Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 567 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyāṇa uvāca |
śṛṇu lakṣmi ca duḥkhāni vinā bhaktiṃ janasya vai |
tathā sukhāni vakṣyāmi mama yogena sarvathā || 1 ||
[Analyze grammar]

anekacittavibhrānto mamā'haṃkārasaṃvṛtaḥ |
ajitendriya āśāsthastato duḥkhataraṃ nu kim || 2 ||
[Analyze grammar]

asantuṣṭaścātitṛṣṇa udvegakleśakārakaḥ |
vāsanākṛṣṭahṛdayastato duḥkhataraṃ nu kim || 3 ||
[Analyze grammar]

apūtātmā dharmahīno dayādānavivarjitaḥ |
lakṣmībhogavihīnaśca tato duḥkhataraṃ nu kim || 4 ||
[Analyze grammar]

rogo moho jarā glāniḥ saśastraḥ paravañcakaḥ |
paraduḥkhapradātā cet tato duḥkhataraṃ nu kim || 5 ||
[Analyze grammar]

mamā'rcanakriyāhīnaḥ satāṃ sevāvivarjitaḥ |
gṛhe kleśakaraḥ syāccet tato duḥkhataraṃ nu kim || 6 ||
[Analyze grammar]

nāsti devo na vai dharmo paraloko na vidyate |
manyate na punarjanma tato duḥkhataraṃ nu kim || 7 ||
[Analyze grammar]

ucitenopacāreṇa dravye satyapi mānavaḥ |
yo māṃ naiva prapadyeta tato duḥkhataraṃ nu kim || 8 ||
[Analyze grammar]

sarvabhakṣī sarvavastuvikretā nativarjitaḥ |
yo na māṃ pratipadyeta tato duḥkhataraṃ nu kim || 9 ||
[Analyze grammar]

abhyāgataṃ cātithiṃ cā'datvā bhuṃkte nijānapi |
pākabhedaprakartā cet tato duḥkhataraṃ nu kim || 10 ||
[Analyze grammar]

paropatāpyasantuṣṭo mandātmā devadūṣakaḥ |
karmahīno hrāsamūle tato duḥkhataraṃ nu kim || 11 ||
[Analyze grammar]

ātmaśreyo hyanāsādya cā'kṛtvā pāpadāhanam |
mṛtyukālavaśaṃ prāptastato duḥkhataraṃ nu kim || 12 ||
[Analyze grammar]

rājye satyapi yāmyānāṃ haste gatvā prasahya vai |
dūtaduḥkhaṃ samāpnoti tato duḥkhataraṃ nu kim || 13 ||
[Analyze grammar]

hastyaśvarathayānāni sainyāni bhṛtyavargakān |
vihāyā'nyavaśo yāti tato duḥkhataraṃ nu kim || 14 ||
[Analyze grammar]

aśnanti mādakaṃ kecit kecicchālighṛtādikam |
śuṣkānnaṃ kecidaśnanti kecit kandaphalānyapi || 15 ||
[Analyze grammar]

varavastrāvṛtāṃ śayyāṃ sevante samabhūṣitām |
tṛṇeṣu śerate kecit kurvanti nātmasādhanam || 16 ||
[Analyze grammar]

maraṇaṃ sarvasāmānyaṃ naikaṃ tyajati nā'param |
jñātvaivaṃ na bhajante māṃ tato duḥkhataraṃ nu kim || 17 ||
[Analyze grammar]

surūpo dṛśyate kaścit kaścid virūpakubjakaḥ |
saguṇo nirguṇaḥ kaścit sāmyaṃ codarapoṣaṇam || 18 ||
[Analyze grammar]

vidvān mūkastathā kaścinna kaścicchāśvato'tra vai |
jñātvaiva māṃ na bhajate tato duḥkhataraṃ nu kim || 19 ||
[Analyze grammar]

vidyamāne dhane kecit kṛpaṇā bhogavarjitāḥ |
dātā satyapi dāridrye bahuvyayaparāyaṇaḥ || 20 ||
[Analyze grammar]

evaṃ satyapi varṣānte riktaṃ gṛhaṃ dvayorapi |
kiṃ phalaṃ dhaninastasya kiṃ phalaṃ nirdhanasya ca || 21 ||
[Analyze grammar]

dānayajñādirāhitye tato duḥkhataraṃ nu kim |
dvibhāryo bahubhāryo vā tadā sampadyate janaḥ || 22 ||
[Analyze grammar]

yadā caikatrā'santuṣṭaścāparāṃ sa praśaṃsati |
ekā tu durbhagā tatra sadā śāpaparāyaṇā || 23 ||
[Analyze grammar]

bhoge śāpānulepaśca paralokavināśakṛt |
jñātvaivaṃ bhajate māṃ na tato duḥkhataraṃ nu kim || 24 ||
[Analyze grammar]

sadgṛhe dhṛtajanmāno sarvasādhanasaṃbhṛtāḥ |
kurvanti pāpakarmāṇi tato duḥkhataraṃ nu kim || 25 ||
[Analyze grammar]

labdhvā tu mānuṣīṃ saṃjñāṃ sarvajñānasamanvitām |
māmeva na prapadyante tato duḥkhataraṃ nu kim || 26 ||
[Analyze grammar]

kṛtvā tu vipulaṃ karma svārthamātraparāyaṇaḥ |
viparītamatiṃ yāti sa duḥkhāyopajāyate || 27 ||
[Analyze grammar]

duḥkhaṃ svecchāviruddhaṃ syāt sukhaṃ svecchānukūlatā |
ātmanaśca paraṃ duḥkhaṃ nityānandavihīnatā || 28 ||
[Analyze grammar]

mṛtyuttaraṃ ca yallabhyaṃ mānavena hi varṇyate |
karmaṇā śāśvataṃ saukhyaṃ taccennāptaṃ vṛthājanuḥ || 29 ||
[Analyze grammar]

jīvan duḥkhasamāyukto mṛto'pi duḥkhabhāk punaḥ |
tasya vyarthaṃ gataṃ janma tato duḥkhataraṃ nu kim || 30 ||
[Analyze grammar]

māṃ pūjayitvā naivedyaṃ viśiṣṭaṃ parikalpya ca |
śeṣamannaṃ samaśnāti tataḥ saukhyataraṃ nu kim || 31 ||
[Analyze grammar]

trikālaṃ me prepadyante paśyanti pratimāṃ mama |
bhaktiṃ kurvanti me premṇā tataḥ saukhyataraṃ nu kim || 32 ||
[Analyze grammar]

devatātithimartyānāṃ gavāṃ cānnaṃ vibhajya ca |
āśritānāṃ tataḥ paścāt samaśnāti gṛhādhipaḥ || 33 ||
[Analyze grammar]

te nirāśā na gacchanti santuṣṭā yānti dānataḥ |
yasyaivaṃ vartamānasya tataḥ saukhyataraṃ nu kim || 34 ||
[Analyze grammar]

māsi māsyekadivasastvamāvāsyeti yocyate |
pitaro yasya tṛpyanti tataḥ saukhyataraṃ nu kim || 35 ||
[Analyze grammar]

bhojanādau ca sādhubhyaḥ pāyasānnaṃ dadāti yaḥ |
abhinnamukharāgeṇa tataḥ saukhyataraṃ nu kim || 36 ||
[Analyze grammar]

bahvīṣvapi svapatnīṣu yasya buddhirna bhidyate |
samaṃ saukhyaṃ dadātyeva tataḥ saukhyataraṃ nu kim || 37 ||
[Analyze grammar]

ahiṃsanaṃ vrataṃ śuddhāntaro rakṣed ruṣaṃ tyajan |
surūpaṃ bhogyavastvādi dṛṣṭvā dṛṣṭiṃ dadāti na || 38 ||
[Analyze grammar]

śāntātmā kāmanāhīno mohahīnaḥ samantataḥ |
loṣṭhavat paśyati svarṇaṃ tataḥ saukhyataraṃ nu kim || 39 ||
[Analyze grammar]

pūjāyāṃ vartamāne ca yadi prāṇaḥ pragacchati |
devārthaṃ maraṇaṃ syāccet tataḥ saukhyataraṃ nu kim || 40 ||
[Analyze grammar]

kutsitaṃ naiva kuryācca kuryādevātmamokṣaṇam |
lābhā'labdhāvapi tuṣṭastataḥ saukhyataraṃ nu kim || 41 ||
[Analyze grammar]

bhartā vrataṃ sadā strīṇāṃ sākṣānmūrtaṃ pravidyate |
bhartāraṃ samanusṛtya vartate yā pativratā || 42 ||
[Analyze grammar]

patnīvrataṃ tathā patyuḥ sākṣānmūrtiḥ pativratā |
patnīṃ santuṣya ca patirvartate sukhadāyakaḥ || 43 ||
[Analyze grammar]

dampatī premapūrṇau cet tataḥ saukhyataraṃ nu kim |
vibhavāḍhyo jano yaśca vidhāvinayavāṃstathā || 44 ||
[Analyze grammar]

nigṛhītendriyaḥ syāccet tataḥ saukhyataraṃ nu kim |
sahate cā'vamānāni vyasane durmanāḥ sadā || 45 ||
[Analyze grammar]

mama bhaktau cātisaktastataḥ sukhataraṃ nu kim |
jalaṃ milati nirmūlyaṃ bhikṣayā cānnamāpyate || 46 ||
[Analyze grammar]

na cintā dravyarakṣāyāstataḥ sukhataraṃ nu kim |
śarīraṃ rogahīnaṃ ca pācanāgniḥ samujjvalaḥ || 47 ||
[Analyze grammar]

pakvā'pakvaṃ pacatyeva tataḥ sukhataraṃ nu kim |
śītaṃ na bādhate cāti auṣṇyaṃ nābhibhavatyapi || 48 ||
[Analyze grammar]

vṛkṣavāyukṛtāvāsastataḥ sukhataraṃ nu kim |
lokāḥ kuṭumbaṃ sarvatra ādhāraḥ parameśvaraḥ || 49 ||
[Analyze grammar]

cintanaṃ śrīharernityaṃ tataḥ sukhataraṃ nu kim |
gṛhaṃ yasya tu pārakyaṃ guhāprakhyaṃ nirāmayam || 50 ||
[Analyze grammar]

poṣaṇaṃ parabhṛttulyaṃ bhojanaṃ śukavattathā |
bhajanaṃ sahajaṃ yasya tataḥ saukhyataraṃ nu kim || 51 ||
[Analyze grammar]

sakāmo vā hyakāmo vā mamālayanivāsakṛt |
yastu prāṇād viyujyeta tataḥ sukhataraṃ nu kim || 52 ||
[Analyze grammar]

mātaraṃ pitaraṃ bhāryāṃ guruṃ devaṃ ca bālakān |
devatāmiva paśyed yastataḥ saukhyataraṃ nu kim || 53 ||
[Analyze grammar]

śāntirjñānaṃ vicāraścā'nudvegaśca vivekitā |
dhairyaṃ sthairyaṃ nispṛhatvaṃ tataḥ saukhyataraṃ nu kim || 54 ||
[Analyze grammar]

pūjayed devadeveśaṃ kṛṣṇanārāyaṇaṃ harim |
nipated daṇḍavad bhūmau jñānī bhāgavataḥ śuciḥ || 55 ||
[Analyze grammar]

śirasā cāṃjaliṃ kṛtvā prasīdeti vadeddharim |
kṣamāpayeddhariṃ nityaṃ tataḥ saukhyataraṃ nu kim || 56 ||
[Analyze grammar]

abhyañjanaṃ ca me dadyād dadyād vā tailamardanam |
sarvaṃ śarīraṃ cā'bhyajyād ghṛtenāpi ca mastakam || 57 ||
[Analyze grammar]

ājyamānamapi tathā yāvantastailabindavaḥ |
tāvadvarṣasahasrāṇi svargaloke mahīyate || 58 ||
[Analyze grammar]

tataḥ puṇyakṛtāṃllokān sukhān vindati mānavaḥ |
tataḥ paraṃ pumāṃsaṃ māṃ vindatyakṣarasaṃjñake || 59 ||
[Analyze grammar]

udvartanaṃ ca me dadyācchuddhyantyaṃgāni yena me |
pippalikā madhukaśca aśvaparṇaśca karkaṭaḥ || 60 ||
[Analyze grammar]

eteṣāṃ tu śubhaṃ cūrṇaṃ mama gātrasukhāvaham |
evamudvartanaṃ kṛtvā gharṣayitvā śanaiḥ śanaiḥ || 61 ||
[Analyze grammar]

nairmalyaṃ me prakuryācca bhaktaḥ kareṇa sarvathā |
tata āmalakaṃ caiva sugandhacūrṇamuttamam || 62 ||
[Analyze grammar]

tena me sarvagātrāṇi mardayitvā dṛḍhavrataḥ |
yadvā kṣārasnehagandhagūṭikābhiḥ pramārjanam || 63 ||
[Analyze grammar]

snapanaṃ jaladhārābhiḥ kārayenmāṃ sukhāvaham |
paścād gandhaṃ pradadyācca puṣpasārādikaṃ tathā || 64 ||
[Analyze grammar]

karmaṇyānyapi mālyāni puṣpāṃñjaliṃ pradāpayet |
paścād dhūpaṃ ca me dadyāt sugandhadravyamiśritam || 65 ||
[Analyze grammar]

paścād vastraṃ ca me dadyāt kṣaumaṃ śuklaṃ ca pītakam |
paścād bhūṣāṃ mama datvā tvāsanaṃ copakalpayet || 66 ||
[Analyze grammar]

paścādvai bhojanaṃ datvā prasādaṃ saṃgraset tataḥ |
paścājjalaṃ sutāmbūlaṃ dadyānme śayanādikam || 67 ||
[Analyze grammar]

evaṃ bhaktiṃ prakuryānme pādasaṃvāhanaṃ caret |
rañjayenmāṃ kathālāpairhāsayecca hasettathā || 68 ||
[Analyze grammar]

ānandaṃ kārayenmāṃ ca tataḥ saukhyataraṃ nu kim |
bhakto bhaktā ca vā kṛṣṇe sarvasvārpaṇamācaret || 69 ||
[Analyze grammar]

phalaṃ tasya ca goloke kṛṣṇaḥ sarvaṃ dadāti vai |
evaṃ mukteḥ pare lābhe tataḥ saukhyataraṃ nu kim || 70 ||
[Analyze grammar]

rādhāvat sevane kṛṣṇaṃ lakṣmīvacca narāyaṇam |
pārvatīvacchaṃkaraṃ ca prabhāvadbhāskaraṃ prabhum || 71 ||
[Analyze grammar]

māṇikyāvat svāminaṃ cānādikṛṣṇanarāyaṇam |
sevate sarvathā dhāmni tataḥ saukhyataraṃ nu kim || 72 ||
[Analyze grammar]

ya etena vidhānena yakṣyante khalu māṃ priye |
prāpsyanti te parāṃ siddhiṃ mama dhāmagatāṃ dhruvām || 73 ||
[Analyze grammar]

ahameva varārohe sarvabhūtasanātanaḥ |
adhaścordhvaṃṃ ca tiryak ca koṇeṣūpari saṃsthitaḥ || 74 ||
[Analyze grammar]

nare nāryāṃ kumāryāṃ ca vidhavāyāṃ jarāyute |
dehe dehinyapi cāsmi bāle yuni ca garbhage || 75 ||
[Analyze grammar]

evaṃ māṃ yo vijānīyād bhajanmāṃ sarvabhāvanaḥ |
saṃsāre vijayastasya tataḥ saukhyataraṃ nu kim || 76 ||
[Analyze grammar]

yena garbhaṃ na gacchedvai tacchṛṇuṣva samudraje |
kṛtvāpi vipulaṃ karma cātmānaṃ na praśaṃsati || 77 ||
[Analyze grammar]

karoti sarvakarmāṇi śuddhenaivā'ntarātmanā |
aiśvaryayukto bhavati samartho'nugrahādike || 78 ||
[Analyze grammar]

kāryā'kārye vijānāti kṛṣṇadharme viniṣṭhitaḥ |
śītoṣṇavātavarṣādikṣutpipāsāsahastathā || 79 ||
[Analyze grammar]

kṛṣṇadhano nirālasyaḥ satyavāganasūyakaḥ |
brahmacaryaparo nityaṃ svadāraniratastathā || 80 ||
[Analyze grammar]

satyācāro viśuddhātmā nityaṃ ca bhagavatpriyaḥ |
saṃvibhajya viśeṣajñaḥ sādhubhaktasuvatsalaḥ || 81 ||
[Analyze grammar]

priyabhāṣī prabhaktānāṃ mama sevāparāyaṇaḥ |
evaṃ yo me bhavedbhaktaḥ kuyoniṃ nahi gacchati || 82 ||
[Analyze grammar]

nābhilaṣati svargādīn mama lokaṃ sa gacchati |
jīvahiṃsānivṛttaśca sarvabhūtahitakaraḥ || 83 ||
[Analyze grammar]

sarvatra samatāyuktaḥ samaloṣṭhāśmakāñcanaḥ |
bālye sthito'pi vayasi kṣānto dāntaḥ śubhe rataḥ || 84 ||
[Analyze grammar]

pareṇāpakṛte naiva gaṇayatyeva mānase |
mama sevāṃ saṃsmarecca mama satyaṃ ca jalpati || 85 ||
[Analyze grammar]

vyalīkād vinivṛtto yastathyetikṛtaniścayaḥ |
nityaṃ maunaviśeṣasthaḥ parokṣe'pi na cākṣipet || 86 ||
[Analyze grammar]

ṛtukāle striyaṃ gacchedapatyārthī na kāmataḥ |
īdṛśāstu janā bhadrā mama bhaktiparāyaṇāḥ || 87 ||
[Analyze grammar]

garbhavāsaṃ na te yānti yanti vāsaṃ mamāśraye |
ātmanā niścitaṃ kuryāt sākṣiṇaṃ māṃ pradiśya ca || 88 ||
[Analyze grammar]

paravādaṃ na kurvīta śāṭhyadhaurtyaṃ vivarjayet |
na nindeddharmakāryāṇi mama dharmapathe sthitaḥ || 89 ||
[Analyze grammar]

ebhirguṇaiḥ samāyukto mama sevāṃ karoti cet |
māmeva sa samāpnoti tataḥ saukhyatamaṃ nu kim || 90 ||
[Analyze grammar]

punaranyattu vakṣyāmi kamale śṛṇu me priye |
taranti puruṣā yena garbhasaṃsārasāgaram || 91 ||
[Analyze grammar]

jitendriyā jitakrodhā lobhamohavivarjitāḥ |
ātmopakārakā nityaṃ devā'tithigurupriyāḥ || 92 ||
[Analyze grammar]

kapilāpūjakā nityaṃ tīrthayātrākarāstathā |
sādhusādhvīpūjakāśca vṛddhasanmānakārakāḥ || 93 ||
[Analyze grammar]

anāthān pālayed yaśca bhedabhāvaṃ karoti na |
sarveṣāmapi putrāṇāṃ viśeṣaṃ na karoti yaḥ || 94 ||
[Analyze grammar]

saṃkruddhaṃ svaguruṃ dṛṣṭvā yastu tatra prasādayet |
pūjayet kapilāṃ bhaktyā pālayet strīṃ pativratām || 95 ||
[Analyze grammar]

agniṃ nahi kramet padbhyāṃ mehayenna jale kvacit |
gurubhakto bhavennityaṃ jñānavānna ca jalpakaḥ || 96 ||
[Analyze grammar]

evaṃ dharmeṇa saṃyukto yo nu māṃ pratipadyate |
sa ca garbhaṃ na gacchedvai mama lokaṃ sa gacchati || 97 ||
[Analyze grammar]

bhuktvā parasya cānnāni yaścaiva na vikutsati |
bālye vayasyapi ca yo mama nityamanuvrataḥ || 98 ||
[Analyze grammar]

yena kenāpi santuṣṭo mātāpitṛprapūjakaḥ |
dātā bhoktā nyāyataśca svatantro nityasaṃyataḥ || 99 ||
[Analyze grammar]

vikarma nābhikurvīta kaumāravratamāsthitaḥ |
sarvabhūtadayāyuktaḥ sattvena ca samanvitaḥ || 100 ||
[Analyze grammar]

matyā ca nispṛho'tyantaṃ parārtheṣvaspṛhaḥ sadā |
īdṛgbhakto mama śiṣyo mama lokaṃ pragacchati || 101 ||
[Analyze grammar]

imaṃ guhyaṃ varārohe devairapi durāsadam |
tvaṃ me śiṣyā ca dāsī ca bhaktā patnīti kīrtitam || 102 ||
[Analyze grammar]

ityevaṃ śaṃkarastatra pārvatīm ṛkṣaparvate |
mama bhaktiṃ purā prāha tairthabhāve ca nārmade || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne sukhabhāvo duḥkhabhāvaḥ śrīkṛṣṇanārāyaṇapūjā sarvakarmasamarpaṇatādiphalaṃ janmābhāvaścetyādinirūpaṇanāmā saptaṣaṣṭyadhikapañcaśatatamo'dhyāyaḥ || 567 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 567

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: