Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 525 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ekadā cāgamannāmnā khyātastvaśvaśirānṛpaḥ |
lomaśasyāśrame kṣetre cāśvapaṭṭasarovare || 1 ||
[Analyze grammar]

kapilastu mahātejā darśanārthaṃ samāyayau |
aśvaśirāḥ kapilaṃ tamṛṣiṃ papraccha saṃśayam || 2 ||
[Analyze grammar]

mokṣaḥ syāt karmaṇā kiṃ vā jñānena nirṇayaṃ vada |
śṛṇu lakṣmi kapilarṣiryamāha nirṇayaṃ śubham || 3 ||
[Analyze grammar]

pravadāmi gṛhasthānāṃ karmiṇāṃ hitakāmyayā |
yatkiṃcit karma vai dehī karoti sādhvasādhu vā || 4 ||
[Analyze grammar]

sarvaṃ nārāyaṇe nyasya kurvannapi na lipyate |
śṛṇu saṃyamano vipra ātreyavaṃśajo'bhavat || 5 ||
[Analyze grammar]

tapasyabhirataḥ prātaḥ snātuṃ bhāgīrathīṃ nadīm |
dharmāraṇye gatastatra hariṇānāṃ gaṇaṃ sthitam || 6 ||
[Analyze grammar]

lubdho niṣṭhurako nāma vyādho dhanuḥsamanvitaḥ |
jighāṃsurāyayau tīre sajyaṃ kṛtvā sasāyakam || 7 ||
[Analyze grammar]

dhanurdṛṣṭvā tu vipraḥ sa vyādhaṃ taṃ mṛgayāratam |
vārayāmāsa mā bhadra jīvaghātamimaṃ kuru || 8 ||
[Analyze grammar]

śrutvā prahasya vyādhastaṃ provāca munisattamam |
nā'haṃ hiṃsāmi vai jīvān nā'haṃ karomi sarvathā || 9 ||
[Analyze grammar]

paramātmā tvayaṃ bhūtaiḥ krīḍati svīyamāyayā |
māyā tasya janiḥ puṣṭirnidhanaṃ ceti vai kramāt || 10 ||
[Analyze grammar]

bhavantyeva hi jīvānāṃ tatra naimittikā vayam |
ahaṃbhāvaḥ sadā brahmanna vidheyo mumukṣubhiḥ || 11 ||
[Analyze grammar]

prāṇayātrāmātrarataṃ karoti cenna lipyate |
ahaṃkārastatra yasya sa sādhutvaṃ na gacchati || 12 ||
[Analyze grammar]

ahaṃkāraṃ parityajya gṛhṇāmyekaṃ mṛgaṃ dvija |
ityākarṇya sa viprendro niṣiṣedha ca lubdhakam || 13 ||
[Analyze grammar]

hiṃsanaṃ sarvathā pāpaṃ mā kurvevaṃ kadācana |
santi phalāni mūlāni patrāṇi ca jalāni ca || 14 ||
[Analyze grammar]

sasyāni śākapatrāṇi nirvāhaṃ taiḥ samācara |
ahiṃsane suyātrā cennirvahet hiṃsi mā vṛthā || 15 ||
[Analyze grammar]

ahaṃkāro na kartavya iti te vāci vartate |
nātmani kintu vai svārthe bhavān mṛgādano yataḥ || 16 ||
[Analyze grammar]

upadeśaṃ prakurvanti sarve'bhimānavarjane |
na tyajanti cābhimānaṃ vāṅmanasoḥ pṛthakpṛthak || 17 ||
[Analyze grammar]

vadanti cānyat prakurvanti cānyat |
pramūṣya cānyān viharanti cānyat |
svārthapravīṇāśca nijārthamāpya |
dūrī bhavantyeva parān vināśya || 18 ||
[Analyze grammar]

vyādhaḥ prāha ṛṣe nāhaṃ kapaṭī svārthasādhakaḥ |
parīkṣāṃ me kuru tvatra pratyakṣaṃ te bhavennanu || 19 ||
[Analyze grammar]

kuru loṣṭhamayaṃ jālaṃ tasyā'dho vahnimāvaha |
atīva tatra śuṣko jvālayatāṃ kāṣṭhasañcayaḥ || 20 ||
[Analyze grammar]

tathākṛte tu vipreṇa pradhmātaścānalo hyati |
gavākṣairnirgatā jvālāḥ sahasrāṇi ca jālake || 21 ||
[Analyze grammar]

lohajālaṃ tadā raktaṃ yadā vahnirivā''babhau |
tadā vyādho yogasiddhiṃ samālambya nijāṃ tanum || 22 ||
[Analyze grammar]

vahnirūpāṃ tu kṛtavān sūryavaddāhasaṃcayām |
vahniryasya purastatra nistejasko babhūva ha || 23 ||
[Analyze grammar]

niṣasāda samutthāya jāle tatra sa lubdhakaḥ |
vahnirvai vahninā naiva dahyate ca yathā tathā || 24 ||
[Analyze grammar]

lubdhako naiva dagdho hi kāṣṭhajanyena vahninā |
saṃyamano brāhmaṇaśca tathā'nye vismayaṃ gatāḥ || 25 ||
[Analyze grammar]

prāhuḥ kastvaṃ vada cāsmān saḥ prāhā'haṃ hutāśanaḥ |
svayaṃ cāsmi na me hiṃsā pacyante mayi dehinaḥ || 26 ||
[Analyze grammar]

ahaṃ buddhiṃ vihāyaiva karomi svasvabhāvavat |
ahaṃkāro mama naṣṭastapasā jñānayojinā || 27 ||
[Analyze grammar]

ahaṃkāre vinaṣṭe ca karmabhirnahi lipyate |
ahaṃkāro mūlamasti stambo mamatvamucyate || 28 ||
[Analyze grammar]

śākhā rāgastathā dveṣo graghro lobhaśca mohanam |
patrāṇi tatra karmāṇi rasaścāsvādanaṃ sadā || 29 ||
[Analyze grammar]

puṣpaṃ pravartanākhyaṃ ca phalaṃ miṣṭaṃ sukhaṃ tathā |
amiṣṭaṃ tu bhaved duḥkhaṃ bhuñjate dehinaḥ sadā || 30 ||
[Analyze grammar]

vahnermūle kṣipa vāri jvālā niryānti yatsthalāt |
ityukto brāhmaṇastatra toyapūrṇaṃ ghaṭaṃ drutam || 31 ||
[Analyze grammar]

cikṣepa sahasā vahniḥ praśaśāma yadā tale |
jvālāḥ sarvā vinaṣṭāśca mūlanāśāt samantataḥ || 32 ||
[Analyze grammar]

lubdhakastvāha taṃ vipraṃ pratyakṣaṃ vai nidarśanam |
mūlanāśe samastasya vṛkṣasya nāśanaṃ bhavet || 33 ||
[Analyze grammar]

abhimānaṃ pramūlaṃ cennaṣṭaṃ karmakṛtāṃ yadi |
pāpenāpi ca puṇyena lipyate na kadācana || 34 ||
[Analyze grammar]

etasmin jvalito vahnirbahuśākhaśca sattama |
mūlanāśe'bhavannaṣṭastathā'haṃ karmavān sadā || 35 ||
[Analyze grammar]

ātmā dehaṃ samāśritya piṇḍadharmaṃ samāśritaḥ |
kṣudhayā tṛṣayā vyāptaḥ khādan piban pravṛttimān || 36 ||
[Analyze grammar]

kurvan sarvaṃ varjayitvā'bhimānaṃ lepakāraṇam |
antarātmani saṃyuktaḥ kurvāṇo nā'vasīdati || 37 ||
[Analyze grammar]

athā''ha lubdhako vipraṃ spṛśa loṣṭhaṃ dvijottama |
loṣṭhaṃ coṣṇaṃ dāhakāri jñātaṃ tyaktaṃ dvijena tu || 38 ||
[Analyze grammar]

tataḥ pasparśa sa vyādhastasya dāho na cā'bhavat |
lubdhakastaṃ tadā prāha saṃskārāścābhimānajāḥ || 39 ||
[Analyze grammar]

yathā loṣṭhe vahnijanyāḥ saṃskārā dāhakā iva |
yāvadbhavanti puruṣāstāvad dahyanti sarvathā || 40 ||
[Analyze grammar]

tathā'bhimānasaṃskārā yāvadbhavanti dehiṣu |
tāvat puṇyena pāpena lipyante nātra saṃśayaḥ || 41 ||
[Analyze grammar]

abhimānaṃ ca saṃskārāstyājyāstapasyayā tathā |
kṛṣṇanārāyaṇabhaktyā yogena dhyānavṛttibhiḥ || 42 ||
[Analyze grammar]

sarvasamarpaṇabhaktyā lipyate nahi karmabhiḥ |
evamukte tu vai vipre vyādhasyopari cāmbarāt || 43 ||
[Analyze grammar]

papāta puṣpavṛṣṭiśca viprasyopari vai manāk |
tato vyādho hariṇaṃ taṃ jaghānaikaṃ tadāpi ca || 44 ||
[Analyze grammar]

vipraḥ prāha mṛgātmā ca kutra yāti pradarśaya |
vyādhaḥ saṃkalpayāmāsa vimānaṃ svargalokajam || 45 ||
[Analyze grammar]

tāvad divyavimānāni kāmagāni mahānti ca |
bahuratnāni mukhyāni dadarśa brāhmaṇottamaḥ || 46 ||
[Analyze grammar]

teṣu niṣṭhurakaṃ lubdhaṃ sarveṣu samavasthitam |
dadarśa brāhmaṇastatra kāmarūpiṇamuttamam || 47 ||
[Analyze grammar]

advaitabhāvanāsiddhaṃ yogādbahuśarīrakam |
mṛgaṃ divyasvarūpaṃ ca devātmakaṃ vilokya ca || 48 ||
[Analyze grammar]

dṛṣṭvā vipro mudā yuktaḥ saṃyamano babhūva ha |
anye cāpyabhavaṃstatra dehā'haṃkāravarjitāḥ || 49 ||
[Analyze grammar]

evaṃ jñātaṃ bhavet karma kurvato'pi svajātikam |
nirbandhaṃ tat pāpapuṇyavilepena vivarjitam || 50 ||
[Analyze grammar]

tādṛśaṃ naiva cātmānaṃ karoti bandhanaṃ kvacit |
yathā nārāyaṇo devo nirlepo vastumātrakam || 51 ||
[Analyze grammar]

kurvan gṛhṇan kārayaṃśca grāhayan lepavarjitaḥ |
pratyuta svapadaṃ prāptaṃ nirguṇaṃ prakaroti tat || 52 ||
[Analyze grammar]

tathā''tmā māyayā hīno na karoti na lipyate |
prāptaṃ bhuktaṃ jaḍaṃ vastu karoti divyameva tat || 53 ||
[Analyze grammar]

nirliptaṃ bandhanahīnaṃ muktisthaṃ tat karoti vai |
jñātvā saṃyamano vipraḥ prayayau nijamāśramam || 54 ||
[Analyze grammar]

kapilaścā'śvaśirasaṃ nṛpaṃ prāha tathā punaḥ |
tasmāt tvamapi rājendra devaṃ nārāyaṇaṃ prabhum || 55 ||
[Analyze grammar]

ātmanyeva svadehe tu paśya tvārādhayanprabhum |
nirlipto bhavitā śīghraṃ yathā vyādho'bhavatpurā || 56 ||
[Analyze grammar]

kapilasya vacaḥ śrutvā sa rājā'śvaśirāḥ śubhaḥ |
mene ca karmiṇāṃ muktiṃ kṛṣṇārpitena karmaṇā || 57 ||
[Analyze grammar]

atha tatrā'gamat tāvajjaigīṣavyo mahāmuniḥ |
pañcāśatkalpakāyuśca lomaśasyā''śrame śubhe || 58 ||
[Analyze grammar]

ṛṣayaste tadā cakruḥ svāgataṃ ca parasparam |
cakruḥ svargādilokānāṃ saṃbhāṣāṃ kṣemakāriṇīm || 59 ||
[Analyze grammar]

aśvaśirā praṇamyaiva kapilaṃ saṃsthiteṣu ca |
sarveṣu ṛṣiṣu madhye saṃpapraccha praṇamya tam || 60 ||
[Analyze grammar]

kathamārādhaye devaṃ hariṃ nārāyaṇaṃ param |
kapilaḥ prāha vai rājan nārāyaṇā hyanantakāḥ || 61 ||
[Analyze grammar]

bhavanti śrīkṛṣṇanārāyaṇopāsanayā'tra vai |
ka eṣaḥ procyate rājaṃstvayā nārāyaṇo guruḥ || 62 ||
[Analyze grammar]

āvāṃ nārāyaṇau dvau tu tvatpratyakṣagatau nṛpa |
aśvaśirāstadākarṇya samuvāca dvijau ca tau || 63 ||
[Analyze grammar]

jaigīṣavyaḥ kapilaśca śrutau mayā purā śubhau |
bhavantau brāhmaṇau siddhau tapasā dagdhakilbiṣau || 64 ||
[Analyze grammar]

kathaṃ nārāyaṇāvāvāmiti me vadatho vacaḥ |
śaṃkhacakragadāpadmadhanuḥsvastikaketubhiḥ || 65 ||
[Analyze grammar]

yuktaḥ pītāmbaro lakṣmīpatirgaruḍavāhanaḥ |
nārāyaṇaḥ parabrahma kastasya sadṛśo bhuvi || 66 ||
[Analyze grammar]

itirājño vacaḥ śrutvā tau viprau siddhayoginau |
jahasatuḥ paśya nārāyaṇaṃ ceti jajalpatuḥ || 67 ||
[Analyze grammar]

evamuktvā sa kapilaḥ svayaṃ viṣṇurbabhūva ha |
jaigīṣavyaśca garuḍastatkṣaṇaṃ samajāyata || 68 ||
[Analyze grammar]

rājā tvāścaryamāpanno dṛṣṭvā sagaruḍaṃ harim |
natvā''ha śāmyatāṃ viprau nemaṃ pṛcchāmi nrāyaṇam || 69 ||
[Analyze grammar]

kintu brahmā yato jāto nābhipaṃkajamadhyagaḥ |
tamenaṃ brahmapitaraṃ nrāyaṇaṃ saṃvadāmyaham || 70 ||
[Analyze grammar]

śrutvā ca kapilastatra padmanābho babhūva ha |
jaigīṣavyo'bhavad brahmā nābhipadmopari sthitaḥ || 71 ||
[Analyze grammar]

brahmaṇastu lalāṭādvai rudro'bhūd raktanetrakaḥ |
rājā tavā vicāryaiva punaḥ prāha ca tau dvijau || 72 ||
[Analyze grammar]

nekṣyo bhavati sarvātmā sarvavyāpī narāyaṇaḥ |
bhavadbhyāṃ darśitā māyā yogibhyāṃ yogasiddhijā || 73 ||
[Analyze grammar]

nārāyaṇastu bhagavān nekṣyaḥ sarvātmakaḥ prabhuḥ |
tatastatra kapilena jaigīṣavyena vai tadā || 74 ||
[Analyze grammar]

sarvātmakāni rūpāṇi darśitāni nijātmanoḥ |
matkuṇā maśakā yūkā bhramarā bhoginaḥ khagāḥ || 75 ||
[Analyze grammar]

aśvā gāvo dvipāḥ siṃhā vyāghrā gomāyavo mṛgāḥ |
anye'pi paśavaḥ kīṭā grāmyā āraṇyakāstathā || 76 ||
[Analyze grammar]

paśavo mānavā vṛkṣā vallikādyāśca sarvaśaḥ |
taddṛṣṭvā bhūtasaṃghātaṃ sa rājā vismayaṃ gataḥ || 77 ||
[Analyze grammar]

viveda jaigīṣavyasya māhātmyaṃ kapilasya ca |
papraccha tāvṛṣī bhaktyā kimidaṃ dvijasattamau || 78 ||
[Analyze grammar]

tau dvijābūcaturbhūpa tvayā pṛṣṭhaṃ ca kiṃ smara |
kathamārādhaye devaṃ hariṃ nārāyaṇaṃ param || 79 ||
[Analyze grammar]

ārādhanāya pratyakṣo harirvai te pradarśitaḥ |
kapilo'haṃ ca pratyakṣo bhavāmyatra narāyaṇaḥ || 80 ||
[Analyze grammar]

bhaja māṃ yadi te śraddhā pratyakṣaṃ prāptameva ha |
sarvajñasya guṇāḥ sarve mayi santi tadaṃśataḥ || 81 ||
[Analyze grammar]

tasmāllabdhā mayā sarve bhaktyā tava pradarśitaḥ |
sa tu nārāyaṇo devaḥ sarvajñaḥ kāmarūpavān || 82 ||
[Analyze grammar]

padmanābhādapi dūraṃ mahāviṣṇoḥ pare'sti ca |
golokāccāpi vaikuṇṭhātpare cākṣaradhāmani || 83 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo mukteṣu rājate |
saumyaḥ kvāpi svecchayā'tra prāpyate mānavaiḥ kila || 84 ||
[Analyze grammar]

lomaśo'yaṃ prāptavāṃstaṃ kṛṣṇanarāyaṇaṃ param |
atrā'śvapaṭṭasarasaḥ kṣetre śrīkṛṣṇavallabham || 85 ||
[Analyze grammar]

sarveṣāmavatārāṇāmavatāriṇamacyutam |
āvāṃ tasya darśanārthamāgatau svaḥ śubhāśrame || 86 ||
[Analyze grammar]

sa vai sarvaśarīrasthaḥ paramātmā jagatpatiḥ |
svadehe vartate cāpi dṛśyate nijabhaktitaḥ || 87 ||
[Analyze grammar]

ato'rthaṃ darśitaṃ rūpaṃ śrīkṛṣṇannārāyaṇasya ca |
āvayostava rājendra pratītiḥ syādyathā tava || 88 ||
[Analyze grammar]

evaṃ sarvagato devastava dehe'pi vartate |
sarvaprajāsu bhṛtyeṣu mantriṣvapi sthitaḥ sa hi || 89 ||
[Analyze grammar]

paśavaḥ kīṭasaṃghādyāḥ sarve viṣṇumayā nṛpa |
bhāvanāṃ tu dṛḍhāṃ kuryād yadvai sarvamayo hariḥ || 90 ||
[Analyze grammar]

nānyat tatsadṛśaṃ bhūtaṃ sarvabhūteṣvavasthitaḥ |
tamāntarasthaṃ vai devamitibhāvena sevatām || 91 ||
[Analyze grammar]

eṣa te darśitaścārādhanāmārgo'timokṣadaḥ |
paripūrṇena bhāvenā'rcaya kṛṣṇanarāyaṇam || 92 ||
[Analyze grammar]

pūjopahārairdhūpādyairnaivedyārārtrikādibhiḥ |
dhyānena dāsabhaktyā ca suprāpyaḥ sa pareśvaraḥ || 93 ||
[Analyze grammar]

yo'sau nārāyaṇo devaḥ paramātmā sanātanaḥ |
tattadrūpeṇa bahudhā vartate kāryakṛt prabhuḥ || 94 ||
[Analyze grammar]

matsyaḥ kūrmo varāhaśca narasiṃhaśca vāmanaḥ |
rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkī tathā'pare || 95 ||
[Analyze grammar]

ityetāḥ kathitāstasya mūrtayaḥ kapilādayaḥ |
sādhavaścāpi siddhāśca sādhvyaḥ satyaśca yoginaḥ || 96 ||
[Analyze grammar]

darśanaṃ prāptumicchūnāṃ sopānāni bhavanti vai |
yattasya parama rūpaṃ tanna paśyanti devatāḥ || 97 ||
[Analyze grammar]

asmadādisvarūpeṇa pūrayatyeva bhāvanām |
tasmād vyāptamidaṃ sarvaṃ jagannārāyaṇena hi || 98 ||
[Analyze grammar]

bhaja taṃ ca priye yathābhimate sthitamacyutam |
bṛhaspatiḥ purā raibhyaṃ brahmaputraṃ jagāda ha || 99 ||
[Analyze grammar]

vasusaṃjñaṃ tu rājānaṃ cākṣuṣe tvāntare manoḥ |
raibhya śṛṇu vaso rājan samākarṇaya cādarāt || 100 ||
[Analyze grammar]

yatkiñcit kurute karma puruṣaḥ sādhvasādhu vā |
sarvaṃ nārāyaṇe nyasya kurvannapi na lipyate || 101 ||
[Analyze grammar]

sa ca nārāyaṇaḥ śrīmān sarvaprāṇiṣvavasthitaḥ |
bhaja taṃ śrīkṛṣṇanārāyaṇaṃ cāntaragaṃ prabhum || 102 ||
[Analyze grammar]

tatastau śrīkṛṣṇanārāyaṇaṃ saṃbhejatuḥ sadā |
muktiṃ yātau pare dhāmni dāsyātmikāṃ ca śāśvatīm || 103 ||
[Analyze grammar]

ityetat kathitaṃ sarvaṃ kapilasya vaco'rthadam |
rājā cāśvaśirāḥ putraṃ jyeṣṭhaṃ sthūlaśirāhvayam || 104 ||
[Analyze grammar]

abhiṣicya nije rājye natvā gurūn punaḥ punaḥ |
naimiṣākhyaṃ vanaṃ dūraṃ yayau tatra hariṃ prabhum || 105 ||
[Analyze grammar]

tapasā''rādhayāmāsa pratyakṣo'bhūddhariḥ svayam |
vimānena nijaṃ bhaktaṃ nināyā'kṣaradhāma saḥ || 106 ||
[Analyze grammar]

ityetat kathitaṃ sarvamaśvaśiraḥpramokṣaṇam |
karmaṇā cārpiteneśeśvare jñānānvitena vai || 107 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kapilena aśvaśirase rājñe jñānadāne saṃyamanadvijaniṣṭhurakavyādhanidarśanena karmaṇā sarvasamarpaṇātmakena mokṣaḥ pradarśitaḥ kapilasya jaigīṣavyasya cā'nekavibhūtirūpatvaṃ cetyādinirūpaṇanāmā pañcaviṃśatyadhikapañcaśatatamo'dhyāyaḥ || 525 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 525

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: