Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 526 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi vasoḥ pūrvavṛttāntaṃ cā'bhavadyathā |
kathayāmi camatkāraṃ raibhyasyāpi tataḥ param || 1 ||
[Analyze grammar]

vasurāsīnmahābhaktaḥ kāśmīranṛpatiḥ svayam |
anādiśrīkṛṣṇanārāyaṇasya śaraṇāgataḥ || 2 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇasya svāmine namaḥ |
itimantraṃ prajagrāha vārdhakye tu narāyaṇāt || 3 ||
[Analyze grammar]

bādarīṃ sa samāyāti pratisaṃvatsaraṃ nṛpaḥ |
nārāyaṇasya sevārthaṃ darśanārthaṃ ca bhāvataḥ || 4 ||
[Analyze grammar]

kaṇṭhe ca tulasīmālāṃ sadā rakṣati śobhanām |
kare'pi japanārthaṃ sarvadā rakṣati mālikām || 5 ||
[Analyze grammar]

jānan kṣaṇasthitiṃ svasya saṃsārasyāpi tādṛśīm |
saṃsāre nirmitāḥ sarve saṃghātāḥ śokabhīpradāḥ || 6 ||
[Analyze grammar]

vāyuśca bhūmirākāśo jalaṃ tejaśca paṃkajam |
śarīraṃ pañcabhūtaiśca nirmitaṃ sarvadehinām || 7 ||
[Analyze grammar]

mithyābhramaḥ kṛtrimaśca svapnavanmāyayā'nvitaḥ |
ko vā kasya sutastatra kā strī kasya patistathā || 8 ||
[Analyze grammar]

karmabhirnirmitaṃ sarvaṃ karmabandhanajaṃ tvidam |
sukha duḥkhaṃ bhayaṃ śokaṃ dehayoge pragacchati || 9 ||
[Analyze grammar]

mānuṣe ca paśau deve druṣu kīṭeṣu jantuṣu |
pakṣiṣvapi tṛṇe cāpi janma yāti svakarmabhiḥ || 10 ||
[Analyze grammar]

punaḥ punarbhramatyeva yāvatkarmalayo na vai |
satyaṃ tretā dvāparaśca kaliśceti caturyugam || 11 ||
[Analyze grammar]

nimeṣasya caturbhāgastruṭiḥ syāt taddvayaṃ lavaḥ |
lavadvayaṃ yavaḥ proktaḥ kāṣṭhā taddaśapaṃcabhiḥ || 12 ||
[Analyze grammar]

triṃśatkāṣṭhāḥ kalāḥ proktā kṣaṇastriṃśatkalo mataḥ |
kṣaṇaiḥ ṣaṣṭyā palaṃ proktaṃ ṣaṣṭyā teṣāṃ ca nāḍikā || 13 ||
[Analyze grammar]

nāḍīdvayaṃ muhūrtaṃ triṃśanmuhūrtaṃ divāniśam |
māsastriṃśadahorātrairdvau māsau tu ṛturmataḥ || 14 ||
[Analyze grammar]

ṛtutrayaṃ syādayanamayane dve tu vatsaram |
anenaiva tu mānena mānavānāṃ kṛte'tra vai || 15 ||
[Analyze grammar]

lakṣaiḥ saptadaśākhyaiśca saurābdaiśca tathā paraiḥ |
aṣṭāviṃśatisāhasrairniścitaṃ vai kṛtaṃ yugam || 16 ||
[Analyze grammar]

aṣṭaśatādhikyayuktacatuḥsāhasrasaṃkhyakāḥ |
ṣaṣṭyadhikatriśatakairguṇitāste kṛte matāḥ || 17 ||
[Analyze grammar]

tatra vai jāyate śuklavarṇo hi bhagavān svayam |
lokāḥ pāpavinirmuktāḥ kṣāntā dāntā jitendriyāḥ || 18 ||
[Analyze grammar]

dīrghāyuṣastapomagnaḥ kāmakrodhādivarjitāḥ |
na putrasaṃbhavo mṛtyurvīkṣyate janakaiḥ kvacit || 19 ||
[Analyze grammar]

tatastretāyugaṃ syācca lakṣairdvādaśabhistathā |
ṣaṇṇavatisāhasraiḥ saurābdairniścitaṃ suraiḥ || 20 ||
[Analyze grammar]

ṣaṭśatādhikyayuktatrisāhasrasaṃkhyakāḥ khalu |
ṣaṣṭyadhikatriśatakairguṇitāste trike yuge || 21 ||
[Analyze grammar]

pāpenaikena pādena raudraṃ dharmaṃ tadā viśet |
tato raktatvamabhyeti śrīmatkṛṣṇanarāyaṇaḥ || 22 ||
[Analyze grammar]

pāpāṃśena mitho lokaḥ saṃsparddhī jāyate tadā |
svargārthaṃ dānayajñāśca kurvanti yāni vai divam || 23 ||
[Analyze grammar]

kecitsvalpāyuṣastatra jāyante spardhayā'pi ca |
janake vidyamāne tu putrāṇāṃ maraṇaṃ na vai || 24 ||
[Analyze grammar]

kāmakrodhādayastatra bhavanti na bhavanti ca |
ekavāraṃ tadā kṛṣyā vāpitaṃ kṣetramuttamam || 25 ||
[Analyze grammar]

saptavārān pragṛhṇanti vaiśyāḥ kṛṣṇaparāyaṇāḥ |
sarvā ghaṭastavā gāvo mahiṣyaśca caturguṇāḥ || 26 ||
[Analyze grammar]

śāpānugrahakṛtyeṣu samarthā mānavāstadā |
na cauro jo rū śca sarve dharmaratā janāḥ || 27 ||
[Analyze grammar]

tatastṛtīyayugako dvāparo vidyate kramāt |
dvau pādau tatra pāpasya dvau ca dharmasya saṃsthitau || 28 ||
[Analyze grammar]

taccā'ṣṭalakṣamānena saurābdānāṃ prakīrtitam |
catuḥṣaṣṭibhiranyaiśca sahasraiśca yugaṃ tadā || 29 ||
[Analyze grammar]

catuḥśatā''dhikadvisāhasraprasaṃkhyakāḥ khalu |
ṣaṣṭyadhikatriśatakairguṇitāste dvike yuge || 30 ||
[Analyze grammar]

kāmaḥ krodho mado lobho dambho matsara eva ca |
ṣaḍete tatra jāyante īrṣyā cāpi tu saptamī || 31 ||
[Analyze grammar]

atha tairanvitāḥ sarve viruddhā vai parasparam |
ke'pi śāntāśca dāntāśca jitendriyā bhavanti hi || 32 ||
[Analyze grammar]

tataḥ kaliyugaṃ proktaṃ sarvadoṣāśrayaṃ tadā |
ekapādo vṛṣo yatra pāpaṃ pādaistribhiḥ sthitam || 33 ||
[Analyze grammar]

śvetaḥ satye raktavarṇaṃstretāyāṃ bhagavānapi |
nīlaśca dvāpare kṛṣṇo'livad vai jāyate kalau || 34 ||
[Analyze grammar]

pramāṇaṃ tu kalerdiṣṭaṃ lakṣāścatvāra eva ca |
dvātriṃśacca sahasrāṇi saurābdāni bhavanti hi || 35 ||
[Analyze grammar]

dviśatādhikaikasāhasrātmaprasaṃkhyakāḥ khalu |
ṣaṣṭyadhikatriśatakairguṇitāste kalau matāḥ || 36 ||
[Analyze grammar]

ekadvitrīṇi catvāri sahasrāṇi daśa kramāt |
kalidvītatrītasatyayugā'bdāni bhavanti hi || 37 ||
[Analyze grammar]

mānavāni dvicatuḥṣaḍaṣṭaśatānyanukramāt |
bhavantyabdāni sāhasre dve militvā tu tānyatha || 38 ||
[Analyze grammar]

dvādaśābdasahasrāṇi mānavānāṃ caturyugam |
bodhyaṃ saurāṇi tricatvāriṃśallakṣāṇi cāpyatha || 39 ||
[Analyze grammar]

viṃśatisāhasrasaṃkhyādhikānyeva caturyugam |
yugakṣayakṛtaścāyuḥkṣayaḥ sṛṣṭau mato'pi hi || 40 ||
[Analyze grammar]

yasya cāsti gṛhe vittaṃ tathā nāryo manoramāḥ |
tairnaraistu samaṃ maitrīṃ kalau kurvanti mānavāḥ || 41 ||
[Analyze grammar]

svārthamātraparāḥ putrā bhūṣāsvārthaparāḥ priyāḥ |
snuṣā vetti ca vittena yadi śvaśrūḥ kṣayaṃ vrajet || 42 ||
[Analyze grammar]

mama syād gṛhamaiśvarye sarve vāñchanti tattathā |
alpodakāstadā meghā alpasasyā ca medinī || 43 ||
[Analyze grammar]

dhūrtā viḍambakāḥ santo guravaśca kalau yuge |
alpakṣīrāstadā gāvaḥ kṣīre sarpirna vidyate || 44 ||
[Analyze grammar]

sarvabhakṣāstadā viprā nṛpā niṣkaruṇāstadā |
cauryakāryaparāḥ sarve pṛthivī gatayauvanā || 45 ||
[Analyze grammar]

atikrāntaśubhāḥ kālāḥ paryupasthitadāruṇāḥ |
varṣe catuṣṭaye kanyā garbhavatī bhaviṣyati || 46 ||
[Analyze grammar]

pañcadaśanyūnavarṣe mṛtyureva bhaviṣyati |
bhaviṣyanti kalau cānte janā vitastimātrakāḥ || 47 ||
[Analyze grammar]

daśavarṣāyuṣaścānte gṛhaṃ bilaṃ bhuvo'ntare |
prāvaraṇaṃ tadā vai syād guptavastraṃ hi kevalam || 48 ||
[Analyze grammar]

ekavarṇā bhaviṣyanti varṇāḥ sarve mitho'nvitāḥ |
mlecchībhūtā durācārā dharmakarmavivarjitāḥ || 49 ||
[Analyze grammar]

caturyugānāṃ saptatiṃ tvekādhikāṃ manustathā |
mahendraśca prabhuṃkte vai dīrghamāyuḥ punaḥ punaḥ || 50 ||
[Analyze grammar]

manoḥ samaṃ mahendreṇa paramāyuḥ prakīrtitam |
caturdaśendravicchittau brahmaṇo dinamucyate || 51 ||
[Analyze grammar]

evaṃ parimitā rātrirdivārātraṃ hi kalpakaḥ |
brahmaṇastu varṣaśataṃ paramāyurvinirmitam || 52 ||
[Analyze grammar]

saurasāvanacandrarkṣairmānairebhiścaturvidhaiḥ |
kālo niryāti sarveṣāṃ bhūtānāṃ kṣitimaṇḍale || 53 ||
[Analyze grammar]

pañcaṣaṣṭyadhikaiścāpi dinānāṃ ca śataistribhiḥ |
bhavenmānavavarṣaṃ tat pañconaistaiśca sāvanam || 54 ||
[Analyze grammar]

cāndramekādaśonaṃ tu triṃśaddhīnaṃ tu ṛkṣajam |
śītātapau tathā vṛṣṭirmānavābdena jāyate || 55 ||
[Analyze grammar]

agniṣṭomādayo yajñā vivāhā utsavādayaḥ |
sāvanena bhavantyeva sarvavarṇeṣu vai kṣitau || 56 ||
[Analyze grammar]

kusīdādyā vyavahārā utpannāni ca yānyapi |
adhimāsaprayuktena cāndreṇaiva bhavanti hi || 57 ||
[Analyze grammar]

nakṣatreṇa tu mānena bhidyante cābhitārakāḥ |
evaṃ devā mānavāśca daityāstvanye sadā kṣitau || 58 ||
[Analyze grammar]

pravartante ca jāyante mriyante cedṛśaṃ jagat |
tatra māyābandhanenāvṛtaḥ pāraṃ na yāti vai || 59 ||
[Analyze grammar]

tasmānmayā sadā kṛṣṇanārāyaṇaḥ pumuttamaḥ |
bhajanīyaḥ pūjanīyo dhyātavyaśca nirantaram || 60 ||
[Analyze grammar]

kālo bhakṣayati sarvān kṣaṇe varṣe yuge tathā |
māṃ śikhāyāṃ dattahastaḥ kālo grasitumicchati || 61 ||
[Analyze grammar]

ityevaṃ bodhayuktaḥ sa rājā bhaktiparāyaṇaḥ |
vasurdharmānumatyā ca svarājyaṃ pratyapālayat || 62 ||
[Analyze grammar]

ayajad bahubhiryajñairmahadbhirbhūridakṣiṇaiḥ |
karmārpaṇena deveśaṃ kṛṣṇanārāyaṇaṃ harim || 63 ||
[Analyze grammar]

toṣayāmāsa bahubhirdāsyabhāvaiśca vartayan |
tataḥ kālena mahatā vasurvairāgyayogataḥ || 64 ||
[Analyze grammar]

nivṛttarājyabhogecchādvandvasyā'ntamupeyivān |
nijaputraṃ vivasvantaṃ śreṣṭhaṃ bhrātṛśatasya ca || 65 ||
[Analyze grammar]

abhiṣicya nije rājye puṣkaraṃ samupāyayau |
yatra śrīpuṇḍarīkākṣannārāyaṇaḥ saṃvirājate || 66 ||
[Analyze grammar]

vasuḥ kāśmīrabhūpaḥ sa tapobhirugrasādhitaiḥ |
bhaktyā smaran hariṃ tatra divyadehaṃ dadarśa tam || 67 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ devaṃ sarvāntaryāmiṇaṃ prabhum |
tuṣṭāva taṃ namaste'stu puṇḍarīkākṣa te namaḥ || 68 ||
[Analyze grammar]

viśvamūrte sarvatejonivāsa kṛṣṇa te namaḥ |
śaraṇyaṃ rakṣakaṃ viṣṇuṃ jiṣṇuṃ vyomanivāsinam || 69 ||
[Analyze grammar]

gopālakṛṣṇabālaṃ tvāṃ namasye cakrapāṇinam |
nānyat kiñcitprapaśyāmi vyatiriktaṃ tvayā'cyuta || 70 ||
[Analyze grammar]

evaṃ tu vadatastasya mūrtimān puruṣaḥ kila |
nirgatya dehānnīlābho ghanacaṇḍo bhayaṃkaraḥ || 71 ||
[Analyze grammar]

raktākṣo hrasvakāyaścovāca rājan karomi kim |
vasuḥ papraccha taṃ pāparūpaṃ ko'si vadā'tra me || 72 ||
[Analyze grammar]

pāparūpaḥ sa vai prāha tava pāpaṃ bhavāmyaham |
na cāsmi kevalaṃ pāpaṃ pāpapreto'smi te'nagha || 73 ||
[Analyze grammar]

śṛṇu pūrvaṃ kalau rājaṃstvaṃ rājā dakṣiṇāpathe |
janasthāne kadācittvaṃ mṛgayārthamupāgataḥ || 74 ||
[Analyze grammar]

tatra tvayā tu daṇḍena mṛgaveṣadharo muniḥ |
prasravaṇe girau santāḍito mṛtaḥ sa satvaram || 75 ||
[Analyze grammar]

hariṇaṃ taṃ hataṃ matvā yāvad grahītumicchasi |
tāvanmṛgavapurvipro vīkṣito hi narastvayā || 76 ||
[Analyze grammar]

tvaṃ cātibhayamāpanno hatyayā mānavasya vai |
hatyā'haṃ tu mahāghorā pretabrāhmaṇanāśajā || 77 ||
[Analyze grammar]

ahaṃ brahmagraho rājan śarīre nyavasaṃ tava |
adyā'vadhiṃ pīḍayituṃ khādituṃ tava varṣma ca || 78 ||
[Analyze grammar]

rājyabhogā mayā dṛṣṭā bhuktā dehe ca te nṛpa |
raktaṃ pītaṃ khāditaṃ ca māṃsaṃ te nūtanaṃ sadā || 79 ||
[Analyze grammar]

tvaṃ ca rājyaprabhāveṇa kṛśo naiva vilokyase |
bahubhojanapānādismṛddhimattvānnṛpottama || 80 ||
[Analyze grammar]

atha tvayā tatpāpasya prāyaścittaṃ vicintitam |
śrīharerdvādaśī śuddhā tvayā rājannupoṣitā || 81 ||
[Analyze grammar]

vratānyanyāni ca nārāyaṇo me prīyatāmiti |
kṛtāni ca tathā dānaṃ gavāṃ dattaṃ punaḥ punaḥ || 82 ||
[Analyze grammar]

tatastvaṃ dakṣiṇāpathe svagṛhe kukṣiśūlataḥ |
rugṇo mṛtastava patnī nāmnā nārāyaṇī satī || 83 ||
[Analyze grammar]

dadau jalaṃ tavā''sye ca śrīviṣṇoścaraṇāmṛtam |
kintu tvayā tadā patnī smṛtā dhyātā mṛtikṣaṇe || 84 ||
[Analyze grammar]

tena tvaṃ kalpamekaṃ ca jāto viṣṇupure punaḥ |
kumāro vāsanāyukto mokṣādvai vañcito yataḥ || 841 ||
[Analyze grammar]

ahaṃ tatra tvayā sārdhaṃ tava dehastha eva tu |
saṃsthitaḥ kalpaparyantaṃ sadbhogān bubhuje tvayi || 86 ||
[Analyze grammar]

tatra kalpe tvayā svargaṃ bahudhā bhuktameva ca |
svargasya ca tvayi rājan sthito'haṃ svena tejasā || 87 ||
[Analyze grammar]

punā rājasvarūpe ca sthito'haṃ bahuvatsarān |
tato'haḥkalpanivṛttau rātrikalpe gate'pi ca || 88 ||
[Analyze grammar]

idānīmādisṛṣṭau ca satye yuge narādhipa |
saṃbhūtastvaṃ mahārāja rājñaḥ sumanaso gṛhe || 89 ||
[Analyze grammar]

kāśmīradeśādhipaterahaṃ tvaṅgaruheṣu te |
nivāsāmyadyaparyantaṃ bhuñjāno nūtanaṃ navam || 90 ||
[Analyze grammar]

yajñairiṣṭa tveyā'nekairbahubhiścāptadakṣiṇaiḥ |
na cā'haṃ tairapahato viṣṇusmaraṇavarjitaiḥ || 91 ||
[Analyze grammar]

idānīṃ ca viśālāyāṃ tvayā bhaktiḥ kṛtā hareḥ |
stotraṃ prahvaṇabhāvena kṛtaṃ sarvātmanā'tra ca || 92 ||
[Analyze grammar]

bhaktestava prabhāveṇa puṇḍarīkākṣaśārṅgiṇaḥ |
sarvātmanā'rpaṇenāpi prasādito hariḥ svayam || 93 ||
[Analyze grammar]

kiṃkarān preṣayāmāsa viṣṇurnārāyaṇaḥ prabhuḥ |
paśya tvetān mahāvyomni vimāneṣvabhyavasthitān || 94 ||
[Analyze grammar]

tadetairviṣṇupuruṣairmūśalaiḥ prahato'smyaham |
kṣayaṃ yātaścyutaścāsmi romakūpebhya eva te || 95 ||
[Analyze grammar]

tava bhaktiprabhāveṇa vihāyā'ṅgaruhāṇyaham |
ekībhūtaḥ punarjāto vyādharūpī tavāntike || 96 ||
[Analyze grammar]

ahaṃ bhagavataḥ stotraṃ śrutvā bhaktyā ca te nṛpa |
viṣṇupārṣadadaṇḍasya sparśenā'pi mahā'ghataḥ || 97 ||
[Analyze grammar]

mukto'smi pretabhāvācca dharmabuddhiśca me'sti ca |
tato rājannijamitraṃ tvadāśritaṃ nirāśrayam || 98 ||
[Analyze grammar]

bhaktaṃ māṃ dehi sukhadaṃ varadānaṃ kṛpāṃ kuru |
evaṃ śrutvā vasurvyādhāyāpi dadau varaṃ śubham || 99 ||
[Analyze grammar]

śṛṇu vyādha tvayā smārito'smi janmāntaraṃ mama |
tatastvaṃ madvareṇāto dharmavyādho bhaviṣyasi || 100 ||
[Analyze grammar]

evamuktvā tu bhūpaḥ sa vimānavaramāsthitaḥ |
pareṇa śrīkṛṣṇanārāyaṇenā'kṣaradhāma vai || 101 ||
[Analyze grammar]

yayau pārṣadayuktaḥ sa pārṣado'bhūddharestataḥ |
athā'yaṃ dharmakarmā ca dharmavyādho babhūva ha || 102 ||
[Analyze grammar]

ityetat kathitaṃ lakṣmi vasoścaritamuttamam |
yaḥ paṭhecchṛṇuyāccāsya tīrthasnānaphalaṃ bhavet || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kāśmīranṛpasya vasoḥ prāgjanma mṛgarūpa brahmahatyāyā bhaktibalena niḥsṛtāyā dharmavyādhajanmatā vasostato muktiścetyādinirūpaṇanāmā ṣaḍviśatyadhikapañcaśatatamo'dhyāyaḥ || 526 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 526

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: