Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 569 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi śaṃbhuḥ paramavaiṣṇavaḥ |
pārvatīṃ prāha māhātmyaṃ mama tīrthādisaṃbhavam || 1 ||
[Analyze grammar]

candradvīpaḥ prabhāsetustāmrapārṇeya ityapi |
gabhastimān nāgadvīpaḥ saumyo gandharva ityapi || 2 ||
[Analyze grammar]

vāruṇaḥ kaumārikeyaścaite deśā hi nārmadāḥ |
narmadājalasiktāste tadvāripānakāriṇaḥ || 3 ||
[Analyze grammar]

dehinaḥ puṇyayogena svarge mokṣe prayānti ca |
jīvāḥ karmaphalaṃ sveṣāṃ prāpnuvanti śubhāśubham || 4 ||
[Analyze grammar]

śreyo'rthaṃ ca tapo homaṃ dānaṃ dhyānaṃ ca pūjanam |
kāruṇyaṃ narmadāsnānaṃ kartavyaṃ śubhalabdhaye || 5 ||
[Analyze grammar]

ākhyānaṃ kathayiṣyāmi yathāvṛttaṃ purātanam |
kuvalayāśvo rājarṣiḥ purā kṛtayuge'bhavat || 6 ||
[Analyze grammar]

anekāni sahasrāṇi dānāni vividhāni ca |
dattāni tena rājñā vai sarvatīrtheṣu bhāvataḥ || 7 ||
[Analyze grammar]

iṣṭāśca kratavastena varjayitvā tu narmadām |
rājā kuvalayāśvaḥ sa dānadharmaparāyaṇaḥ || 8 ||
[Analyze grammar]

rāhusūryasamāyoge kurukṣetraṃ yayau kila |
lakṣamekaṃ hayānāṃ ca dantināmayutaṃ tathā || 9 ||
[Analyze grammar]

hemamāṇikyaratnāni vāsāṃsi vividhāni ca |
śraddhayā parayā yukto brāhmaṇebhyo dadau grahe || 10 ||
[Analyze grammar]

śeṣaṃ dravyaṃ ca tatkṣetre sarvaṃ kaṃkaravannṛpaḥ |
añjalinā pratisthalaṃ vikīrya snānamācarat || 11 ||
[Analyze grammar]

tato jagāmā'vadhyāyāṃ nije rājye'bhajaddharim |
atha rājā mucukundo viṣṇubhakto jitendriyaḥ || 12 ||
[Analyze grammar]

daityānāmadhipaścāsīt sa ca sūryagrahe yayau |
narmadāmoṃkāranāthaṃ vaidūryasiddhaparvatam || 13 ||
[Analyze grammar]

narmadākapilāyoge koṭitīrthe'vasacca saḥ |
lakṣamekaṃ tu dogdhrīṇāmayutaṃ vājināṃ tathā || 158 ||
[Analyze grammar]

sahasraṃ dantināṃ caiva rathānāṃ ca sahasrakam |
kāmikānāṃ tu yānānāṃ sahasraṃ hemamālinām || 15 ||
[Analyze grammar]

dhanaṃ dhānyaṃ suvāsāṃsi ratnāni vividhānyapi |
snānaṃ kṛtvā yathāyogyaṃ viprebhyaḥ pradadau tadā || 16 ||
[Analyze grammar]

dadāvoṃkāranāthāya dakṣiṇāṃ ca śatāyutam |
yo yaṃ kāmayate kāmaṃ taṃ tasmai sa prayacchati || 17 ||
[Analyze grammar]

evaṃ kṛtvā paraṃ tīrthe svālayaṃ punarāyayau |
atha kālāntare bhūpau svasvapuṇyaprabhāvataḥ || 18 ||
[Analyze grammar]

svargaṃ prāptau cāpsarobhiḥ sevitāvindrasadṛśau |
mucukundarathastūrdhvaṃ sadā prayāti vai divi || 19 ||
[Analyze grammar]

kuvalayāśvayānaṃ tu tadadho yāti sarvadā |
ubhau niveditau dūtairdharmarājasya dhīmataḥ || 20 ||
[Analyze grammar]

kuvalayāśvo rājarṣirmucukundo mahābalaḥ |
lokāntaramubhāvetau vimānasthau samāgatau || 21 ||
[Analyze grammar]

tāvadutpatitaṃ yānaṃ mucukundasya copari |
yojanānāṃ sahasreṇa hyuparyupari vartate || 25 ||
[Analyze grammar]

avadhyā'dhipateryānamadhobhāge pravartate |
śrutvā taddharmarājo'pi papraccha citraguptakam || 23 ||
[Analyze grammar]

kataraṃ pūjaye rājñorvad me'rghādikarmabhiḥ |
puṇyabalaṃ dvayorvīkṣya prāha vai citraguptakaḥ || 24 ||
[Analyze grammar]

mucukundaṃ prathamaṃ prārcaya revāpratāpataḥ |
saptarṣīnapi papraccha te'bruvan citraguptavat || 25 ||
[Analyze grammar]

mucukundaṃ samāsādya tvarghapādyena pūjaya |
dānena kāpilenejyo dānavendro'tipuṇyavān || 26 ||
[Analyze grammar]

evamukto dharmarājo dānavendramupāśrayat |
añjaliṃ tu tato baddhvā yānasyā'gre vyavasthitaḥ || 27 ||
[Analyze grammar]

kuśalaṃ te'dya daityendra sarvadharmānvitau bhavān |
nirjitāste trayo lokā dānenā'nena bhūtale || 28 ||
[Analyze grammar]

oṃkāradakṣiṇasyā'nte mūrtau kāpilasaṃgame |
saptakalpavahātīre puṇyasaṃkhyā na vidyate || 29 ||
[Analyze grammar]

evamuktvā pūjayitvā darśayāmāsa mārgakam |
viṣṇorvaikuṇṭhalokasya mucukundo jagāma ha || 30 ||
[Analyze grammar]

athā''sādya tato bhūpaṃ kuvalayāśvameva tu |
dharmarājaḥ svayaṃ prāha svāgataṃ te karomi vai || 31 ||
[Analyze grammar]

rājā prāha virodho vai devadānavayoḥ sadā |
tvaṃ devo vai kathaṃ daityaṃ prāk prapūjitavānasi || 32 ||
[Analyze grammar]

māṃ tyaktvā dānavendraḥ sa pādyārghyeṇa tvayā'rcitaḥ |
viparītaṃ tu tatsarvaṃ dharmarāja kṛtaṃ katham || 33 ||
[Analyze grammar]

yamaḥ prāha yathākarma kartavyaṃ me'vaśiṣyate |
viṣādaṃ tyaja rājendra gahanā karmaṇāṃ gatiḥ || 34 ||
[Analyze grammar]

kurukṣetrādadhikaṃ vai puṇyaṃ syānnārmade sthale |
kalāṃ nārhanti tīrthāni sārdhaṃ kalpagayā kvacit || 35 ||
[Analyze grammar]

karmasākṣī tu sarveṣāṃ yathānyāyaṃ karomi hi |
sa rājā vismayāpanno drutaṃ natvā yameśvaram || 36 ||
[Analyze grammar]

narmadāṃ snātukāmaśca kapilāsaṃgamaṃ prati |
āyayau saṃgame sasnau divyayānaṃ hi bhūbhṛtaḥ || 37 ||
[Analyze grammar]

tadā tūrdhvaṃ gataṃ pūrṇe viṣṇulokaṃ sanātanam |
etādṛśaṃ paraṃ puṇyapradaṃ tīrthaṃ hi nārmadam || 38 ||
[Analyze grammar]

bhuktimuktipradaṃ pāpakṣālakaṃ kamale priye |
janā pāpā api yānti muktiṃ revājalāplavāt || 39 ||
[Analyze grammar]

tīryate viṣṇudharmeṇa saṃsārābdhiḥ sudustaraḥ |
raktā mūḍhāśca lokā vai pravartante'tipāpake || 40 ||
[Analyze grammar]

te nātmānaṃ vijānanti na kṛṣṇaṃ nahi devatāḥ |
na śṛṇvanti paraṃ śreyaḥ sati cakṣuṣi nekṣate || 41 ||
[Analyze grammar]

same pathi śanairyānto plavante sma pade pade |
yamamuktā api jīvā na jānanti prabodhitāḥ || 42 ||
[Analyze grammar]

kliśyante te vṛthā nānārāgalobhavaśā narāḥ |
dṛṣṭvā garbhakhaniṃ kaṣṭāṃ pratyakṣāṃ trāsabodhinīm || 43 ||
[Analyze grammar]

mokṣamārgaṃ na buddhyanti teṣāṃ revā vimuktidā |
pretabhūtā prajāḥ sarvā yamalokādhikārikāḥ || 44 ||
[Analyze grammar]

śivaḥ prāha śaṇu śaile purākhyānaṃ vadāmi te |
sūryeṇa kathitaṃ tvāsītpurākhyānaṃ tu nārmadam || 45 ||
[Analyze grammar]

yamāya nijaputrāya lokatāraṇahetave |
āśrayennarmadāṃ devīṃ saptakalāvahāṃ satīm || 46 ||
[Analyze grammar]

snānāvagāhanātpānāt tathā dānakriyādibhiḥ |
dhāmadā mokṣadā svargapradā śreyaḥpradā hi sā || 47 ||
[Analyze grammar]

dhyāyamānā narmadā pāpināṃ pāpavināśinī |
saṃsmṛtā kīrtitā nāmnā svargadā yāmyavāriṇī || 48 ||
[Analyze grammar]

narmade narmade coktvā pāpo yāmyaṃ na paśyati |
narakastho'pi revāṃ sa hariṃ haraṃ smared yadi || 49 ||
[Analyze grammar]

mucyate yamadūtaiḥ sa tatkṣaṇānnātra saṃśayaḥ |
vaidūryaparvataḥ ṛkṣastathā cāmarakaṇṭakaḥ || 50 ||
[Analyze grammar]

oṃkāro narmadā caite bhuktimuktiphalapradāḥ |
siddheśvaraṃ ca yajñeśaṃ madhyasthaṃ śaśibhūṣaṇam || 51 ||
[Analyze grammar]

kapileśaṃ caturthaṃ tacchivakṣetraṃ pramuktidam |
teṣāṃ pūjāṃ prakurvanti puṣpadhūpā''rttitarpaṇaiḥ || 7 || || 2 ||
[Analyze grammar]

śivalokaṃ tu ye yānti śāśvataṃ padamaiśvaram |
godānaṃ hemadānaṃ ca tiladānaṃ tathaiva ca || 23 ||
[Analyze grammar]

annadānaṃ payodānaṃ sarvopaskaramityapi |
prāsādā''rāmadānaṃ ca dadānā yānti mokṣaṇam || 54 ||
[Analyze grammar]

yamalokaṃ na te yānti bhaktā bhagavato nanu |
loko vicāraṇīyo'yaṃ miśrito vartate sadā || 515 ||
[Analyze grammar]

sanmānaṃ cāpamānena viyoge neṣṭasaṃgamaḥ |
yauvanaṃ jarayā grastaṃ saukhyaṃ kaṣṭādupadrutam || 56 ||
[Analyze grammar]

balibhiḥ palitaiścāpi jarjarīkṛtavigrahaḥ |
strīpuṃsoryauvanaṃ rūpaṃ yadanyonyaṃ priyaṃkaram || 57 ||
[Analyze grammar]

tadeva jarayā grastamubhayorapi na priyam |
apūrvavattathātmānaṃ śaithilyena samanvitam || 58 ||
[Analyze grammar]

yaḥ paśyanna virajyeta ko'nyastasmādacetanaḥ |
jarā'bhibhūtaḥ puruṣaḥ patnīputrādibāndhavaiḥ || 59 ||
[Analyze grammar]

aśaktatvād durācārairbhṛtyaiśca paribhūyate |
dharmamarthaṃ ca kāmaṃ ca mokṣaṃ na jarayā yutaḥ || 60 ||
[Analyze grammar]

śaktaḥ sādhayituṃ tasmācchīghraṃ dharma samācaret |
vātapītakaphādīnāṃ vaiṣamyaṃ vyādhimaṇḍalam || 61 ||
[Analyze grammar]

dehe tiṣṭhati nityaṃ vai bahuduḥkhakaraṃ muhuḥ |
duḥkhāni svātmavedyāni kiṃ tatra vedyate paraiḥ || 62 ||
[Analyze grammar]

ekottaraṃ mṛtyuśataṃ he nityaṃ pravartate |
tatraikaṃ kālarūpaṃ ca śeṣāstvāgantukāḥ smṛtāḥ || 63 ||
[Analyze grammar]

kālaḥ pratikṣaṇaṃ dehaṃ kṣapayatyeva śāntimān |
āgantukāḥ kṣapayanti tattvāni hi pratikṣaṇam || 64 ||
[Analyze grammar]

āgantukā mṛtyavastu nātyantaṃ mārayanti vai |
bheṣajādipratisparddhisādhanairvidravanti te || 65 ||
[Analyze grammar]

kālamṛtyuḥ kṣaṇādyātmā mahākālātmakastathā |
japahomapradānādyairbhaiṣajaiśca na śāmyati || 66 ||
[Analyze grammar]

apamṛtyustu dehasya viṣamadyādisaṃbhavaḥ |
sarveṣāṃ jalapātādivahnipātādisaṃbhavaḥ || 67 ||
[Analyze grammar]

kṣayaṃ karoti vṛṣṭyādi kīṭānāṃ jalapūrataḥ |
jñātā'yaṃ puruṣo nityamapamṛtyorbibheti ca || 68 ||
[Analyze grammar]

vividhā vyādhayaḥ kaṣṭāḥ sarpādyāḥ prāṇino'pi ca |
viṣāṇino'bhicārāśca mṛtyordvārāṇi dehinām || 69 ||
[Analyze grammar]

āvṛtaṃ rogasarpādyairapi dhanvantariḥ svayam |
svasthaṃ kartuṃ na śaknoti kālagrastaṃ hi dehinam || 70 ||
[Analyze grammar]

nauṣadhaṃ na tapo dānaṃ na mitrāṇi na bāndhavāḥ |
paritrātuṃ samarthā no kālagrastaṃ pravāsinam || 71 ||
[Analyze grammar]

nāsti mṛtyusamaṃ duḥkhaṃ nāsti mṛtyusamo ripuḥ |
nāsti mṛtyusamaḥ kālo dehināṃ sukhamāninām || 72 ||
[Analyze grammar]

sadbhāryāsutamitrāṇi rājyaiśvaryasukhāni ca |
mṛtyuśchinatti sarvāṇi vāryamāṇo'pi vegataḥ || 73 ||
[Analyze grammar]

idṃ tai kathitaṃ putra dharmarāja mayā'rthavat |
pariṇāme bhavet sarvaṃ sarvathā kālabhojanam || 74 ||
[Analyze grammar]

tasmāt sarvaprayatnena sevyā nārāyaṇī sṛtiḥ |
sarvaduḥkhaharā revā sarvaśokavināśinī || 75 ||
[Analyze grammar]

yān yān kāmayate kāmān tāṃstān revā prayacchati |
jñānaṃ dhyānaṃ cādhyayanaṃ revāsevanameva tat || 76 ||
[Analyze grammar]

yajño dānaṃ tapaḥ satyaṃ lakṣmi revāmbusevanam |
brahmakūrcasahasrāṇi revātoyasamāni na || 77 ||
[Analyze grammar]

godānaṃ tatra vai dattaṃ gomedhāyutapuṇyadam |
śaśāṃko'bhūt purā rājā narmadātīramāśritaḥ || 78 ||
[Analyze grammar]

dānaṃ yajñaṃ tapaścakre parvate'marakaṇṭake |
dadau cārdhaprasūtāṃ gāṃ brāhmaṇāya mahātmane || 79 ||
[Analyze grammar]

dānasyā'sya prabhāveṇa divyūrdhvayāyānago'bhavat |
yāvadvatsasya pādau dvau mukhaṃ yonau pradṛśyate || 80 ||
[Analyze grammar]

tāvadgauḥ pṛthivī jñeyā saśailavanakānanā |
svarṇaśṛṃgī rūpyakhurī savatsā kāṃsyadohanā || 81 ||
[Analyze grammar]

narmadāsnānayuktā ca sakuśā tilasaṃyutā |
oṃkārā'marayormadhye koṭitīrthe śaśāṃkakaḥ || 82 ||
[Analyze grammar]

etāḥ sahasrasaṃkhyākā brāhmaṇebhyo hyakalpayat |
sa rājā dānapuṇyena divyayānena vai divi || 83 ||
[Analyze grammar]

rājate tu tadā nedurdevadundubhayo divi |
tatkṣaṇe yānamārūḍho hariścandro'pi bhūpatiḥ || 84 ||
[Analyze grammar]

kurukṣetre gosahasraṃ datvā yānena cāyayau |
dhṛtasvarṇātapatrastu vījyamānaśca cāmaraiḥ || 85 ||
[Analyze grammar]

yojanānāṃ sahasreṇa hariścandro hyadhaḥsthitaḥ |
evaṃ dṛṣṭvā nimnabhāvaṃ jagāmā'jaṃ sa satvaram || 86 ||
[Analyze grammar]

viṣaṇṇavadano'pṛcchat pitāmahaṃ tu kāraṇam |
mayā tu kaurave kṣetre dānaṃ dattamanantakam || 87 ||
[Analyze grammar]

śaśāṃkena tu revāyāṃ dānaṃ dattamanantakam |
kathaṃ puṇyaṃ nārmadaṃ tu kurukṣetrād viśiṣyate || 88 ||
[Analyze grammar]

yenā'hamasmi nimnastho hariścandraḥ samūrdhvagaḥ |
śrutvā brahmā hariścandraṃ prāha mā khedamāvaha || 89 ||
[Analyze grammar]

śaśāṃkena purā sūryagrahe'dryamarakaṇṭake |
anekāni sahasrāṇi kṛtānīṣṭāni bhūpate || 90 ||
[Analyze grammar]

anyataḥ sarvatīrthāni caikato'marakaṇṭakam |
tolitaṃ ca mayā pūrvamamareśo viśiṣyate || 011 ||
[Analyze grammar]

sevyatāṃ kalpagā devī yadicchetparamaṃ padam |
hariścandrastato natvā yayāvamarakaṇṭakam || 92 ||
[Analyze grammar]

narmadāyāstaṭe dravyaṃ dhanaṃ gāśca dadau tadā |
atha puṇyodayenā'sya vimānaṃ cordhvagaṃ hyabhūt || 93 ||
[Analyze grammar]

tadā santoṣamāpannaḥ kṛtvā rājyaṃ ciraṃ tataḥ |
yayau vaikuṇṭhamevā'yaṃ narmadāyāḥ prabhāvataḥ || 94 ||
[Analyze grammar]

yadyapyanena dattāni kaurave ca bahūnyapi |
dānāni tatphalaṃ naiva nārmadena samaṃ hyabhūt || 95 ||
[Analyze grammar]

evaṃ vai nārmadaṃ tīrthaṃ sarvaśreyaskaraṃ param |
bhuktidaṃ mokṣadaṃ cāpi koṭitīrthasamanvitam || 96 ||
[Analyze grammar]

etatsarvaṃ samākhyātaṃ śivāyai śaṃkareṇa ha |
mayā tubhyaṃ mahālakṣmi proktaṃ tannārmadaṃ phalam || 97 ||
[Analyze grammar]

yaḥ śṛṇoti jano lakṣmi gosahasraphalaṃ labhet |
paṭhanācchravaṇātsmṛterlabhedvai tādṛśaṃ phalam || 98 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kuvalayāśvamucukundavimānavaiṣamye hariścandraśaśāṃkavimānavaiṣamye narmadāmarakaṇṭakamāhātmyādhikyādikathananāmaikonasaptatyadhikapañcaśatatamo'dhyāyaḥ || 569 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 569

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: