Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 566 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tvayā pṛṣṭaṃ pūjā kāryā kathaṃ kadā |
ityādisarvapraśnānāṃ kathayāmi vidhānakam || 1 ||
[Analyze grammar]

prātarbrāhme muhūrte ca madhyāhne sāyamityapi |
mama pūjā prakartavyā ṣoḍaśopasuvastubhiḥ || 2 ||
[Analyze grammar]

snapanaṃ bhojanaṃ cārārtrikaṃ vibhūṣaṇādikam |
jalapānaṃ tāmbūlakaṃ puṣpāñjalyādikaṃ caret || 3 ||
[Analyze grammar]

śītakāle kambalādi coṣṇodakādi cārpayet |
mṛṣṭāni bhojanādīni balapuṣṭikarāṇi ca || 4 ||
[Analyze grammar]

varṣākāle hyanuṣṇaṃ cā'śitaṃ jalaṃ tathā'mbaram |
madhyapuṣṭikaraṃ bhojyaṃ dātavyaṃ me priye tadā || 5 ||
[Analyze grammar]

ātapasya ca samaye śītaṃ sugandhavajjalam |
sūkṣmavastrādi dātavyaṃ pacyaṃ bhojyaṃ phalādikam || 6 ||
[Analyze grammar]

sthāpanaṃ ca tadā vācyaṃ samāgaccha prabho priya |
svarṇādyāsanamāsādya gṛhāṇa mama pūjanam || 7 ||
[Analyze grammar]

āgaccha bhagavan svāmin nārāyaṇa pate prabho |
pūjāṃ gṛhītvā gantavyaṃ nijā''vāse na cānyathā || 8 ||
[Analyze grammar]

kāṣṭhādicūrṇasampādyaṃ sugandharasamiśritam |
dhūpaṃ gṛhāṇa bhagavan kṛṣṇanārāyaṇa prabho || 9 ||
[Analyze grammar]

ghṛtadīpaṃ saumyaguṇaṃ gṛhāṇa parameśvara |
ghṛtadīpaṃ candanasya dhūpaṃ gṛhṇāmi bhāvataḥ || 10 ||
[Analyze grammar]

tīlatailasya dīpaṃ ca guggulasya ca dhūpanam |
yadvā gṛhṇāmi kāle'pi puṣpasāraṃ sugandhakam || 11 ||
[Analyze grammar]

tīrthajalāni saṃgṛhya kṣālanaṃ pādayormama |
kartavyamṛtvanusāraṃ gṛhṇāmi pādaśodhanam || 12 ||
[Analyze grammar]

snapanaṃ tīrthasalilairdadhnā dugdhena sarpiṣā |
madhunā śarkarayā ca tailena ca pramardanam || 13 ||
[Analyze grammar]

nairmalyāpādakaṃ cūrṇaṃ snigdhaṃ śāntikaraṃ sitam |
dātavyaṃ mañjanaṃ me ca gātre yogye viśeṣataḥ || 14 ||
[Analyze grammar]

candanaṃ puṣpasārādi viṣṇutailādi lepanam |
gṛhṇāmi nityadā bhaktapradattaṃ bhāvataḥ priye || 15 ||
[Analyze grammar]

svarṇasiṃhāsanādyaṃ ca gṛhṇāmi kambalāsanam |
paṭṭikāṃ kāṣṭhasaṃbhūtāṃ cādhyāsya cābhiṣecanam || 16 ||
[Analyze grammar]

gṛhṇāmi bhāvato lakṣmi dattaṃ nareṇa yoṣitā |
paryaṃke genduke ramye mṛdau sāstaraṇe pṛthau || 17 ||
[Analyze grammar]

pārśvakābhyāṃ yute gaṇḍamaśrukābhyāṃ samanvite |
kaśipuśobhite daṃśavārācchadanasañcite || 18 ||
[Analyze grammar]

guptadorakayukte ca svapimi kamale sadā |
yānaṃ haṃsayutaṃ cāśvayutaṃ gajādiśobhitam || 19 ||
[Analyze grammar]

svarṇanirmāṇarūpaṃ ca vyomagāmi mahattamam |
garuḍaṃ vā māṇikīṃ vā rathaṃ divyaṃ vahāmi vā || 20 ||
[Analyze grammar]

kandamūlaphalādīni sugandharasavanti ca |
pakvāni ṛtujātāni gṛhṇāmi bhaktabhāvataḥ || 21 ||
[Analyze grammar]

svarṇapātre premapātre saṃskṛtaṃ cārpitaṃ śubham |
śaratkāle yathā svasya śiśire'pi yathā svakam || 22 ||
[Analyze grammar]

vasante ca yathā svasya grīṣme cāpi yathā svakam |
prāvṛṣyapi ca varṣānte yathā svasyaiva rocate || 23 ||
[Analyze grammar]

bhogyaṃ dhāryaṃ tathā peyaṃ khādyaṃ vastraṃ vibhūṣaṇam |
jalaṃ yānaṃ vāhanādi vāyurdolā vanādikam || 24 ||
[Analyze grammar]

bhavanaṃ svapanaṃ vāri śayanaṃ sevikādikam |
tathā sarvaṃ mama kalpyaṃ tathā deyaṃ na cānyathā || 25 ||
[Analyze grammar]

yathā dehe tathā deve kartavyaṃ cārpaṇaṃ priye |
arcā ṣaḍaṃgulādūrdhvapramāṇā ca śubhā matā || 26 ||
[Analyze grammar]

catuḥṣaṣṭyaṃgulaṃ yāvat tato dīrghā na śasyate |
pratiṣṭhānaṃ mandire ca netravṛttiḥ samā bhavet || 27 ||
[Analyze grammar]

dvāre ūrdhvaṃ caturthāṃśai netrarekhāsamasthalī |
yathā bhavet tathā mūrteḥ pratiṣṭhānaṃ mataṃ mama || 28 ||
[Analyze grammar]

mūrtyadhaḥ svarṇaratnādi sthāpyaṃ siṃhāsanāntare |
garbhe tatra ca saṃsthāpyā pratimā śrīhareḥ priye || 29 ||
[Analyze grammar]

dakṣiṇe tu patiḥ sthāpyo vāme śrīḥ rādhikā śivā |
lakṣmīśca māṇikī haṃsā prabhā pārvatī maṃjulā || 30 ||
[Analyze grammar]

jayā ca lalitā śāntā manasā ca sarasvatī |
durgā gaṃgā ca kamalā sāvitrī virajā tathā || 31 ||
[Analyze grammar]

anyā api yatheṣṭā syād bhaktasya śrīhareḥ priyā |
saṃsthāpyā karṇanimnā vai yathāśobhaṃ tu darśanam || 32 ||
[Analyze grammar]

pūrve'hani bhavennaktaṃ naktaṃ sūryāstapūrvakam |
dvitīye'hani kāryaṃ na prāśanaṃ ca divāniśam || 33 ||
[Analyze grammar]

patrapuṣpaphalānnāderupoṣaṇaṃ ca tatsmṛtam |
ekahāraḥ phalāhāro jalāhāro na bādhakaḥ || 34 ||
[Analyze grammar]

vasante śvetavastrāṇi phālgune kesarāṇi ca |
kausuṃbhāni tathā''ṣāḍhe svarṇavarṇāni cāśvine || 35 ||
[Analyze grammar]

citravarṇānyutsavādau caikavarṇāni nityadā |
svarṇatārādiśobhāḍhyaṃ dhāryate ca mayā priye || 36 ||
[Analyze grammar]

lohatāraṃ vinā vastraṃ sarvaṃ śreyaskaraṃ matam |
raktaṃ sampatkaraṃ vastraṃ pītaṃ lakṣmīpradaṃ matam || 37 ||
[Analyze grammar]

śvetaṃ jñānakaraṃ śaśvaccitraṃ bhogapradaṃ matam |
nīlaṃ niṣiddhamevā'tra dhāryaṃ naiva kadācana || 38 ||
[Analyze grammar]

madhuparko guḍājyasva śarkarājyasya vāpi ca |
śarkarākṣīramiśrasya khaṇḍādadhnostathā mataḥ || 39 ||
[Analyze grammar]

madhumiṣṭādipeyasya miṣṭapeyasya vā mataḥ |
yadgṛhe jāṭhare śāntirbhavet tat madhuparkakam || 40 ||
[Analyze grammar]

āmrarasādau sarpiśca śarkarā cetyapi trayam |
miṣṭaphaleṣu miṣṭaṃ ca miśritaṃ madhuparkakam || 41 ||
[Analyze grammar]

mahyaṃ deyaṃ yathāyogyaṃ śītalaṃ guṇakṛnmama |
madhuparkapradānena svarge cātra vibhūtayaḥ || 42 ||
[Analyze grammar]

dāturbhavanti satataṃ cānnapānādipuṇyadāḥ |
ghṛtakulyā madhukulyā dadhikulyāśca tadgṛhe || 43 ||
[Analyze grammar]

kṣīrakulyāstakrakulyā jalakulyā bhavanti ca |
yatra loke ca tāḥ kulyāstatra yānti madhupradāḥ || 44 ||
[Analyze grammar]

yāvajjāṭharaśāntiḥ syāttāvatpramāṇakaṃ madhu |
deyaṃ tṛptipradaṃ miṣṭaṃ yena lokāḥ sanātanāḥ || 45 ||
[Analyze grammar]

dāturamṛtadāḥ sarve rasadāśca bhavanti vai |
sāttvikānyeva śākāni kūṣmāṇḍādīni sarvathā || 46 ||
[Analyze grammar]

vṛntākāni dugdhavatīgillikādīni yānyapi |
tāndūlādīni patrāṇi sārṣapādidalāni ca || 47 ||
[Analyze grammar]

karkaṭīkāravellāni cirabhaṭṭāni yāni ca |
saumyāni kandamūlāni santi priyāṇi me priye || 48 ||
[Analyze grammar]

śrīkhaṇḍapāyasādīni kvathitāni śubhāni ca |
kvathikā rājikārāddhamāranālāni yānyapi || 49 ||
[Analyze grammar]

garmarīmarcikātiktakaravīrāmrakāṇi ca |
evaṃvidhāni ramyāṇi santi priyāṇi me sadā || 50 ||
[Analyze grammar]

bhuṃkṣva kāmaṃ miṣṭamiṣṭaṃ śanaiḥ pūrṇaṃ praśāntidam |
yathāruci prabho bhuṃkṣva pakvānnādīni keśava || 51 ||
[Analyze grammar]

ityevaṃ bhojayenmāṃ ca vījayetpavanaṃ tadā |
punaḥ premṇā mama pātre bhaktaḥ sampariveṣayet || 52 ||
[Analyze grammar]

evaṃ vai bhojayennityaṃ svarṇāsane nidhāya mām |
svarṇapātre jalaṃ bhṛtvā svarṇasthālyādipātrake || 53 ||
[Analyze grammar]

premṇā sarvaṃ pariveṣayitvā jalaṃ ca pāyayet |
tāmbūlakaṃ śubhaṃ dadyāt kuryācca pādamardanam || 54 ||
[Analyze grammar]

pūjāyāṃ cāparāddhā me yathā na syustathā bhavet |
māmaśuddhaśarīro na spṛśet snānaṃ vinā kvacit || 55 ||
[Analyze grammar]

mūkavannaiva yāyācca mandirasthaṃ ca māṃ prati |
prabodhayenna vai mūko vinā ghaṇṭādivādanam || 56 ||
[Analyze grammar]

akāle cā'niyamena prabodhayenna māṃ kvacit |
śreṣṭhimānuṣarājārthaṃ jāgaraṃ kārayenna mām || 57 ||
[Analyze grammar]

svārthārthaṃ pūjayennaiva pṛṣṭhaṃ naiva pradarśayet |
kṣuvanaṃ vādakaraṇaṃ maryādātyajanaṃ na vā || 58 ||
[Analyze grammar]

aśuddhavastrasahito na yāyānmama mandiram |
aśuddhavastu saṃspṛśya vinā prakṣālya vai karau || 59 ||
[Analyze grammar]

na māṃ spṛśenna māmakīnāni vastūni saṃspṛśet |
kaṇḍūyanaṃ svayaṃ kṛtvā na māṃ spṛśet kadācana || 60 ||
[Analyze grammar]

duṣṭasaṃkalpamevāpi madgṛhe na hi kārayet |
matpūjāyāṃ svayaṃ nā'dyānna peyāśca jalādyapi || 61 ||
[Analyze grammar]

mūkavatpūjayennaiva vinā me raṭaṇaṃ tadā |
manmālyaśiṣṭasāmagrīdūrīkṛtya punaḥ karam || 62 ||
[Analyze grammar]

aprakṣālya spṛśennaiva nūtanāni ca vastūni |
thūtkārā'pānavāyvādi visarjayenna mandire || 63 ||
[Analyze grammar]

mūtrādikaṃ kriyāccedvai snānaṃ kṛtvā spṛśettu mām |
mama pūjāmadhyavartī nānyakāryaparo bhavet || 64 ||
[Analyze grammar]

anyamanā bhavennāpi durgandhibhakṣako na ca |
aśuddhapāno na syācca na ca hiṃsāparo bhavet || 65 ||
[Analyze grammar]

vastrabhūṣādyarpaṇe māṃ prasahya naiva dhārayet |
śītoṣṇādau yathā svasya tathā syānme'nukūlakṛt || 66 ||
[Analyze grammar]

mukhaprakṣālanaṃ tailamardanaṃ candanārpaṇam |
yathāyogyaṃ prakuryācca nā'dhikaṃ duḥkhakṛd yathā || 67 ||
[Analyze grammar]

śaitye vahnerupasthānaṃ nātyutkṛṣṭaṃ kriyānmama |
vastrāṇāṃ dhāraṇe nityaṃ kuryād vinimayaṃ mama || 68 ||
[Analyze grammar]

bhūṣāṇāṃ dhāraṇe cāpi kuryādvai parivartanam |
na gālīṃ pravadennānyanindāṃ grāmyakathāṃ vadet || 69 ||
[Analyze grammar]

na svapenmandiramadhye nagno bhavenna mandire |
niṣīdenna ca māṃ kṛtvā pṛṣṭhe janamukhaṃ prati || 70 ||
[Analyze grammar]

vinā pādau samprakṣālya na gacchenmandirāntare |
ārātrivartikāṃ dīpaṃ spṛṣṭvā vinā jalena ca || 71 ||
[Analyze grammar]

karaprakṣālanaṃ māṃ vai spṛśennaiva ca vastukam |
nānyaṃ praveśayet kaṃcit kāṃcicca mandirāntare || 72 ||
[Analyze grammar]

ucchiṣṭānanahastādi praviśennaiva mandire |
mālāpuṣpādi cottārya vinā cottāraṇakṣaṇam || 73 ||
[Analyze grammar]

dadyānnānyajanāyeti yadyapi syānmahīpatiḥ |
pūrvadinasya cottārya rakṣayecca dadettadā || 74 ||
[Analyze grammar]

haste samarpya vā dadyāt tātkālikaṃ prasādanam |
āvaraṇapaṭaṃ naiva punarmadhye samucchrayet |
na pātayettathā madhye darśakānāṃ hyapasthito || 75 ||
[Analyze grammar]

śaṃkhaṃ jalena bhatvaiva dīpaṃ prajvālya vai śubham |
vastraṃ mārjanayogyaṃ ca dhṛtvā pātre sugandhibhṛt || 76 ||
[Analyze grammar]

ghaṇṭāṃ saṃvādayitvaiva tataścārārtrikaṃ caret |
nagnamūrteḥ samaye me dvāraṃ noddhāṭayet kvacit || 77 ||
[Analyze grammar]

vastrabhūṣādhāraṇādau dvārapidhānamācaret |
dhūlīṃ rajo jantujālaṃ dūrayedvai pratikṣaṇam || 78 ||
[Analyze grammar]

rātrau ca śayanādūrdhvaṃ cā''prātarmadhyakālikam |
mandiroddhāṭanaṃ naiva kuryādāpadamantarā || 79 ||
[Analyze grammar]

madhyāhne'pi tathā naivoddhāṭayet kaṣṭamantarā |
bhojyakāle vaded bhojyakīrtanaṃ vādyasaṃyutam || 80 ||
[Analyze grammar]

asaṃskṛtamaśuddhaṃ cā'sāttvikaṃ cāmbarādikam |
vibhūṣaṇaṃ ca hārādyanirmalaṃ cānnamityapi || 81 ||
[Analyze grammar]

jalaṃ cānyadāyudhādi na dhārayenna cārpayet |
bhāvanāṃ śailaviṣayāṃ dhāturūpāṃ na cācaret || 82 ||
[Analyze grammar]

divyo'haṃ sarvathā varte vyāpakaścāntarātmakaḥ |
sarvajñaḥ sarvasaṃsthaśca paśyāmi mūrtisaṃsthitaḥ || 83 ||
[Analyze grammar]

cittaikāgryaṃ hi pūjāyāṃ rakṣaṇīyaṃ prayatnataḥ |
sarvendriyāṇāṃ vṛttīnāṃ mama mūrtau viśeṣataḥ || 84 ||
[Analyze grammar]

bhaktasya bhojane deyaṃ miṣṭaṃ prāsādikaṃ mama |
yathā mamātisatkārastathā kāryo janasya me || 85 ||
[Analyze grammar]

bhojanīyo viśeṣeṇa tatra bhuñjāmyahaṃ priye |
prāpaṇaṃ godhūmakaṅkuyavādīnāṃ saduttamam || 86 ||
[Analyze grammar]

madarthaṃ śubhapakvānnaṃ nirmāya deyameva ha |
pātraṃ svarṇādidhātūnāṃ nūtanaṃ deyameva me || 87 ||
[Analyze grammar]

matkṛpāpātratāmāptā bhaktā bhāgavatā mama |
prasādāśanayogyāste tulasīmālikāyutāḥ || 88 ||
[Analyze grammar]

mahāmantrayutāścāpi dīkṣitā narayoṣitaḥ |
ātmanivedibhaktāśca naivedyaprāśane'rhakāḥ || 89 ||
[Analyze grammar]

mamaikāntikabhakteṣu vāsināṃ bhaktiyoginām |
mama loke gatiḥ sāmyā caturbāhusvarūpiṇī || 90 ||
[Analyze grammar]

kṛcchrādivratakartāro yadi bhogecchavo janāḥ |
te tu yānti mahatsvargaṃ vairājaṃ lokamityapi || 91 ||
[Analyze grammar]

akṣāralavaṇā ye ca vratino matkriyāparāḥ |
satyalokaṃ prayāntyeva yadi bhogecchavaḥ sadā || 92 ||
[Analyze grammar]

gavāṃ sevāparā bhaktā mahābhāgavatā yadi |
tadā yānti ca golokaṃ śāśvataṃ dhāma me janāḥ || 93 ||
[Analyze grammar]

uñcchavṛttiparā bhaktāḥ paraṃ vaikuṇṭhameva te |
prayānti rāgahīnāśca yātrāmātraparāyaṇāḥ || 94 ||
[Analyze grammar]

bhikṣāhārā gṛhasthāśca madratāḥ sādhavaśca te |
yānti me śāśvataṃ dhāmā'kṣaramamṛtamavyayam || 95 ||
[Analyze grammar]

mama gṛhe'ntike kṣetre cālaye mandire'pi ca |
prāṇairviyujyate yaḥ sa yātyakṣaraṃ padaṃ mama || 96 ||
[Analyze grammar]

agnitāpā mama bhaktāḥ sākāṃkṣā yānti vai divam |
sauralokaṃ tāpasāste prayāntīndrabhuvaṃ tathā || 97 ||
[Analyze grammar]

śākādyāhārakartāro mama bhaktiparāyaṇāḥ |
mama lokaṃ tvamṛtākhyaṃ prayāntyeva na saṃśayaḥ || 98 ||
[Analyze grammar]

dīpadānaparā ye ca tapaḥparā mamāśritāḥ |
patrapuṣpādidātāro yānti me paramaṃ padam || 99 ||
[Analyze grammar]

dharmiṣṭhāśca satāṃ sevāparā yānti hi madgṛham |
jānuyānā mama bhaktā yānti dhāmā'kṣaraṃ param || 100 ||
[Analyze grammar]

uttānaśayanādyāśca yānti divyaṃ paraṃ padam |
sarvatyāgā mama santo matsvarūpā bhavanti vai || 101 ||
[Analyze grammar]

yatra kvāpi dhṛte dehe mayi sandhṛtamānasāḥ |
ātmanā yānti mallokaṃ rādhālakṣmyāśritaṃ padam || 102 ||
[Analyze grammar]

tyāginaḥ sāṃkhyayogāśca caturbhujā hi viṣṇavaḥ |
bhavantyeva na sandeho muktā madrūpadhāriṇaḥ || 103 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāyetijapānvitāḥ |
narā nāryo'kṣarādūrdhvaṃ paraṃ dhāma prayānti me || 104 ||
[Analyze grammar]

śastrahatā api nāmaparā me bhaktisaṃyutāḥ |
pārṣadā mama jāyante'kṣare dhāmni hi śāśvatāḥ || 105 ||
[Analyze grammar]

akasmānmaraṇaṃ prāptā yadi maccittavarttinaḥ |
kṣaṇamātraṃ smaranto māṃ prayānti paramāṃ gatim || 106 ||
[Analyze grammar]

atṛptā naravargā vā nāryo vā me'nuvartinaḥ |
prayānti caiśvarān lokān koṭikanyāprasevitān || 107 ||
[Analyze grammar]

mama dīkṣāparā yānti pare dhāmni mahātmatām |
gṛhasthāḥ kāmabhogāḍhyā bhaktāśced yānti vaikṛtam || 108 ||
[Analyze grammar]

māyāyāśca pradhānāyā lokeṣu vigatajvarāḥ |
tyāgino vidhavādyāśca bhaktāḥ kāmābhilāṣiṇaḥ || 109 ||
[Analyze grammar]

jāyante viṣṇurūpāśca ramārūpāśca dhāmani |
koṭikalpāni saukhyāni bhuñjate te vikuṇṭhake || 110 ||
[Analyze grammar]

mayi snehaparā bhaktā narā nāryo'tikāmukāḥ |
mama patnyo bhavantyeva śāśvatīṃ muktimāśritāḥ || 111 ||
[Analyze grammar]

guravo'pi gṛhasthāśca kṛṣṇarūpā bhavanti te |
goloke sarvabhogāśca śāśvatānandamodinaḥ || 112 ||
[Analyze grammar]

ityetat kathitaṃ lakṣmi tava pṛṣṭaṃ mayā'naghe |
paṭhanācchravaṇāccāsya labhedvai śāṃkarīṃ gatim || 113 ||
[Analyze grammar]

brāhmīṃ vā vaiṣṇavīṃ vāpi sthitiṃ labhenna saṃśayaḥ |
kathayiṣye'nyadevā'pi pārvatyā śaṃkarāya yat || 114 ||
[Analyze grammar]

narmadāmūlake ṛkṣe pṛṣṭaṃ yat tacchubhāvaham |
duḥkhaṃ sukhaṃ ca bhaktānāṃ manomātravikalpanam || 115 ||
[Analyze grammar]

mayā dhāmānyasaṃkhyāni golokādīni cā'kṣare |
prānte bhaktāprabhogārthaṃ nirmitāni sukhāni hi || 116 ||
[Analyze grammar]

bhaktabhaktāyugalāni mama bhaktiparāṇi ca |
madicchayaiṣu tiṣṭhanti yāvadbhogavirāmitā || 117 ||
[Analyze grammar]

bhogatṛptisukhānāṃ vai virāme'kṣaradhāmani |
yānti tāni yugalāni matsvarūpaparāṇi hi || 118 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śrīlakṣmīkṛtānāṃ vividhapraśnānāṃ bhaktikṛjjanagatisamādhānādinirūpaṇanāmā ṣaṭṣaṣṭyadhikapañcaśatatamo'dhyāyaḥ || 566 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 566

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: