Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 524 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ākarṇaya mahālakṣmi lomaśasya kathāṃ śubhām |
prātaḥ samutthito rājā kṛtāhniko guruṃ prati || 1 ||
[Analyze grammar]

jagāma darśanārthaṃ ca dṛṣṭvā kṛṣṇanarāyaṇam |
guruṇā''śīryojitaḥ sa papraccha lomaśam ṛṣim || 2 ||
[Analyze grammar]

bhagavan mokṣadātastvaṃ māyātīto jitendriyaḥ |
vartase ca yathā dhāmni tathaivātra karāgradṛk || 3 ||
[Analyze grammar]

vada me bhagavaddhāmni kālo nāsti tataḥ prabho |
nityaḥ sevāprakārāderniyāmakaḥ kṣaṇātmakaḥ || 4 ||
[Analyze grammar]

dinātmako vyavahāraḥ kathaṃ bhaktairvidhīyate |
iti pṛṣṭo lomaśastu rājānaṃ prāha bhūpate || 5 ||
[Analyze grammar]

kṛṣṇanārāyaṇamūrteḥ kiraṇaiḥ suprabhānvitaiḥ |
prasaradbhirbhinnarūpaiḥ kṣaṇādyāḥ santi sarvadā || 6 ||
[Analyze grammar]

tajjñāstatkiraṇaiḥ prātarmadhyaṃ sāyaṃ vidanti ca |
kṛṣṇanārāyaṇasteṣāṃ sevāṃ gṛhṇāti tatra ca || 7 ||
[Analyze grammar]

mūrtau līnasthitirnidrā dāsyasevā tu jāgratī |
śvetaprakāśanaṃ cāhaḥ sandhyā raktaprakāśanam || 8 ||
[Analyze grammar]

meghaśyāmāvaloke ca mūrtau sthairyaṃ niśeti ca |
goloke'pi tathā kṛṣṇakiraṇairvyavahṛtayaḥ || 9 ||
[Analyze grammar]

vaikuṇṭhe'pi tathā nārāyaṇatejaḥprarītayaḥ |
akṣare tu pare dhāmni parabrahmaprabhādibhiḥ || 10 ||
[Analyze grammar]

ityevaṃ tadgatebhyaśca śrutaṃ muktebhya eva yat |
kathitaṃ te cendradyumna kimanyat praṣṭumicchasi || 11 ||
[Analyze grammar]

indradyumnastato lakṣmi papraccha lomaśam ṛṣim |
kṛṣṇanārāyaṇaścātra kṣetre prākaṭyamicchati || 12 ||
[Analyze grammar]

yadā tadā sa kiṃ mātṛgarbhe tiṣṭhati vā na vā |
bhautikaṃ kiṃ tasya varṣma utā'nyādṛśameva kim || 13 ||
[Analyze grammar]

chindhi me saṃśayaṃ jātaṃ laukikaṃ ca kṛpāṃ kuru |
lomaśaḥ prāha rājarṣe kṛṣṇasya paramātmanaḥ || 14 ||
[Analyze grammar]

nārāyaṇasya sarvasyā'vatārāderyadā yadā |
sṛṣṭau bhavati prākaṭye tadā garbhānusārataḥ || 15 ||
[Analyze grammar]

vāyuṃ garbhasthitaṃ tvājñāpayatyeva hariḥ sadā |
garbhakukṣo tvayā stheyaṃ jalena saha tāvatā || 16 ||
[Analyze grammar]

yathā garbhavatī mātā bahirdṛśyeta vai tathā |
kukṣiṃ procchrayatāṃ prāptāṃ kuru kālena yāvatā || 17 ||
[Analyze grammar]

yatra yatra yādṛśaśca samayaḥ samapekṣyate |
tāvattatra darśayitvā garbhasyā'pyabhivardhanam || 18 ||
[Analyze grammar]

prasavasya samaye ca vāyorjalasya kukṣitaḥ |
bahirniḥsāraṇaṃ tatra darśanīyaṃ ca laukikam || 19 ||
[Analyze grammar]

mayā tatra tadā tatrasthitairanabhilakṣitam |
bālarūpaṃ yathā garbhajanyaṃ dṛśyeta vai tathā || 20 ||
[Analyze grammar]

bhāsamātraṃ karaṇīyaṃ garbhajalābhiyojitam |
māyayā channanetrāṇāmatra nāsti gatirmayi || 21 ||
[Analyze grammar]

divyadṛśaḥ prapaśyanti divyāṃ sūkṣmāṃ mama kṛtim |
sthūladṛśaḥ prapaśyanti garbhājjāto hi bālakaḥ || 22 ||
[Analyze grammar]

evameva hi muktāśca bhavantyayonisaṃbhavāḥ |
mātāpitrorna tajjñānaṃ yato ratipriyau hi tau || 23 ||
[Analyze grammar]

kāmadevasya rītyaiva tayorbhānaṃ mamodbhave |
akāmayostu divyaṃ vai tatkṣaṇānmama darśanam || 24 ||
[Analyze grammar]

tato vāyo na me garbhāgamo na dhātusaṃśrayaḥ |
na ca garbhagṛhe vāso yonerniṣkāsanaṃ na hi || 25 ||
[Analyze grammar]

bālyabhāvo na me tvasti na janmamaraṇe hyubhe |
na hi deho bhautiko me kintu darśaya tattathā || 26 ||
[Analyze grammar]

evamājñāpayati śrīkṛṣṇanārāyaṇaḥ prabhuḥ |
rājaṃstadanusāreṇa vāyudarśayati kṛtim || 27 ||
[Analyze grammar]

bhojanādi tathā tasya nityatṛptasya vai hareḥ |
laukikaṃ naiva bhavati bhaktāḥ kurvanti bhāvataḥ || 28 ||
[Analyze grammar]

yadyadātmana evā'sti priyaṃ bhogyaṃ manoharam |
tasmai samarpya bhoktavyaṃ dharmaścāyaṃ sanātanaḥ || 29 ||
[Analyze grammar]

evaṃ bhaktakṛtā sevā nityatṛptasya tṛptidā |
lakṣmyai purā pradattaṃ ca varadānaṃ tu śārṅgiṇā || 30 ||
[Analyze grammar]

niveditaṃ na vai nyūnaṃ kathaṃ bhavati tatra vai |
hariḥ prāha mayā bhuktaṃ vardheta na kṣayaṃ vrajet || 31 ||
[Analyze grammar]

yathā yathāhaṃ bhuñje tat vardhate ca tathā tathā |
jaḍaṃ cetanatāṃ yāti divyabhāvaṃ prapadyate || 32 ||
[Analyze grammar]

prasannatāṃ samāsādya yāti praphullatā tadā |
navaṃ navaṃ bhavatyeva rasānvitaṃ śubhapradam || 33 ||
[Analyze grammar]

divyadṛśaḥ prapaśyanti paśyanti na bahirdṛśaḥ |
ityetat kathitaṃ rājan naivedyasya pravardhanam || 34 ||
[Analyze grammar]

evaṃ kṛṣṇe pradattānāṃ hrāso nāsti kvacinnṛpa |
pratyuta vardhate sarvaṃ kimanyacchrotumicchasi || 35 ||
[Analyze grammar]

indradyumnastato'pṛcchallomaśaṃ sadguruṃ harim |
kasmāt tvaṃ groṣmakāle'pi madhyaṃ prāpte divākare || 36 ||
[Analyze grammar]

nivāsārthaṃ gṛhaṃ ramyaṃ kimarthaṃ na karoṣi vai |
lomaśastaṃ nṛpaṃ prāha svalpāyuścāsmi sarvathā || 37 ||
[Analyze grammar]

kasyārthaṃ kārya āvāsastvanityaṃ jīvitaṃ yataḥ |
yadi syācchāśvataṃ dīrghaṃ jīvitaṃ gṛhamābhajet || 38 ||
[Analyze grammar]

rājā prāha ca sarveṣāṃ cirāyuḥ śrūyate bhavān |
tenā'hamapi saṃprāpto bhavaddarśanakāmyayā || 39 ||
[Analyze grammar]

lomaśastu tadā prāha śṛṇu rājan vadāmi tat |
kalpe kalpe prasaṃprāpte romaikyaṃ mama naśyati || 40 ||
[Analyze grammar]

abhāve vakṣaso romṇāṃ mama nāśo bhaviṣyati |
trilakṣaṃ ca pañcaṣaṣṭisahasrāṇi gatāni me || 41 ||
[Analyze grammar]

kalpāni tatra vai naṣṭā vedhaso dṛśa me puraḥ |
nābheruparicā''kaṇṭhaṃ romāṇi santi me nṛpa || 42 ||
[Analyze grammar]

ṣaṭtriṃśallakṣapañcāśatsahasrāṇi ca tāni vai |
trilakṣaṃ ca pañcaṣaṣṭisahasrāṇyadhikāni ca || 43 ||
[Analyze grammar]

tāvatkalpānuṣitvaiva brahmāṇḍeṣu tataḥ param |
yāsyāmi paramaṃ lokaṃ kiṃ karomi gṛheṇa vai || 44 ||
[Analyze grammar]

paśya tvaṃ maccharīre'tra jānoradho'ṅgulāyatam |
yāvatkalpaṃ pratispardhi saṃjātaṃ romavarjitam || 45 ||
[Analyze grammar]

jīvitavyaṃ dhruvaṃ nāsti jñāyate romanāśanāt |
na karomi gṛhaṃ tena kāraṇena mahīpate || 46 ||
[Analyze grammar]

rājā prāha ṛṣe pūrvaṃ kiṃ karma vihitaṃ tvayā |
tapo dānaṃ kṛtaṃ kīdṛg yenedṛgjīvitaṃ ciram || 47 ||
[Analyze grammar]

lomaśastu tadā prāha śṛṇu rājan ciraṃ mama |
ahamāsaṃ purā sṛṣṭau śūdro dāridryapīḍitaḥ || 48 ||
[Analyze grammar]

dāsyaṃ kurvan tadā''saṃ saṃgato'haṃ badarīvanam |
kṣutkṣāmaḥ supipāsārto dṛṣṭvā nārāyaṇaṃ naram || 49 ||
[Analyze grammar]

jalaṃ kamalapuṣpāṇi samarpyārcanamācaram |
atha pūjāṃ vinirvartya girermārgaṃ samāśritaḥ || 50 ||
[Analyze grammar]

himena kṣudhayā mṛtyuṃ gato vipragṛhe tataḥ |
jātismaro'bhavaṃ tena maunaṃ rakṣāmi sarvathā || 51 ||
[Analyze grammar]

īśāna iti me nāma pitā cakre praharṣitaḥ |
anyaiḥ sampreryamāṇo'pi naiva jalpāmi kiñcana || 52 ||
[Analyze grammar]

vairāgyaṃ paramaṃ prāpto dṛṣṭvā saṃsārasaṃsthitim |
pitā me'yojayad vācaḥ prakāśārthaṃ tu bheṣajam || 53 ||
[Analyze grammar]

tena me jāyate hāsyaṃ kṛtamantrajanānprati |
aśvapaṭṭasaraḥkṣetre nivasan bhaktibhāvataḥ || 54 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ devaṃ pūjayāmi samāhitaḥ |
śiloñcchavṛttimāsādya prāṇavṛttiṃ samācaran || 55 ||
[Analyze grammar]

nāraṃgairbadaraiḥ śākaiścirbhaṭaiḥ phalapatrakaiḥ |
tato me śrīkṛṣṇanārāyaṇaḥ pratyakṣatāṃ gataḥ || 56 ||
[Analyze grammar]

uvāca parituṣṭo'smi varaṃ varaya suvrata |
tato'rthitaṃ mayā kuru jarāmaraṇavarjitam || 57 ||
[Analyze grammar]

kṛṣṇaḥ prāha na vai martye'maratvaṃ kasyacidbhavet |
maryādāṃ kuru tasmātte jīvitasya dadāmi tat || 58 ||
[Analyze grammar]

tataścokto hariḥ kalpe kalpe raumaikapātanam |
bhavenme nābhitaḥ kaṇṭhāvadhiṃ romṇāṃ prapātanam || 59 ||
[Analyze grammar]

tāvadāyurmamaivā'stu vedho'bdānāṃ daśādhikam |
śataṃ yatra vilīyeta tato yāsyāmi dhāma te || 60 ||
[Analyze grammar]

tathā'stviti hariḥ prāha yayau cā'darśanaṃ tataḥ |
tata ārabhya caivātra kuṃkumavāpikā'ntike || 61 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetre nivasāmi tathā'vadhim |
kṛṣṇanārāyaṇasevāphalaṃ me cirajīvanam || 62 ||
[Analyze grammar]

pṛthvīnāṃ pralayā dṛṣṭā jīvane'tra sahasraśaḥ |
pralaye yāmi vaikuṇṭhaṃ jalasyopari saṃsthitam || 63 ||
[Analyze grammar]

tejaāvaraṇaprānte punaḥsṛṣṭau bhuvaṃ prati |
āgacchāmi nivasāmi kṛṣṇanārāyaṇāśrame || 64 ||
[Analyze grammar]

patnīvratastathā vipraḥ pativratā ca tatpriyā |
bhavatastau cirajīvau pratikeśā'japātanau || 65 ||
[Analyze grammar]

tathā śrīkambharālakṣmīgopālakṛṣṇabhūsurau |
bhavatastau cirajīvau pratikeśā'japātanau || 66 ||
[Analyze grammar]

kṛṣṇanārāyaṇastasya bālo'kṣarapatiḥ svayam |
pratisṛṣṭi pratikalpaṃ jāyate ca tayorgṛhe || 67 ||
[Analyze grammar]

tameva śrīkṛṣṇanārāyaṇaṃ bhajāmi sarvadā |
teṣāmāyurvilokyaiva mama garvo na vartate || 68 ||
[Analyze grammar]

bhajāmi śrīkṛṣṇanārāyaṇaṃ tvaṃ bhaja taṃ harim |
lokasya haribhaktasya vāñcchitaṃ nāsti durlabham || 69 ||
[Analyze grammar]

ityevaṃ mama vṛttāntaḥ kathitaścendradyumnaka |
tvaṃ jātaḥ kīrtimān loke gacchā'kṣarapadaṃ hareḥ || 70 ||
[Analyze grammar]

indradyumnastataḥ prāha sarveṣāṃ śāpamokṣaṇam |
kacchapolūkagṛdhrarṣibakamārkaṇḍamokṣaṇam || 71 ||
[Analyze grammar]

kadā bhāvi vada vidvan sarvajñastvaṃ hariryathā |
lomaśastu tadā prāha yadā kṛṣṇanarāyaṇam || 72 ||
[Analyze grammar]

bhajiṣyanti ca te sarve mantragrahaṇapūrvakam |
tadā mokṣo'tra vai kṣetre bhaviṣyati na saṃśayaḥ || 73 ||
[Analyze grammar]

indradyumnastu tān sarvān sasmāropakṛto muhuḥ |
jātismarāśca te kāmarūpadharāḥ samāyayuḥ || 74 ||
[Analyze grammar]

natāste lomaśaṃ kṛṣṇanārāyaṇaṃ samārcayan |
pupūjuḥ kambharālakṣmīṃ gopālakṛṣṇamārcayan || 75 ||
[Analyze grammar]

cakāra svāgataṃ tvaśvapaṭṭasarastaṭe ṛṣiḥ |
lomaśaḥ pradadau mantraṃ kṛṣṇanārāyaṇasya vai || 76 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
jepuste saṃsthitāstatra lomaśasyā''śrame'naghe || 77 ||
[Analyze grammar]

aśvapaṭṭasarasyete snātvā kuṃkumavāpikām |
gatvā cakrurjalapānaṃ jepurmantraṃ divāniśam || 78 ||
[Analyze grammar]

teṣāṃ lomaśakṛpayā vāsanā vilayaṃ gatā |
muktāste śrīkṛṣṇanārāyaṇā'nugrahato'bhavan || 79 ||
[Analyze grammar]

kacchaparṣiḥ kacchadeśe nārāyaṇasarovare |
ghūkarṣiḥ śrīhāṭakeśakṣetre nāganadītaṭe || 80 ||
[Analyze grammar]

gṛdhrarṣiḥ śrīraivatādrau dattātreyatapaḥsthale |
bakarṣiḥ śrīsomanāthakṣetre samudrasannidhau || 81 ||
[Analyze grammar]

mārkaṇḍeyastalaśyāmasthale'raṇye vasanti ca |
divyāste cirajīvāśca kāmarūpadharāḥ sadā || 82 ||
[Analyze grammar]

vartiṣyante pratikalpaṃ lokakalyāṇahetave |
raivate kārtike sarve tvāyānti prativatsaram || 83 ||
[Analyze grammar]

pradakṣiṇārthaṃ devānāṃ kṛṣṇanārāyaṇasya ca |
lomaśo'haṃ pragacchāmi divasān pañca tatra vai || 84 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇaityudāraṃ |
gṛṇanta evā'drimanukramante |
teṣāṃ pṛthivyākramaṇasya puṇyaṃ |
jāyeta saṃvacmi tu lomaśo'ham || 85 ||
[Analyze grammar]

athendradyumnanṛpaterbhajanena hariḥ svayam |
tutoṣa parayā bhaktyā lomaśānugraheṇa ca || 86 ||
[Analyze grammar]

dadau divyāṃ parāṃ dṛṣṭiṃ nirāvaraṇikāṃ hṛdi |
kṛṣṇanārāyaṇaṃ vilokayāmāsa hṛdi prabhum || 87 ||
[Analyze grammar]

lomaśe dakṣiṇāṃ nyasya kṛtvā''tmānaṃ parātmani |
brahmarandhreṇa tu pathā niryātuṃ yāvadicchati || 88 ||
[Analyze grammar]

tāvaddivyākṣarānmuktairjuṣṭaṃ vimānamāgatam |
koṭikoṭyarkasaṃkāśaṃ samāruroha tat nṛpaḥ || 89 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ natvā yayau brahmākṣaraṃ padam |
lomaśo vidhivaccakre jaladānādi tatkṛte || 90 ||
[Analyze grammar]

evaṃ te kathitaṃ lakṣmi lomaśātanatodbhavam |
lomaśetiṛṣernāmākhyānaṃ ciraprajīvinaḥ || 91 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne bhagavaddhāmni samayajñānaparicayaḥ janmagrahaṇe divyatā naivedye'bhipūrakatā lomaśasya prāgvṛttāntaḥ |
mārkaṇḍeyādiciraṃjīvānāṃ tataḥ saurāṣṭrādauciravāsaścetyādinirūpaṇanāmā caturviṃśatyadhikapañcaśatatamo'dhyāyaḥ || 524 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 524

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: