Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 514 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi martyaloke sarvapātakanāśanam |
kṣetratrayaṃ tathā'raṇyatrayaṃ purītrayaṃ tathā || 1 ||
[Analyze grammar]

vanatrayaṃ tathā grāmatrayaṃ tīrthatrayaṃ param |
śailatrayaṃ tathā nadītrayaṃ sarvaphalapradam || 2 ||
[Analyze grammar]

kurukṣetraṃ hāṭakeśakṣetraṃ prabhāsakṣetrakam |
yathoktavidhinā kṛtvā janaḥ pāpāt pramucyate || 3 ||
[Analyze grammar]

prathamaṃ puṣkarāraṇyaṃ naimiṣāraṇyamityapi |
dharmāraṇyaṃ tṛtīyaṃ ca sarveṣṭaphaladāyakam || 4 ||
[Analyze grammar]

vārāṇasīpurī tvekā dvitīyā dvārakāpurī |
tṛtīyā'vantikāpūśca yatheṣṭaphaladāyinī || 5 ||
[Analyze grammar]

vṛndāvanaṃ dvaitavanaṃ tathā ca khāṇḍavaṃ vanam |
snānādvāsāt svargamokṣapradaṃ pāpavināśakam || 6 ||
[Analyze grammar]

kālagrāmaḥ śālagrāmo nandigrāmastṛtīyakaḥ |
indriyagrāmatṛṣṇānāṃ dhvaṃsako mokṣadastathā || 7 ||
[Analyze grammar]

agnītīrthaṃ śuklatīrthaṃ pitṛtīrthaṃ tṛtīyakam |
tatra snānād bhuktimuktī labhate mānavo dhruvam || 8 ||
[Analyze grammar]

śrīparvataścā'rbudādriḥ raivatācala ityapi |
yātrākartā svargabhoktā paścānmuktiprago bhavet || 9 ||
[Analyze grammar]

gaṃgānadī narmadākhyānadī sarasvatīnadī |
snānād bhuktistathā muktistatheṣṭaṃ sarvadā dadet || 10 ||
[Analyze grammar]

jñānavāpī ca kuṃkumavāpī rohaṇavāpikā |
jalapānād bhavenmuktirvāpītrayaṃ hi pāvanam || 11 ||
[Analyze grammar]

nārāyaṇasara indrasaro mānasakaṃ saraḥ |
sarastrayaṃ bhuktimuktipradaṃ snānādbhavatyapi || 12 ||
[Analyze grammar]

pārvatī ca prabhā lakṣmīrmāṇikī ca jayā ramā |
rādhā padmā'ṣṭanāmāni tārayed bhavasāgarāt || 13 ||
[Analyze grammar]

vastrāpathaścottarapatho dakṣiṇāpatha ityamī |
muktidāstraya evā'tra yātrayā nātra saṃśayaḥ || 14 ||
[Analyze grammar]

brahmahatyādikaṃ pāpaṃ jātyantarādibhojanam |
cāṇḍālagṛhavāsitvaṃ surāmāṃsāśanādkim || 16 ||
[Analyze grammar]

nāganadyāṃ kṛtasnānāt sarvaṃ śuddhyati sarvathā |
nāgalīlānāmato vai śrīkṛṣṇasya tu dāsikā || 16 ||
[Analyze grammar]

rādhikākabarīgranthiṃ narmaṇā kṛṣṇasannidhau |
nirbandhanāṃ vikīrṇāṃ ca cakāra svakareṇa vai || 17 ||
[Analyze grammar]

punaḥ keśān valayitvā dhammilaṃ rādhikā'karot |
nāgalīlā punargranthiṃ vikīrṇāṃ cā'karod dhiyā || 18 ||
[Analyze grammar]

goloke ca muhurgranthirmuhurviyojanaṃ tayoḥ |
narmaṇā'nyonyasāhacaryājjātaṃ tena tu rādhikā || 19 ||
[Analyze grammar]

kruddhā provāca gaccha tvaṃ nāgalīle bhuvastalam |
ābhīrasya gṛhe yāhi tvābhīreṇa dhṛtā bhava || 20 ||
[Analyze grammar]

ityuktvā sā sakhī rādhāṃ tuṣṭāva śāpamocane |
rādhā prāha yadā tvābhīreṇa dhṛtā bhaviṣyasi || 21 ||
[Analyze grammar]

tadā jalasvarūpeṇa pāvanī vicariṣyasi |
agrāhyā tvaṃ vinā kṛṣṇaṃ bhaviṣyasi na saṃśayaḥ || 22 ||
[Analyze grammar]

kṛṣṇanārāyaṇaḥ svāmī yadā tatrā''gamiṣyati |
tadā tvaṃ kanyakā bhūtvā golokaṃ tvāgamiṣyasi || 23 ||
[Analyze grammar]

tāvanmuktipradā pāpakṣālinī śuddhidā sadā |
śvapacādijātibhraṣṭamānavānāṃ ca pāvanī || 24 ||
[Analyze grammar]

snānamātreṇa tu śuddhipradā tvaṃ vai bhaviṣyasi |
ityuktā rādhayā natvā yayau sā bhūtalaṃ tadā || 25 ||
[Analyze grammar]

ānartīyā''bhīravaryagṛhe jātā hi kanyakā |
śyāmasuraḥ pitā tasyā nāgalīletināmataḥ || 26 ||
[Analyze grammar]

jātismarā tvājuhāva mātā ca rāṇikā tathā |
mumoda kanyakāṃ labdhvojjvalā divyasvarūpiṇīm || 27 ||
[Analyze grammar]

sarastīre gavāṃ śakṛdgṛhṇānā tu divā sadā |
gomaṇḍale bhramatyeva tāṃ dṛṣṭvā''bhīrabālakaḥ || 28 ||
[Analyze grammar]

yuvā tāṃ dharṣayāmāsa yuvatīṃ rūpaśālinīm |
sā smṛtvā rādhikāśāpaṃ jalarūpā babhūva ha || 29 ||
[Analyze grammar]

nāganadī tu sā jātā kṛṣṇasyaiva priyā sakhī |
yasyāṃ snānena cāṇḍālagṛhiṇī brāhmaṇī bhavet || 30 ||
[Analyze grammar]

śṛṇu lakṣmi vardhamānapure tvantyajajātijaḥ |
caṇḍālaḥ kuṃbhako nāma tasyā'bhūttvātmajaḥ sutaḥ || 31 ||
[Analyze grammar]

ghūkakarṇa itikhyātaḥ surūpastīrthayātrayā |
camatkārapuraṃ prāpto dvijarūpaṃ samāśritaḥ || 32 ||
[Analyze grammar]

sa snāti sarvatīrtheṣu bhikṣānnakṛtabhojanaḥ |
dvijavadvartate nityaṃ sahavāsāddvijakriyaḥ || 33 ||
[Analyze grammar]

camatkārapure tatra subhadrabrāhmaṇasya vai |
santāne kanyakā tvekā dviguṇaiśca radairyutā || 34 ||
[Analyze grammar]

āsīt tristanayuktā ca mahodarī bhayaṃkarā |
yasyāḥ patirbhavecced yaḥ ṣaṇmāse nidhanaṃ vrajet || 35 ||
[Analyze grammar]

nā'to jagrāha tāṃ kaścidaṣṭādaśā'dhivatsarām |
tāvat tasyā gṛhe bhikṣāṃ kartuṃ so'ntyajajātikaḥ || 36 ||
[Analyze grammar]

ghūkakarṇaḥ samāyātastaṃ dṛṣṭvā sā mumoha ca |
tasyāḥ pitā surūpaṃ ca dvijaveṣaṃ vilokya ca || 37 ||
[Analyze grammar]

papraccha gotrajātyādi kulaṃ nāmādikaṃ tataḥ |
ghūkakarṇo dvijaṃ prāha sthānaṃ me goḍadeśake || 38 ||
[Analyze grammar]

grāme bhojakaṭe me'sti pitā mādhavabhūsuraḥ |
vasiṣṭhagotrī tasyā'haṃ candraprabhā'bhidhaḥ sutaḥ || 39 ||
[Analyze grammar]

aṣṭame vatsare me tu pitā vai nidhanaṃ gataḥ |
vārāṇasyāmadhītyaiva kiñcinmātraṃ śubhakriyam || 40 ||
[Analyze grammar]

tīrthāni bhramamāṇo'trā''yāto yāsyāmi gomatīm |
prabhāsaṃ ca tataḥ śuklaṃ tīrtha tataḥ punargṛham || 41 ||
[Analyze grammar]

iti śrutvā tathā putryā vṛttiṃ jñātvā sutāpitā |
prāha cenme sutāṃ tvatra gṛhṇāsi te dadāmyaham || 41 ||
[Analyze grammar]

tathetyuktvā sa jagrāha cāṇḍālo vidhinā tataḥ |
vivāhottarakāle sa vilāsānakarod bahūn || 53 ||
[Analyze grammar]

khādyaiḥ pānaiḥ suvastraiśca dvijayogyaiḥ samutsavaiḥ |
paraṃ sa vrajati prāyo yena mārgeṇa kenacit || 44 ||
[Analyze grammar]

sārameyā bhaṣantyenaṃ pṛṣṭhato'nuvrajanti ca |
viprayoge vedavākyaṃ yadi coccarati kvacit || 45 ||
[Analyze grammar]

raktaṃ patati vaktrācca tatkṣaṇāt tasya durmateḥ |
svapne ca jalpanāṃ cakre malaniṣkāsanakriyām || 46 ||
[Analyze grammar]

evaṃ cihnairayaṃ kiściccāṇḍāleti viśaṃkitaḥ |
janaiḥ śaṃkāvināśāya daivī śuddhirapekṣitā || 47 ||
[Analyze grammar]

taptāyasaṃ kare dhṛtvā śuddhiśaṃkā nivartate |
tathā kāryaṃ tvayā prātarna ced dagdho'si vai dvijaḥ || 48 ||
[Analyze grammar]

dagdhaścedanyajātīya iti vai niścayo bhavet |
atha rātrau nijāṃ bhāryāṃ provācā'haṃ na vai dvijaḥ || 49 ||
[Analyze grammar]

asmi tvantyajajātīyo jñātaśca śaṃkito janaiḥ |
deśāntaraṃ gamiṣyāmi tvamāgaccha mayā saha || 50 ||
[Analyze grammar]

patnī prāha mama bhāgye duṣṭaṃ vahnyarthameva ha |
pāpasandūṣitaṃ sarvaṃ kuṭumbaṃ mama varṣma ca || 51 ||
[Analyze grammar]

gaccha rātrau bahirno cet saṃprāpsyasi mahāpadam |
ityuktaḥ sa yayau deśāntaraṃ rātrau bhayāt khalu || 52 ||
[Analyze grammar]

prabhāte duhitā bāṣpanetrā provāca mātaram |
mātaḥ pūrvaṃ mama pāpaṃ dattā'hamantyajasya yat || 53 ||
[Analyze grammar]

sa prayāto madhyarātrau samāvedya nijaṃ kulam |
mamā'gnisnānamevā'sti śuddhirnānyā bhuvastale || 54 ||
[Analyze grammar]

pitā jñātvā śuśocāti tvanye'pi śokamāvrajan |
viprāḥ sarve militvā ca prāyaścittaṃ praśodhakam || 55 ||
[Analyze grammar]

kanyāyāśca tadā prāhurvahnipraveśanaṃ tataḥ |
anyeṣāṃ tasya saṃsarge gatānāṃ tu vratāni vai || 56 ||
[Analyze grammar]

atha kāṣṭhāni cādāya vahniṃ datvā tu kanyakā |
natvā pitṝn surān smṛtvā samārohati yāvatā || 57 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ |
japamevaṃ prakurvāṇā dadau pādaṃ hutāśane || 58 ||
[Analyze grammar]

tāvadvahniḥ śītalaśca nā'dahyat tāṃ dayāvaśaḥ |
nā'syā doṣo'sti tasmāt sā rājasvalyena śuddhyati || 59 ||
[Analyze grammar]

atha tāvat samāyātaḥ kṛṣṇanārāyaṇaḥ prabhuḥ |
sādhuveṣo vaiṣṇavaśca dharmaśāstrādipaṇḍitaḥ || 60 ||
[Analyze grammar]

trikālajñaḥ svayaṃ lakṣmīpatiḥ śrīpuruṣottamaḥ |
prāha kiṃ jāyate ceyaṃ kathaṃ dahyati cānale || 61 ||
[Analyze grammar]

lokā nivedayāmāsurvṛttāntaṃ saṃgajaṃ tataḥ |
prāha tān śrīkṛṣṇanārāyaṇaḥ svāmī dayāparaḥ || 62 ||
[Analyze grammar]

mayā pūrvaṃ śrutaṃ svarge camatkārapure nadī |
nāgalīlā'bhidhā kṛṣṇapatnī golokadhāmataḥ || 63 ||
[Analyze grammar]

pāvanārthaṃ śvapacādisaṃgamādyaghakāriṇām |
vartate tajjale snātvā śuddhyanti śvapacādayaḥ || 64 ||
[Analyze grammar]

tasmād gacchata tatraiva snānaṃ kuruta sarvathā |
vahniḥ śrutvā tathetyāha tataḥ sarve yayurnadīm || 65 ||
[Analyze grammar]

kanyaikā śrīkṛṣṇanārāyaṇaṃ dṛṣṭvā'bhisaṃyayau |
natvā tvaṃ svāminaṃ prāha gṛhītvā tatkaraṃ mudā || 66 ||
[Analyze grammar]

tīrthaṃ tvantyajapāpaghnaṃ nātidūre'sti vai hradaḥ |
samāyāta ca kuruta snānaṃ tatra dvijeśvarāḥ || 67 ||
[Analyze grammar]

tayoktāste tayā sākaṃ gatvā sasnuśca sāmbarāḥ |
viprakanyā yadā snātā tadā tasyāḥ śarīrataḥ || 68 ||
[Analyze grammar]

śvapacī kṛṣṇavarṇā tu nirgatā snānamātrataḥ |
anyeṣāmapi dehebhyaḥ kākā ghūkāḥ pīpilikāḥ || 69 ||
[Analyze grammar]

kṛṣṇavarṇā nirgatāśca yayurdeśaṃ tu paścimam |
sahasrayojanātpāraṃ abrikte bhūtale tadā || 70 ||
[Analyze grammar]

ete viprā pāvanāśca brāhmaṇī śuddhatāṃ gatā |
evaṃ sarve samāyātā nagaraṃ svasvakāśramam || 71 ||
[Analyze grammar]

kanyakā brāhmaṇī paścād brahmacaryaparāyaṇā |
hyavartata satī sādhvī kṛṣṇasvāmipativratā || 72 ||
[Analyze grammar]

nāgavatīṃ sadā yāti snānārthaṃ tu tadā nadī |
nityaṃ vai kanyakā bhūtvā brāhmaṇyā saha mandire || 73 ||
[Analyze grammar]

kṛṣṇanārāyaṇasvāmidarśanārthaṃ prayāti ca |
prāpte tu brāhmaṇaputryā āyuṣastu kṣaye hariḥ || 74 ||
[Analyze grammar]

nadīṃ ca tāṃ brāhmaṇīṃ ca divyarūpāṃ vidhāya ca |
golokaṃ śrīkṛṣṇanārāyaṇo nināya te hyubhe || 75 ||
[Analyze grammar]

divyaratnasunaddhena koṭisūryaprabhāvatā |
vimānena patiṃ kṛṣṇaṃ prāpya te yayaturmudā || 76 ||
[Analyze grammar]

golokaṃ dhāma nityaṃ yad rādhāramādiśobhitam |
atha brahmāpi kulaṭāśāpādatra sutīrthake || 77 ||
[Analyze grammar]

purā vai kulaṭāśāpāt pramuktaḥ saṃbabhūva ha |
ityevaṃ kathitaṃ lakṣmi pāvanaṃ tīrthamuttamam || 78 ||
[Analyze grammar]

yatra snānena vai śuddhiḥ sarvā nirvāhameti hi |
paṭhanācchravaṇāccāsya sadā śuddhyati mānavaḥ || 79 ||
[Analyze grammar]

mantraṃ prāpya guruṃ natvā nāgavatyāṃ samāhitaḥ |
snāyād yaḥ sa bhavecchuddhaḥ kṛṣṇavannātra saṃśayaḥ || 80 ||
[Analyze grammar]

iti śrīlakṣmīnārāṇīyasaṃhitāyāṃ prathame kṛtayugasantāne goloke rādhikāyāḥ śāpād nāgalīlāsakhyā nāgavatīnadītvaṃ yasyāṃ snānena ghūkakarṇacāṇḍālena vivāhitāyā brāhmaṇakanyayā brāhmaṇānāṃ ca śuddhirjātā tato brāhmaṇakanyā nāgavatīnadī ca divyakanyake bhūtvā śrīkṛṣṇanārāyaṇena saha golokaṃ |
yayaturityādinirūpaṇanāmā caturdaśādhikapañcaśatatamo'dhyāyaḥ || 514 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 514

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: