Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 513 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi camatkāre kṣattrā ca brāhmaṇīti ca |
sakhīdvayaṃ samāste vai tapovṛttipare hyubhe || 1 ||
[Analyze grammar]

chāndogya iti nāmnā''sīt sāmavedī purā dvijaḥ |
paścime vayasi tasya kanyā'patyaṃ babhūva ha || 2 ||
[Analyze grammar]

yasminnahani sañjātā tasminneva dine tadā |
ānartādhipateścāpi kanyā'patyaṃ babhūva ha || 3 ||
[Analyze grammar]

rājā cakre'bhidhānaṃ vai ratnavatīti śobhanam |
ratnavatyā hyabhūnmaitrī vipraputryā śubhā'kṣayā || 4 ||
[Analyze grammar]

ekāsanaṃ tathā śayyā tvekānnena ca bhojanam |
vipro duhituḥ samaye yogye prāpte'pyacintayat || 5 ||
[Analyze grammar]

udvāhaṃ kintu kanyā sā sakhyā viyogakātarā |
gatvā nṛpateḥ putrīṃ sā jagāda bahuduḥkhitā || 6 ||
[Analyze grammar]

sakhi tāto vivāhaṃ me prakariṣyati sāmpratam |
tena sakhyaṃ vinaśyecca viyogaḥ syāttadā''vayoḥ || 7 ||
[Analyze grammar]

śrutvā nṛpasya duhitā kṛtvā kaṇṭhe ruroda tām |
rājñī mṛgāvatī śrutvā tatrā''jagāma satvaram || 8 ||
[Analyze grammar]

jñātvā rodanahetuṃ ca jagāda ca śubhākṣiṇīm |
putri tvāṃ mama putryāśca sakhitve niścinomyaham || 9 ||
[Analyze grammar]

mama putryai pradāsye tvāṃ sakhīrūpāṃ sadā priyām |
rājñī brāhmaṇamāhūya prāha vipra sutā tava || 10 ||
[Analyze grammar]

mama putryāścātisnigdhā priyā sakhī hi vartate |
tasmāt kuru vaco mahyaṃ kanyāṃ dehi ca me tava || 11 ||
[Analyze grammar]

yadvā yasya mama kanyā dīyate tannṛpasya vai |
purodhāstasya yo viprastasmai deyā sutā tava || 12 ||
[Analyze grammar]

ekasthāne sthitayostu maitrīsaukhyaṃ sadā bhavet |
chāndogya svasutāyāścā'bhiprāyaṃ tvavagamya vai || 13 ||
[Analyze grammar]

dadau rājñyai kumārīṃ tāṃ brahācaryaparāyaṇām |
viprakanyā ratnavatyā samaṃ vāsaṃ cakāra ha || 14 ||
[Analyze grammar]

nṛpagṛhe tu sā jātā yuvatyatīva śobhanā |
nṛpaḥ svāṃ kanyakāṃ dātuṃ suyogyāya varāya tu || 15 ||
[Analyze grammar]

viprairanveṣaṇaṃ pṛthvyāṃ kārayāmāsa tasya vai |
daśārṇādhipatirbhūpaḥ patyarthaṃ saṃvṛtastayā || 16 ||
[Analyze grammar]

bṛhadbalaḥ sa nṛpatirvivāhārthaṃ samāgataḥ |
viśvāvasorbrāhmaṇasya rājñaḥ purohitasya ca || 17 ||
[Analyze grammar]

parāvasuritināmnā kumāro'bhūt tadā yuvā |
so'pi rājñā samaṃ tatra tvāyayau sa purohitaḥ || 18 ||
[Analyze grammar]

rājā lagnanamuhūrte vai maṇḍape vahnisannidhau |
āgatastatra kanyā ca viprakanyāsakhīyutā || 19 ||
[Analyze grammar]

pitṛbhyāmanyanārībhiryuktā hedīsamīpataḥ |
samānītā pradānāya tatrā''ścaryamabhūnmahad || 20 ||
[Analyze grammar]

kanyā jātismarā brahmacaryaparā śivāṃśajā |
pārvatīkalayā jātā yoginī janmato'bhavat || 21 ||
[Analyze grammar]

kāmarūpadharā sādhvī viprakanyāpi tādṛśī |
sarvasiddhimayī tvāsīd brahmacaryaparāyaṇā || 22 ||
[Analyze grammar]

tābhyāṃ gaurīpratāpena kāyavyūhaḥ prasādhitaḥ |
siddhayaḥ sādhitāḥ sarvāḥ kāmadevo jitastathā || 23 ||
[Analyze grammar]

pārvatyā vaiṣṇavo mantrastābhyāṃ datto rahasyakṛt |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 24 ||
[Analyze grammar]

patiḥ kṛṣṇaṃ vinā nānyaḥ pātivratyaṃ hareḥ sadā |
pālanīyaṃ na cānyasyetyāha śrīpārvatī ca te || 25 ||
[Analyze grammar]

yogasiddhīrdadau tābhyāṃ siddhibhirdivyavaibhave |
camatkārā'nvite jāte maṇḍape te ca kanyake || 26 ||
[Analyze grammar]

rājakanyā'bhavat tatra siṃhikārūpadhāriṇī |
vikarālā lalajjihvā sphāranetrā sagarjanā || 27 ||
[Analyze grammar]

vipraputrī tadā vyāghrī krūrā samabhavat kṣaṇāt |
trastāḥ sarvajanā dṛṣṭvā dudruvurmaṇḍapād bahiḥ || 28 ||
[Analyze grammar]

kanyake dve vinā sarve palāyitā hi maṇḍapāt |
kolāhalo mahān jāto grāme rāṣṭre prajājane || 29 ||
[Analyze grammar]

bṛhadbalo vihāyaite yayau svanagaraṃ tadā |
pitṛbhyāṃ vārite paścāt pārvatīrūpameva te || 30 ||
[Analyze grammar]

dhṛtavatyau tadā śāntirjātā prajājanasya vai |
pūjitaṃ divyadehaṃ vai lokeśca pārvatīdvayam || 31 ||
[Analyze grammar]

śatacandrasame te dve kanyake śaṃkarānvite |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 32 ||
[Analyze grammar]

iti japantyau vaiṣṇavyau jāte te kanyake tataḥ |
pūrvarūpānvite dṛṣṭvā santuṣṭāśca nirīkṣakāḥ || 33 ||
[Analyze grammar]

vārtā sarvatra lokeṣu pārvatīdvayameva tat |
devīdvayaṃ vartate vai pravṛttaivaṃ gṛhe gṛhe || 34 ||
[Analyze grammar]

nityaṃ lokāḥ pūjayanti paśyanti ca namanti ca |
ārārtrikaṃ ca kurvanti camatkārapure sadā || 35 ||
[Analyze grammar]

evaṃ kāle vyatīte'tha tīrthaṃ devīdvayātmakam |
hāṭakeśvaraje kṣetre sañjātaṃ pāvanaṃ param || 36 ||
[Analyze grammar]

ratnavatī prasasmāra kṛṣṇanārāyaṇaṃ muhuḥ |
mayā''tmā'styarpitaste'taḥ kṛṣṇatvaṃ naya māmitaḥ || 37 ||
[Analyze grammar]

viprakanyā'pi tat prāha yatra tvaṃ tatra cāpyaham |
sakhīṃ tyaktvā sakhī nānyasthalaṃ yāti kadācana || 38 ||
[Analyze grammar]

tadā devī smṛtā tābhyāṃ durgā cāpyāgatā drutam |
ājñayāmāsa tapase te cobhe prasthite yadā || 39 ||
[Analyze grammar]

tadā mṛgāvatī rājñī māyāmohasamanvitā |
aśrupūrvekṣaṇā dīnā putrīmetadduvāca ha || 40 ||
[Analyze grammar]

mā putri sāhasaṃ kāryaṃ tapo'rthaṃ te kathaṃcana |
bālā tvaṃ sukumārāṃgī sadaiva sukhabhāginī || 41 ||
[Analyze grammar]

kathaṃ tapaḥsamarthā'si vidhātuṃ tvamanindite |
kandamūlaphalāhārā cīravalkaladhāriṇī || 42 ||
[Analyze grammar]

tasmānmukhyasya bhūpasya kasyacittvāṃ dadāmyaham |
eṣā te brāhmaṇī nāmasakhī paramasammatā || 43 ||
[Analyze grammar]

yāsyati vai tvayā sākaṃ kaumārabhāvamāśritā |
yasya bhūpasya harmye tvaṃ prayāsyasi vivāhitā || 44 ||
[Analyze grammar]

ratnavatī ca tāṃ prāha mātarnaivaṃ tvayā punaḥ |
vācyaṃ madarthe yadi me prāṇān rakṣitumicchasi || 45 ||
[Analyze grammar]

haṭhena yadi vighnaṃ me kariṣyasi tadā tanum |
tyakṣyāmi viṣayogeṇa carvayitvā ca jihvikām || 46 ||
[Analyze grammar]

analaṃ vā pravekṣyāmi prāpsyāmi śrīhariṃ patim |
nānyaṃ patiṃ kariṣyāmi niścayo'yaṃ mayā kṛtaḥ || 47 ||
[Analyze grammar]

sā'ha tapaścariṣyāmi kaumāravratadhāriṇī |
patiṃ śrīmatkṛṣṇanārāyaṇaṃ prāpsyāmi satpatim || 48 ||
[Analyze grammar]

sakṛjjalpanti rājānaḥ sakṛjjalpanti ca dvijāḥ |
sakṛt satyaḥ prajalpanti krīṇyetāni sakṛt sakṛt || 49 ||
[Analyze grammar]

manasā cintyate kāryaṃ vācā saṃprocyate tataḥ |
karmaṇā kriyate paścād satī tadvat karomyaham || 50 ||
[Analyze grammar]

evaṃ sā procya jananīṃ virarāma hareḥ priyā |
atha rājñī sakhīṃ tasyā brāhmaṇīṃ prāha vai tataḥ || 51 ||
[Analyze grammar]

mama putrī patiṃ naivodvāhaṃ vāñchati putrike |
tvayā kāryo vivāhastu gaccha harmyaṃ pitustava || 52 ||
[Analyze grammar]

yadvāhaṃ kārayiṣyāmi vivāhaṃ te yathepsitam |
kṣamasva yanmayoktaṃ tat kadācit kaṭukaṃ vacaḥ || 53 ||
[Analyze grammar]

tvayoktaṃ vā kadācit tat kṣāntaṃ sarvaṃ mayā sute |
brāhmaṇī prāha tāṃ rājñīṃ dharmayuktaṃ vacastadā || 54 ||
[Analyze grammar]

aṣṭavarṣā bhaved gaurī navavarṣā ca rohiṇī |
daśavarṣā bhavet kanyā kanyādānaṃ praśasyate || 55 ||
[Analyze grammar]

ṃ tataścordhvaṃ yāvannaiva tu dṛśyate |
tāvad dānaṃ hi kanyāyāḥ pūrṇapuṇyapradaṃ śrutam || 56 ||
[Analyze grammar]

kanyātvaṃ tu praṇaṣṭaṃ me kaumārye cāpi gacchati |
atīte ṣoḍaśe varṣe strīdharmiṇī bhavāmi vai || 57 ||
[Analyze grammar]

rajasvalāṃ tu yaḥ kanyāmudvāhayati tasya vai |
santānaṃ pāpasaṃyuktaṃ pātayatyaparān daśa || 58 ||
[Analyze grammar]

rajasvalāṃ tu yaḥ kanyāṃ pitā yacchati so'pi ca |
pātayet svakulānāṃ tu daśapūrvān daśā'parān || 59 ||
[Analyze grammar]

tasmādahaṃ kariṣyāmi sakhyā sārdhaṃ tapaḥ param |
pitrā mātrā tvayā cāpi na me kāryaṃ kathaṃcana || 60 ||
[Analyze grammar]

samprāptaḥ śrīkṛṣṇanārāyaṇaḥ patiḥ paraḥ prabhuḥ |
evamuktvā kanyake dve yogajñānasamanvite || 61 ||
[Analyze grammar]

natvā tvājñāṃ gṛhītvā ca pitrornatkā gaṇādhipam |
yayaturvyomamārgeṇa bhartṛyajñaṃ muniṃ vane || 62 ||
[Analyze grammar]

āśramaṃ sāttvikaṃ cāvalokayāmāsatuḥ śubham |
ṛṣestapaḥprabhāveṇa parasparavirodhinām || 63 ||
[Analyze grammar]

melanaṃ sarvadā tvāste vairaṃ yatra na dṛśyate |
bhartṛyajñaṃ vaiṣṇavaṃ saṃgatvā natvā ca tasthatuḥ || 64 ||
[Analyze grammar]

procaturvinayopete kṛtāñjalipuṭe hyubhe |
āvāṃ tapo'rthe tvāyāte tad brūhi tapaso vidhim || 65 ||
[Analyze grammar]

bhartṛyajño mahāyogī jagāda tapaso vidhim |
yena samprāpyate mokṣaḥ kiṃ punastridaśālayaḥ || 66 ||
[Analyze grammar]

cāndrāyaṇāni kṛcchrāṇi tathā sāntapanāni ca |
tapodvārāṇi sarvāṇi kārtikeyavratāni ca || 67 ||
[Analyze grammar]

rāgadveṣavihīnatvaṃ sārvabhaumamahiṃsanam |
satyaṃ ca brahmacaryaṃ cā'steyaṃ kṛṣṇaparigraham || 68 ||
[Analyze grammar]

santoṣaṃ cātmaśuddhiṃ ca prāṇanigrahaṇaṃ tathā |
kṛṣṇanārāyaṇādhyāyaṃ kṛṣṇanārāyaṇe'rpaṇam || 69 ||
[Analyze grammar]

sukhiteṣu tathā maitrīṃ duḥkhiteṣu dayāṃ śubhām |
puṇyavatsu muditāṃ cā'puṇyavatsu hyupekṣaṇam || 70 ||
[Analyze grammar]

satāṃ sevāṃ sarvarītyā devasevanamityapi |
prakuryācchrīkṛṣṇanārāyaṇārādhanamanvaham || 71 ||
[Analyze grammar]

vyavasthāsu tridehaiśca triguṇānāṃ tadarpaṇam |
yātrāmātraṃ tanau snehaḥ śrīkṛṣṇe prema śāśvatam || 72 ||
[Analyze grammar]

kāryaṃ ca kalpanaṃ dhyānaṃ svapnaṃ bhānaṃ tadarpaṇam |
sattvena rajasā yadvā tamasā ca tadarpaṇam || 73 ||
[Analyze grammar]

daihikaṃ mānasaṃ kāmyamakāmyaṃ vā tadarpaṇam |
upādideśa japanaṃ smaraṇaṃ kīrtanaṃ kṛtim || 74 ||
[Analyze grammar]

prekṣaṇaṃ bhāṣaṇaṃ spṛśyaṃ gamyaṃ grāhyaṃ visarjanam |
sarvaṃ kṛṣṇātmakaṃ kāryaṃ tapastvetatparaṃ matam || 71 ||
[Analyze grammar]

yena vai śrīkṛṣṇanārāyaṇaḥ prāpyeta karmaṇā |
pravṛttaṃ vā nivṛttaṃ vā karma tat tapa uttamam || 76 ||
[Analyze grammar]

anyat sarvaṃ hi labhyeta kṛṣṇaḥ prāpyeta naiva cet |
kṛṣṇaṃ vinā nirayaḥ sa labdhastanna tapo matam || 77 ||
[Analyze grammar]

kṛṣṇa kṛṣṇeti kṛṣṇeti grāhye dhārye tathā''tmani |
yadā sañjāyate tvaikyaṃ tadā mokṣamavāpnuyāt || 78 ||
[Analyze grammar]

kṛṣṇadāsyaṃ kṛṣṇabhaktiḥ paramaṃ tapa ucyate |
anekajanmatapasā saṃprāpya janma mānavam || 79 ||
[Analyze grammar]

kṛṣṇabhaktiryadi bhavet saphalaṃ janma mānavam |
saphalaṃ jīvanaṃ tasya kurvataḥ karmaṇaḥ phalam || 80 ||
[Analyze grammar]

pitṝṇāṃ ca sahasrāṇi svasya mātuśca niścitam |
mātāmahānāṃ puṃsāṃ ca śatānāṃ sodarasya ca || 81 ||
[Analyze grammar]

bāndhavasyāpi patnyāśca gurūṇāṃ śiṣyabhṛtyayoḥ |
tatkarma śobhanaṃ putryau yacca kṛṣṇe samarpaṇam || 82 ||
[Analyze grammar]

tattapaḥ śobhanaṃ karma kṛṣṇasantoṣaṇaṃ yataḥ |
tadvrataṃ tattapaḥ satyaṃ tadbhaktiḥ pūjanaṃ tathā || 83 ||
[Analyze grammar]

taduddeśyamanaśanaṃ yad bhaved dāsyadṃ hareḥ |
samastapṛthivīdānaṃ prādakṣiṇyaṃ bhuvastathā || 84 ||
[Analyze grammar]

samastatīrthasnānaṃ ca samastaṃ ca vrataṃ tapaḥ |
samastayajñakaraṇaṃ sarvadānaphalaṃ tathā || 85 ||
[Analyze grammar]

samastavedavedāṃgapaṭhanaṃ pāṭhanaṃ tathā |
bhītasya rakṣaṇaṃ caiva jñānapradānamuttamam || 86 ||
[Analyze grammar]

atithīnāṃ pūjanaṃ ca śaraṇāgatarakṣaṇam |
sarvadevārcanaṃ cāpi vandanaṃ japanaṃ manoḥ || 87 ||
[Analyze grammar]

bhojanaṃ vipradevānāṃ puraścaraṇapūrvakam |
guruśuśrūṣaṇaṃ cāpi pitrorbhaktiśca poṣaṇam || 88 ||
[Analyze grammar]

sarvaṃ śrīkṛṣṇadāsasya kalāṃ nārhanti ṣoḍaśīm |
tasmāt putryau prayatnena bhajate kṛṣṇamīśvaram || 89 ||
[Analyze grammar]

śāśvataṃ satpatiṃ divyaṃ paramātmānameva hi |
nityaṃ satyaṃ parabrahma kṛṣṇanārāyaṇaṃ patim || 90 ||
[Analyze grammar]

paripūrṇatamaṃ śuddhaṃ nirliptaṃ sākṣiṇaṃ harim |
bhaktidaṃ dāsyadaṃ svasya nijasampatpadapradam || 91 ||
[Analyze grammar]

bhajataṃ paramānandaṃ svāminaṃ kāntamāntaram |
kiṃvā jalaṃ sthalaṃ kimvā naktaṃ kimvā dinaṃ tathā || 92 ||
[Analyze grammar]

vrataṃ kimvā tapaḥ kimvā kiṃ bhojyaṃ peyameva kim |
dehaḥ kimvā manaḥ kimvā vismṛtya bhajataṃ harim || 93 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇa kṛṣṇakṛṣṇa śrīkṛṣṇanārāyaṇa kāntakṛṣṇa |
śrīkṛṣṇanārāyaṇacāntarātmanpradehi dāsyaṃ caraṇe priyeśa || 94 ||
[Analyze grammar]

premṇā nu bhaktyā stavanena pūjayā |
samarpaṇenāpi hṛdi sthitaṃ sute |
śrīkṛṣṇanārāyaṇamāntaraṃ patiṃ |
surakṣakaṃ saṃbhajataṃ sukhapradam || 95 ||
[Analyze grammar]

ramāpadmārcitaṃ lakṣmīsevitaṃ prabhayā'rcitam |
māṇikīcumbitaṃ kṛṣṇaṃ caraṇaṃ bhajataṃ sute || 96 ||
[Analyze grammar]

satataṃ śaṃbhunā gītaṃ pārvatyā cintitaṃ hṛdi |
dhyātaṃ sanakasadbhiśca bhajataṃ tatpadaṃ hareḥ || 97 ||
[Analyze grammar]

śrīśrīkṛṣṇapādapadmaṃ svapne japati yaḥ sute |
śatajanmakṛtā्tpāpānmucyate nātra saṃśayaḥ || 98 ||
[Analyze grammar]

tadvrataṃ tattapaḥ satyaṃ tatpuṇyaṃ tacca pūjanam |
saphalaṃ kṛṣṇasambandhi svajanmakhaṇḍanaṃ yataḥ || 99 ||
[Analyze grammar]

śrīkṛṣṇaṃ taṃ parityajya kiṃ bhavet tapasā sute |
tapasāṃ phalamāpnoti śrīkṛṣṇasmaraṇena vai || 100 ||
[Analyze grammar]

yato bhaktirna ca bhavecchrīkṛṣṇe paramātmani |
sa guruḥ paramo vairī karoti janma niṣphalam || 101 ||
[Analyze grammar]

te tatheti paraṃ jñānaṃ labdhā bhaktyātmakaṃ śubham |
natvā gatvā sarastīraṃ cāndrāyaṇādi cakratuḥ || 102 ||
[Analyze grammar]

ṣaṣṭhakālādanaṃ śarattrayaṃ jagāma vai tayoḥ |
hemante jalavāsinyo grīṣme pañcāgnisādhike || 103 ||
[Analyze grammar]

nirāśraye ca varṣāyāṃ babhūvaturhareḥ priye |
dhyāyamāne divānaktaṃ japantyau śrīhariṃ patim || 104 ||
[Analyze grammar]

tato varṣaśataṃ sārdhaṃ nirāhāre babhūvatuḥ |
tāvatkālaṃ śīrṇaparṇāśinyau cāpi babhūvatuḥ || 105 ||
[Analyze grammar]

tataścāpi jalāhāre yāvadvarṣaśatāni ṣaṭ |
vāyubhakṣe sahasraṃ ca varṣāṇāṃ taṃ babhūvatuḥ || 106 ||
[Analyze grammar]

tatra nityaṃ ca tapasi sthite sakhyāvubhe hyapi |
atha tuṣṭaḥ svayaṃ kṛṣṇanārāyaṇo jagatpatiḥ || 107 ||
[Analyze grammar]

yuvā surūpaḥ śyāmaśca garuḍena samāyayau |
tejovyāptapratibhaḥ sa tāpasyau samuvāca vai || 108 ||
[Analyze grammar]

netre conmīlya vīkṣethāṃ varaṃ dātuṃ samāgataḥ |
śrutveti te bahirdṛṣṭiṃ kṛtvā lokayataḥ prabhum || 109 ||
[Analyze grammar]

satpatiṃ śrīkṛṣṇanārāyaṇaṃ kāntaṃ manoharam |
rūpānurūpāvayavaṃ yogyaṃ sevyapadāmbujam || 110 ||
[Analyze grammar]

tapastyaktvā petatustatpādayorūcatuḥ pate |
gṛhāṇa kiṃkarīdvandvaṃ dehi dāsyaṃ patirbhava || 111 ||
[Analyze grammar]

kṛṣṇaṃ kaṇṭhe vavalgāte sāśrunetre'tikarṣite |
kṛṣṇaścucumba pasparśa kareṇā''jñāya bhāvanām || 112 ||
[Analyze grammar]

divyarūpe ramātulye pidhāya ca niyāya ca |
garuḍe te nijāṃke dve sakthnorupari sthāpite || 113 ||
[Analyze grammar]

bhujābhyāṃ pārśvayornītvā bhartṛyajñasthalaṃ yayau |
tayorguruṃ vaiṣṇavaṃ taṃ nītvā garuḍapṛṣṭhake || 114 ||
[Analyze grammar]

catvāraste garuḍena yayurgolokadhāma vai |
śrīkṛṣṇasyā''gamaṃ jñātvā ṛṣayastatsthalaṃ yayuḥ || 115 ||
[Analyze grammar]

vyomni yāntaṃ namaścakruḥ pūjayāmāsurīśvaram |
nāganadyāhradaḥ so'pi ratnasaraḥ sunāmataḥ || 116 ||
[Analyze grammar]

tadānīṃ suprasiddhaṃ vai jātaṃ snānātpramokṣadam |
kṛṣṇadāsyau tu te jāte śāśvatānandasevike || 117 ||
[Analyze grammar]

svarge devībhirāgatya prārthite sthātumeva yat |
devīnāṃ śreyase svarge sthātavyaṃ ceti vai tadā || 118 ||
[Analyze grammar]

śrīkṛṣṇena kṛte te dve tārake sthāpite'pi ca |
chāyārūpe muktide vai paṭhanācchravaṇādapi || 119 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne camatkārapurīyarājaputrīvipraputryorvivāhakāle siṃhavyāghrarūpadhartrītvaṃ tato bhartṛyajñāśramavāsaḥ tato durvahaṃ tapaḥ tataḥ bhartṛyajñena saha tayoḥ śrīkṛṣṇanārāyaṇaprāptirgolokagamanaṃ cetinirūpaṇanāmā trayodaśādhikapañcaśatatamo'dhyāyaḥ || 513 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 513

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: