Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 568 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mama bhaktiparāṇāṃ cottamāṃ matim |
yadyapi syānmama tīrthe dhūlīdhūsaratā yadi || 1 ||
[Analyze grammar]

tathāpyahaṃ mahārājyaṃ pradadāmi mṛtasya vai |
pūrvaṃ kokābhidhe tīrthe vārāhāvatarāśraye || 2 ||
[Analyze grammar]

kaścillubdho vihiṃsan vai cāyayau kokamaṇḍale |
tatra dṛṣṭvā jale matsyaṃ baḍiśenā''jahāra saḥ || 3 ||
[Analyze grammar]

tasya hastāttu balavān matsyastūrṇaṃ vinirgataḥ |
atha śyenaśca taṃ vīkṣya padbhyāṃ jagrāha satvaram || 4 ||
[Analyze grammar]

uḍḍīno'pi mahābhāraṃ voḍhuṃ nirbala eva saḥ |
tataḥ padbhyāṃ viyuktaḥ san matsyaḥ kokāmukhe'patat || 5 ||
[Analyze grammar]

mamāra rajasā spṛṣṭo rājaputro'bhavacchuciḥ |
atha kālena tasyaiva mṛgavyādhasya cāṃganā || 6 ||
[Analyze grammar]

gṛhītvā mūrdhni māṃsāni padbhyāṃ prayāti tatra vai |
ekā cillī māṃsakṣubdhā māṃsaṃ hartuṃ samāyayau || 7 ||
[Analyze grammar]

vyādhapatnyā tāḍitā sā śareṇa patitā mṛtā |
jātā candrapure rājñaḥ kanyā tīrtharajaḥśrayāt || 8 ||
[Analyze grammar]

yuvatyapi naraṃ śreṣṭhaṃ jugupsati na cecchati |
saumyaṃ surūpaṃ puruṣaṃ sarvānapi jugupsati || 9 ||
[Analyze grammar]

atha kāle gate tayoḥ sambandho'bhūdvivāhataḥ |
tathā ca dampatī nityaṃ dharmaṃ pālayataḥ sthitau || 10 ||
[Analyze grammar]

madhyāhne jāyate patyuḥ śirorugatipīḍinī |
vaidyauṣadhaiḥ sahasraiḥ sā pīḍā naiva nyavartata || 11 ||
[Analyze grammar]

kadācid dayitā naijaṃ bhartāramidamabravīt |
kā nviyaṃ vedanā svāmin cikitsābhirna gacchati || 12 ||
[Analyze grammar]

punaḥ punaḥ pṛcchyamānaḥ priyāmuvāca vai patiḥ |
muñcatvaṃ mānuṣaṃ bhāvaṃ tāṃ jātiṃ smara paurvikīm || 13 ||
[Analyze grammar]

yadi jñātuṃ tavecchā'sti gṛhāṇā''jñāṃ tu vṛddhayoḥ |
mātāpitrormama gantuṃ tīrthaṃ kokāmukhaṃ prati || 14 ||
[Analyze grammar]

tatra gatvā kathayiṣye mā mohaṃ kuru bhāmini |
tataḥ prasādayāmāsa śvaśrūśvaśurakau vadhūḥ || 15 ||
[Analyze grammar]

prāha kokāmukhe gantumicchāvastīrthayogataḥ |
kāryagauravabhāvena na niṣiddhau kathaṃcana || 16 ||
[Analyze grammar]

adya yāvat kimapi vāṃ yācitaṃ na mayā kvacit |
purastād yuvayostanme yācitaṃ dātumarhataḥ || 17 ||
[Analyze grammar]

śirovedanayā yuktaḥ sadā tava suto hyayam |
madhyāhne mṛtakalpo vai jāyate cātipīḍitaḥ || 18 ||
[Analyze grammar]

kokāmukhaṃ vinā kaṣṭaṃ na nivṛttaṃ bhaviṣyati |
tvaritaṃ gantumicchāvo viṣṇostatparamaṃ padam || 19 ||
[Analyze grammar]

iti snuṣāvacaḥ śrutvā rājā prāha śubhaṃ vacaḥ |
gṛhāṇa putra ratnāni dāsān dāsīḥ rathādikān || 20 ||
[Analyze grammar]

dānārhāṇi ca vastūni dhanāni vipulāni ca |
kuru tīrthaṃ sukhātputra putri rakṣa patiṃ tava || 21 ||
[Analyze grammar]

anujajñe śako rājā dampatī vaṇijādibhiḥ |
yayatustatra gatvā ca kokāmukhaṃ hariṃ tathā || 22 ||
[Analyze grammar]

devān dṛṣṭvā jale snātvā dānāni dadatustataḥ |
rajanī saṃvyatītā ca prātaḥ snātau tu dampatī || 23 ||
[Analyze grammar]

praṇamya śirasā viṣṇuṃ patiḥ patnīṃ mṛdantare |
asthīni darśayāmāsa mīnasya pūrvajanmanaḥ || 24 ||
[Analyze grammar]

etāni mama cāsthīni pūrvadehodbhavāni hi |
ahaṃ purābhavaṃ matsyaḥ kokeṣu vicaran jale || 25 ||
[Analyze grammar]

vyādhena nigṛhīto'haṃ baḍiśena jalecaraḥ |
taddhastānnirgatastatra balena patito bhuvi || 26 ||
[Analyze grammar]

śyenenāmiṣalubdhena nakhairviddho'bhavaṃstadā |
nītaṃ ākāśamārgeṇa tasmācca patito'tra vai || 27 ||
[Analyze grammar]

tena cātiprahāreṇa jātā śirasi vedanā |
ahameva vijānāmi smarāmi vedanāṃ hyati || 28 ||
[Analyze grammar]

tena duḥkhaṃ na me śāntaṃ madhyāhne jāyate hyati |
śrutvaivaṃ tasya bhāryā'pi prāha pūrvabhavaṃ svakam || 29 ||
[Analyze grammar]

ahaṃ pūrvabhavaṃ ca cillī kṣuttṛḍyutā drume |
samāsīnā tadā bhakṣyaṃ vicinvānā tadantare || 30 ||
[Analyze grammar]

atha kaścinmṛgavyādhaḥ priyayā saha taddrume |
hatvā mṛgān samāyāto māṃsān rarakṣa bhūtale || 31 ||
[Analyze grammar]

tāvanmayā māṃsapiṇḍo viddho vajrasamairnakhaiḥ |
vyādho dadarśa māṃ tatra jaghāna ca śareṇa mām || 32 ||
[Analyze grammar]

apātayacca bhūmau māṃ patitā'haṃ mṛtiṃ gatā |
etatkṣetraprabhāveṇa jātā'smi tvatpriyā nṛpī || 33 ||
[Analyze grammar]

etāni yasya cāsthīni śeṣāṇi ca mamāpi ca |
galitānyalpaśeṣāṇi smarāmi sarvameva tat || 34 ||
[Analyze grammar]

atha cātra prakartavyaṃ dharmakāryaṃ pramokṣadam |
itiniścitya tau tatra viṣṇuloke sukhāvaham || 35 ||
[Analyze grammar]

cakraturbhajanādyaṃ ca dravyaratnādidānakam |
dadatuḥ paramaprītau pātrebhyaḥ svāni śeṣataḥ || 36 ||
[Analyze grammar]

tatra sthitvā varārohe mama sevāvyavasthitau |
tasmāt sthānād vapustyaktvā śvetadvīpamupāgatau || 37 ||
[Analyze grammar]

śuklāmbaradharau divyabhūṣaṇaiśca vibhūṣitau |
divyarūpadharau bhaktau mama bhāgavatau sadā || 38 ||
[Analyze grammar]

dīptimantau surūpau ca svarṇavacchubhadarśanau |
caturbhujau yathā lakṣmīviṣṇū sāmarthyaśobhitau || 39 ||
[Analyze grammar]

tayoryo'bhūtparijanaścamatkāraṃ pravīkṣya saḥ |
mama sevāparaścā'bhūt mama karmavyavasthitaḥ || 40 ||
[Analyze grammar]

mānuṣaṃ bhāvamutsṛjya mama lokamupāgataḥ |
sarvaśo dyutimāṃstatra matsānnidhyamupāgataḥ || 41 ||
[Analyze grammar]

mama bhaktāḥ striyo lakṣmi tvatsvarūpo bhavanti vai |
tejasā dīptimatyaśca śuddhasattvavibhūṣitāḥ || 42 ||
[Analyze grammar]

navayauvanapūrāśca sarvāścotpalagandhikāḥ |
cārucampakavarṇābhā muktāḥ sarvāḥ priyavratāḥ || 43 ||
[Analyze grammar]

prasādānmama suśroṇi nityayauvanapūritāḥ |
nityānandabhṛtāḥ sarvāḥ sarvasiddhisamanvitāḥ || 44 ||
[Analyze grammar]

eṣa dharmaśca kīrtiśca śaktiścāpi mahadyaśaḥ |
karmaṇāṃ paramaṃ karma tapasāṃ ca mahattapaḥ || 45 ||
[Analyze grammar]

kathānāṃ paramaṃ cāpi kṛtīnāṃ paramā kṛtiḥ |
vṛṣāṇāṃ paramo dharmo yanmamāśrayaṇaṃ param || 46 ||
[Analyze grammar]

mama dharmaṃ samāśritya rajo dhṛtvā ca mastake |
prasādaprāśanaṃ kṛtvā mama loke mahīyate || 47 ||
[Analyze grammar]

mama pādajalaṃ pītvā snātvā mattīrthavāriṣu |
mama sādhoranuvṛttiṃ pālayitvā muhurmuhuḥ || 48 ||
[Analyze grammar]

satāṃ sevāṃ sadā kṛtvā kṛtvā bhāgavatārcanam |
śrutvā ca saṃhitāṃ lakṣmīnārāyaṇīyasaṃjñitām || 49 ||
[Analyze grammar]

janā yānti parāṃ muktiṃ cillīmatsyau yathā purā |
etanmaraṇakāle'pi smṛtvā mucyeta bandhanāt || 50 ||
[Analyze grammar]

viśeṣeṇāpi te lakṣmi kathayāmi śubhakṣaṇam |
kumudaṃ mārgaśīrṣaṃ ca vaiśākhaṃ śrāvaṇaṃ tathā || 51 ||
[Analyze grammar]

mamātimodapātrāṇi māsāścaite mamārcane |
kārtike dvādaśīkāle navānnairnavapuṣpakaiḥ || 52 ||
[Analyze grammar]

pūjayennavavārbhiśca sa me lokāya kalpate |
gate meghāgame kāle prasannaśaradāśraye || 53 ||
[Analyze grammar]

ambare vimale jāte vimale śaśimaṇḍale |
nātiśīte na cātyuṣṇe kāle haṃsavirāviṇi || 54 ||
[Analyze grammar]

kumudotpalakalhārapadmasaurabhanirbhare |
kumudasya tu māsasya bhavedyā dvādaśī śubhā || 55 ||
[Analyze grammar]

tasyāṃ māmarcayed yastu vrataṃ kuryāttathā mama |
prabodhinīṃ pālayecca sa yāti paramāṃ gatim || 56 ||
[Analyze grammar]

śiśire'pi mārgaśīrṣe dvādaśyāṃ kusumairnavaiḥ |
mamārcanaṃ prakuryād yaḥ sa yāti paramāṃ gatim || 57 ||
[Analyze grammar]

māsaṃ mārgaśiraṃ yadvad vaiśākhaṃ cāpi me priyam |
tatra puṣpādibhiścā'hamarcanīyo vrate dine || 58 ||
[Analyze grammar]

navavarṣasahasrāṇi navavarṣaśatāni ca |
tiṣṭhate mama loke sa yo dadāti ca me'rcanam || 59 ||
[Analyze grammar]

ekekagandhapatrasya dānametanmahatphalam |
kaumudasya tu māsasya mārgaśīrṣasya vai tathā || 60 ||
[Analyze grammar]

vaiśākhasya tu māsasya dvādaśyāṃ dhavale dale |
ekabhaktiparo bhūtvā vanamālāṃ vibhūṣitām || 61 ||
[Analyze grammar]

puṣpāṇāṃ ca vibhūṣāśca gandhapuṣpāṇi yo nyaset |
varṣāṇi dvādaśaiveha tena pūjā kṛtā bhavet || 62 ||
[Analyze grammar]

śālapuṣpaṃ sugandhi kaumudyāṃ candanamarpayet |
utpalaṃ candanaṃ cāpi dadyānmārgaśire śubham || 63 ||
[Analyze grammar]

vaiśākhyāṃ sthalakamalaṃ jalaṃ śītaṃ saśarkaram |
ikṣurasaṃ pradadyānme śāntidaṃ puṣṭidaṃ tathā || 64 ||
[Analyze grammar]

prāpnoti pradadānastu mama bhaktiparāyaṇaḥ |
divyaṃ varṣasahasraṃ vai vaikuṇṭhaṃ ca tataḥ param || 65 ||
[Analyze grammar]

paraṃ padaṃ sa me yāti puṇyasyā'nto na vidyate |
na janmamaraṇe tasya na glānirna kṣudhā tṛṣā || 66 ||
[Analyze grammar]

evaṃvidhaṃ paraṃ lokaṃ prāpnuyānmama pūjakaḥ |
phālgunasya tu māsasya śukladvādaśikātithau || 67 ||
[Analyze grammar]

ramyavāsantikaiḥ puṣpaiḥ pūjayenmāṃ subhāvataḥ |
śvetaṃ pāṇḍurakaṃ cāpi sugandhaṃ śobhanaṃ bahu || 68 ||
[Analyze grammar]

na sa gacchati saṃsāraṃ mama lokaṃ sa gacchati |
vaiśākhyāṃ śālapuṣpāṇi śubhāni taruṇāni ca || 69 ||
[Analyze grammar]

datvā mahyaṃ ca bhaktebhyo jano mokṣāya kalpyate |
prapūjya śrībhāgavatān sthāpayitvā'grataśca mām || 70 ||
[Analyze grammar]

pūjayet parayā prītyā naro nārī subhāvataḥ |
sastuvantyṛṣayo mantrairbhaktāḥ stavaiḥ striyo hṛdā || 71 ||
[Analyze grammar]

gandharvā'psaraścāpi gītanṛtyaiḥ savādanaiḥ |
stuvanti devalokāśca purāṇaṃ puruṣottamam || 72 ||
[Analyze grammar]

siddhā vidyādharā yakṣāḥ piśācoragarākṣasāḥ |
stuvanti devaṃ sarveṣāṃ māṃ śrīkṛṣṇanarāyaṇam || 73 ||
[Analyze grammar]

ādityā vasavo rudrā aśvinau ca marudgaṇāḥ |
stuvanti devadeveśaṃ yugānāṃ saṃkṣaye'pi ca || 74 ||
[Analyze grammar]

pṛthvī vāyuśca viśve ca tejaḥ sūryādayo grahāḥ |
samanvitāḥ stuvantyenaṃ śrīkṛṣṇaṃ puruṣottamam || 75 ||
[Analyze grammar]

svayaṃ brahmā ca somaśca śakraścāgniścidambaram |
stuvanti śrīkṛṣṇanārāyaṇaṃ lokamaheśvaram || 76 ||
[Analyze grammar]

nāradaḥ parvatāścāpyasitaśca devalo muniḥ |
pulahaśca pulastyaśca bhṛguścāṃgira ityapi || 77 ||
[Analyze grammar]

ete cānye ca bahavo mitrāvasuparāvasū |
stuvanti māṃ rameśaṃ vai yogināṃ paramaṃ gurum || 78 ||
[Analyze grammar]

satyalokanivāsāścāṣṭāvaraṇadhṛtāśrayāḥ |
vairājā īśvarāścāpi māṃ bhajante hiṃ mādhavi || 79 ||
[Analyze grammar]

pitarastvaryamādyāśca yāmyāḥ śravaṇasaṃjñakāḥ |
saṃvatsarāśca kālākhyā māṃ stuvanti tu nityaśaḥ || 80 ||
[Analyze grammar]

ṛṣayo munayaḥ sarve dikpālā lokapālakāḥ |
nidhayaḥ kṛttikāḥ kāṣṭhā anaṃgo manavastathā || 81 ||
[Analyze grammar]

kalāśca tithayaḥ sarvāstattvānyapi stuvanti mām |
nakṣatrāṇi surāḥ sarve guṇā varṇā bhajanti mām || 82 ||
[Analyze grammar]

bhogāśca bhoginaḥ sarve yoginyaścāpsarogaṇāḥ |
tīrthāni ca nadā nadyo nāḍikāḥ khanikāstathā || 83 ||
[Analyze grammar]

vālakhilyāḥ piśācādyā bhūtāḥ pretāḥ stuvanti mām |
kūṣmāṇḍāścaṇḍikāḥ sarvā vetālāśca vināyakāḥ || 84 ||
[Analyze grammar]

ḍākinyaścāpi śākinyastathā kṛtyā bhajanti mām |
jarāyūjā aṇḍajāśca svedajāḥ pārthivāṃkurāḥ || 85 ||
[Analyze grammar]

mānavā jalajāścāpi sthalajā dehinaśca mām |
stuvanti duḥkhyavasthāyāmāśramasthā nirantaram || 86 ||
[Analyze grammar]

gṛhadevā grāmadevā vanāraṇyādidevatāḥ |
vanāni parvatādyāśca taḍāgāni sravāṇi ca || 87 ||
[Analyze grammar]

akhātāni ca khātāni cābdhayo'pi stuvanti mām |
ālayā grāmasaṃsthānāścetanā vai bhajanti mām || 88 ||
[Analyze grammar]

yamalokakṛtāvāsāḥ karmiṇastu muhurmuhuḥ |
māṃ smaranti kṛpānāthaṃ samuddhārāya duḥkhataḥ || 89 ||
[Analyze grammar]

ārtāḥ stuvanti māṃ śaśvajjijñāsavaḥ kvacit kvacit |
arthārthī yāvadarthasya lābho bhavati tāvatā || 90 ||
[Analyze grammar]

majjñā nityaṃ smarantyeva stuvanti ca bhajanti ca |
sūtāśca māgadhāścāpi bandinaścāraṇādayaḥ || 91 ||
[Analyze grammar]

stāvakāḥ kathakāḥ sarve paṇḍāvanto bhajanti mām |
nyāyadāḥ śāsakāścāpi caurāścāpaharāstathā || 92 ||
[Analyze grammar]

tāmasāḥ sāttvikā yadvā rājasāśca stuvanti mām |
bhāṭṭā gāndharvakuśalāḥ kinnarāḥ kiṃpumarthakāḥ || 93 ||
[Analyze grammar]

sādhyāḥ sādhvyastathā satyo brahmacāriṇya ityapi |
ābhicāriṇya evāpi māṃ stuvanti bhajanti mām || 94 ||
[Analyze grammar]

nāgāḥ sarpā uragāśca sarīsṛpā mṛgādayaḥ |
dharme nije vartamānāḥ sarve bhajanti māṃ khalu || 95 ||
[Analyze grammar]

yathābhāvaṃ dadāmyebhyaḥ phalaṃ karmānusāri vai |
muktā bhajanti satataṃ hṛdi vāsaṃ pradāya me || 96 ||
[Analyze grammar]

tebhyo dadāmi hṛdayaṃ bhaktebhyo mama te yathā |
evaṃ lakṣmi sadā sarve jīvāḥ protā mayi dhruvam || 97 ||
[Analyze grammar]

māṃ vinā naiva tiṣṭhanti kampante naiva māṃ vinā |
prakāśaṃ naivāpnuvanti māṃ vinā hṛdayasthitam || 98 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaścāhaṃ pareśvaraḥ |
kāmbhareyo mahārājaḥ saṃrāje sarvadehiṣu || 99 ||
[Analyze grammar]

mama bhāsā prabhāsante sarveṣāṃ hṛdayāni vai |
mama śaktyā prakurvantīndriyāṇi grahaṇāni ca || 100 ||
[Analyze grammar]

mamānvayena saṃsāro yāti viyāti vartate |
mamopasthānahetvaitat sarvamānandabhūmikam || 101 ||
[Analyze grammar]

ato lakṣmi sadā sevyo nārāyaṇaḥ parātparaḥ |
sarvartujanyasaddravyairmānasairbhavanaistathā || 102 ||
[Analyze grammar]

teṣāmuddharaṇārthāya jāgrato na svapimyapi |
na me nidrā hi bhaktārthaṃ naudāsīnyaṃ madāśrite || 103 ||
[Analyze grammar]

na cālasyaṃ svāvanārthe na mūrtiḥ premaśūnyake |
iti jñātvā ye bhajanti stuvanti ca smaranti mām || 104 ||
[Analyze grammar]

ta eva mokṣabhāgā vai narā nāryaḥ priye'bdhije |
pāṭhakāḥ śrāvakāścāpi śrotāro mananārthinaḥ || 105 ||
[Analyze grammar]

sarve bhāvabharāḥ syuścet prayānti paramaṃ padam |
sarvayajñaphalaṃ teṣāṃ mama vākye'nuvartinām || 106 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne viṣṇostīrtharajomāhātmyaṃ śvetadvīpamuktāḥ kārtikamārgaśīrṣavaiśākhādidvādaśīṣu kṛtabhagavatpūjāphalaṃ sarvabhūtaprāṇimātrakṛtastutyādibhirbhagavatprāptirityādinirūpaṇanāmā'ṣṭaṣaṣṭyadhikapañcaśatatamo'dhyāyaḥ || 568 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 568

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: