammar]

nicikṣepa jale viprastāvat kanyā mṛtā'bhavat |
śatabāhustu tatraiva smṛtvā nijāṃ mayūratām || 66 ||
[Analyze grammar]

śuśoca tatra vai tīrthe mṛtaḥ so'pi ca tatkṣaṇam |
divyaṃ yānaṃ samāyātaṃ sthitastatra tataḥ sa ca || 67 ||
[Analyze grammar]

yayau mṛtā ca sā yatra rājaputrī ca tatsthalam |
sāpi divyasvarūpā ca devī bhūtvā vimānakam || 68 ||
[Analyze grammar]

samāruroha ca tadā yānaṃ yayau ca narmadām |
tāvad vipraḥ prasasmāra vyādhaṃ svaṃ pūrvajanmani || 69 ||
[Analyze grammar]

jalaṃ pītvā narmadāyā mamāra tatra tīrthake |
divyadehasvarūpaḥ san samāruroha yānakam || 70 ||
[Analyze grammar]

yayuste ca trayaḥ svargaṃ natvā śrīhanumantakam |
narmadāyāḥ pratāpo'yaṃ hanūmattīrthake'bhavat || 71 ||
[Analyze grammar]

svargamokṣaprado lakṣmi pāpatāpapraṇāśanaḥ |
mayūrī ca mayūraśca vyādhaśceti trayaḥ khalu || 72 ||
[Analyze grammar]

revājalaṃ prapītvā ca yayurmuktiṃ tataḥ param |
ityevaṃ kathitaṃ lakṣmi puṇyākhyānaṃ haroditam || 73 ||
[Analyze grammar]

pārvatyā śrūyamāṇaṃ tat paṭhanācchravaṇādapi |
bhuktimuktipradaṃ divyaṃ saṃsārabhramavārakam || 74 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne ādityeśatīrthaṃ līneśvaratīrthaṃ gopāleśvaratīrthaṃ parāśaratīrthaṃ hanumadīśvaratīrthaṃ cetyādisopākhyānatīrthanirūpaṇanāmaikonāśītyadhikapañcaśatatamo'dhyāyaḥ || 579 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 579

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: