Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 512 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tvaṣṭaṣaṣṭidevyo yāstatra saṃsthitāḥ |
yajñakṣetre tu tāstatra pattanasthaiḥ prapūjitāḥ || 1 ||
[Analyze grammar]

kuladevyo'bhavan nivāsitā nagaravāsibhiḥ |
yajñe bhūmau ca tāḥ śrutvā sāvitrī tāḥ śaśāpa ha || 2 ||
[Analyze grammar]

mamā''gamanapūrvaṃ vai yajñe sthānaṃ kṛtaṃ yataḥ |
sapatnyā saha militā asmāṃstyaktvā tataḥ sadā || 3 ||
[Analyze grammar]

nagarasthakṛtā pūjā yuṣmākaṃ na phaliṣyati |
aprāsādāḥ śītavarṣā''tapakliṣṭā bhaviṣyatha || 4 ||
[Analyze grammar]

ākāśagatiśūnyāśca dīnā yūyaṃ bhaviṣyatha |
iti śaptāśca tāḥ sarvā udumbarī samāyayuḥ || 5 ||
[Analyze grammar]

śāpaṃ taṃ śrāvayāmāsuḥ pūjānaiṣphalyameva yat |
tataśca prārthayāmāsuḥ śāpasyāpi nivāraṇam || 6 ||
[Analyze grammar]

udumbarī ca tāḥ prāha sāvitrīvacanaṃ na vai |
mṛṣā kartuṃ samarthā'haṃ kintu varaṃ dadāmi yat || 7 ||
[Analyze grammar]

aṣṭaṣaṣṭiṣu gotreṣu nagarasthairniyojitāḥ |
pitāmahasya kṛpayā tatra pūjā phaliṣyati || 8 ||
[Analyze grammar]

bhojyaṃ pānaṃ pūjanaṃ ca gotrasthairdāsyate tataḥ |
tatra tṛptirbhavatīnāṃ bhaviṣyati sukhāsanam || 9 ||
[Analyze grammar]

adṛśyahāsyakartrīṇāṃ dātrīṇāṃ ca balestathā |
puradvāre pūjikānāṃ tṛptiṃ dānena yāsyatha || 10 ||
[Analyze grammar]

evaṃ tā nāganadyā vai paritaḥ sthāpitāḥ śubhāḥ |
athodumbarījanako devaśarmā hyupasthitaḥ || 11 ||
[Analyze grammar]

patnīyuktaḥ satī divyāṃ putrīṃ dṛṣṭvā tutoṣa saḥ |
sa evā''sītpurānāmnā gandharvaḥ parvato divi || 12 ||
[Analyze grammar]

udumbaryā prārthitaḥ saḥ pitrarthaṃ bhūtale muhuḥ |
nāradena yadā śaptā mātrarthaṃ ca tadaiva ha || 13 ||
[Analyze grammar]

mātaḥ pitaryuvāṃ pṛthvyāmāgacchata mayā saha |
bhavataṃ mama pitarau mānuṣau mānuṣī tvaham || 14 ||
[Analyze grammar]

yuvayostu sutā tatra bhaviṣyāmi tataśca tau |
devaśarmā ca tatpatnī jātau vai mānuṣau tayoḥ || 15 ||
[Analyze grammar]

sutā hyudumbarī jātā yā vimāne'tra tiṣṭhati |
tāṃ dṛṣṭvā devaśarmā'pi tanuṃ tyaktvā priyāyutaḥ || 16 ||
[Analyze grammar]

babhūva divyadeho vai yānaṃ samāruroha saḥ |
patnīyuktaḥ sutāyukto niśāṃ nināya cāmbare || 17 ||
[Analyze grammar]

evaṃ yātaṃ dinaṃ rātriḥ pañcamī ca kratorgatā |
pratyūṣe ca tato jāte'vabhṛthasnānamityapi || 18 ||
[Analyze grammar]

vidhibodhyaṃ sarvatīrthamayaṃ kāryaṃ bhavediti |
tataḥ svargaṃ devatābhiḥ samaṃ yāsyāma eva ha || 19 ||
[Analyze grammar]

iti vicārya ca trayaste ca vimānasaṃsthitāḥ |
dakṣiṇāṃ ca kratoḥ parihāraṃ cāvabhṛthaṃ tathā || 20 ||
[Analyze grammar]

pratīkṣante'tha vai brahmā sadaḥsthān brāhmaṇān munīn |
dakṣiṇāṃ pradadau tatra puṣkaraṃ ca sarovaram || 21 ||
[Analyze grammar]

tīrtharūpaṃ pāvanaṃ ca sthāpayāmāsa paścime |
kārtike dhavale pakṣe tvekādaśīta eva vai || 22 ||
[Analyze grammar]

pūrṇimāntaṃ ca pañcāhaṃ tīrthānyanyāni cāpi vai |
sthāsyantyatra sarasyeva sarvayugeṣu bhūsurāḥ || 23 ||
[Analyze grammar]

pañcarātrasya madhye'tra yaśca snānaṃ kariṣyati |
dānādikaṃ japaṃ cāpi tadakṣayaṃ bhaviṣyati || 24 ||
[Analyze grammar]

atha te brāhmaṇāḥ sarve puṇyadānaprapūrikām |
anujñāṃ pradadustuṣṭā yajñasya phalasiddhaye || 25 ||
[Analyze grammar]

pūrṇaṃ ca havanaṃ jātaṃ dakṣiṇā bahulā'rpitā |
tuṣṭāśca brāhmaṇāḥ santastathā'nye prāpya vai dhanam || 26 ||
[Analyze grammar]

pulastyaḥ prāha ca tatra yajñaḥ sampūrṇadakṣiṇaḥ |
prāyaścittairvirahitaḥ sampanno jāyatāt sadā || 27 ||
[Analyze grammar]

ataḥ paraṃ karmaśeṣaṃ varuṇeṣṭiṃ japaṃ tathā |
karomi ca tataḥ sarvaiḥ prakartavyaṃ phalapradam || 28 ||
[Analyze grammar]

avabhṛthākhyaṃ snānaṃ ca tvayā mayā'psu vai śubham |
evamuktvā saha sarvairyayau puṣkaratīrthakam || 29 ||
[Analyze grammar]

nāganadyāṃ tu ṛtvigbhiḥ sā''cāryā'gnīdhrahotṛbhiḥ |
brahmaṇā saha vipraiśca sadasyairbahubhistadā || 30 ||
[Analyze grammar]

yathā vahnau tathā toye sarvaistatra haviḥ śubham |
hūyate saṃvidhānena yajñapātraiḥ samanvitam || 31 ||
[Analyze grammar]

varuṇasya pratuṣṭyarthaṃ viviśuste tato jalam |
ṛtvigbhirbrahmaṇā sarvaiḥ sarvā'niṣṭapraśāntaye || 32 ||
[Analyze grammar]

avabhṛthasthale snānaṃ yaḥ kaścid vai kariṣyati |
sarvatīrthamaye martyo vipāpmā sa bhaviṣyati || 33 ||
[Analyze grammar]

yāni kāni ca tīrthāni trailokye vai bhavantyapi |
vāruṇīmiṣṭimāsādya tānyāyānti ca sannidhau || 34 ||
[Analyze grammar]

tasmāt sarvaprayatnena dīkṣitena samanvitaiḥ |
tatra snānaṃ prakartavyaṃ jalamadhye tu sārthibhiḥ || 35 ||
[Analyze grammar]

atha brahmā mahendraṃ ca prāha lokahitāya vai |
janānāṃ bahusammarde janā jñāsyanti naiva mām || 36 ||
[Analyze grammar]

snānaṃ jale kṣaṇe tatra tatastvaṃ gajamāsthitaḥ |
haste vaṃśe kṛṣṇasāramṛgaṃ dhṛtvā tadā'mbare || 37 ||
[Analyze grammar]

sarveṣāṃ snānakālasya jñānāya tat jale kṣipa |
yena lokasamasto'yaṃ jñātvā snāsyati tatkṣaṇam || 38 ||
[Analyze grammar]

snānaṃ yaḥ kurute śreyaḥ samprāpnoti yathoditam |
dūrastho'pi suvṛddho'pi bālo'pi yoṣito'pi ca || 39 ||
[Analyze grammar]

snānajaṃ labhate śreya indraḥ śrutvā tathā'karot |
tatkṣaṇe devatā viprāḥ ṛṣayo munayastathā || 40 ||
[Analyze grammar]

santaśca mānuṣā divyā gandharvā guhyakādayaḥ |
caturdaśabhuvāṃ vāsakṛtaḥ sasnuḥ samāhitāḥ || 41 ||
[Analyze grammar]

brahmā śakraṃ tadā prāha varaṃ vṛṇu dadāmi te |
indraḥ prāhātra vai tīrthe prativarṣaṃ tu yo nṛpaḥ || 42 ||
[Analyze grammar]

mṛgacarmavinikṣipyā'vabhṛthaṃ ca kariṣyati |
gaje sthitvā kratorante saḥ syātpāpavivarjitaḥ || 43 ||
[Analyze grammar]

ajeyaḥ sarvaśatrūṇāṃ snātāraḥ pāpavarjitāḥ |
prajāḥ sukhabharāstadvannīrogāḥ syurmamā''śiṣā || 44 ||
[Analyze grammar]

kārtike pañcadivasaiḥ kṛtvā kratuṃ vratādikam |
pratipaddivase prāte kutupe snāyino janāḥ || 45 ||
[Analyze grammar]

bhaviṣyanti vijayino varṣapāpavivarjitāḥ |
ādhivyādhivinirmuktāste bhaviṣyantyasaṃśayam || 46 ||
[Analyze grammar]

etasminnantare prāpto yakṣmākhyo dāruṇo gadaḥ |
acikitsyo'pi devānāṃ tathā dhanvantarerapi || 47 ||
[Analyze grammar]

nīlāmbaro raktajihvaḥ śuṣkapārśvaśca susvaraḥ |
kṣut kurvan śleṣmaṇā śuṣkaṃ pāde'śaktaṃ uvāca ha || 48 ||
[Analyze grammar]

dūrācchrutvā tava yaśaṃ pitāmaha upāgataḥ |
dakṣeṇā'haṃ purāsṛṣṭaścandrārthaṃ kupitena vai || 49 ||
[Analyze grammar]

rohiṇīpakṣapātasya phalātmako'hamasmi ca |
candreṇa śaṃkaro devastapasā toṣitastataḥ || 50 ||
[Analyze grammar]

śaṃbhurmahyaṃ dadau pakṣamekaṃ kṛṣṇaṃ na cāparam |
tatra bhojyaṃ mama kutra bhavellabhyaṃ pitāmaha || 51 ||
[Analyze grammar]

pūrṇimāyāṃ yajñasatre bhuktvā brūyurdvijā yadi |
tṛptāḥ sma iti tena syāt pūrṇaṃ yajñaphalaṃ vibho || 52 ||
[Analyze grammar]

yajñasatre yadi naiva tarpitā yena bhūsurāḥ |
tasmin vāso mama deyo yajñapuṇyavināśakṛt || 53 ||
[Analyze grammar]

tava yajñe mama tṛptiryathā syāt tattathā kuru |
brāhmaṇo'haṃ dakṣaputro mama tṛptirvidhīyatām || 54 ||
[Analyze grammar]

brahmā prāha kṛtau vipravacanaṃ tṛptikṛnna cet |
yajamāne tvayā tatra stheyaṃ puṇyakṣayātmanā || 55 ||
[Analyze grammar]

kiṃ ca viprairvaiśvadevasyā'nte deyo balistava |
tena te dvitīyapakṣe tṛptiḥ pūrṇā bhaviṣyati || 56 ||
[Analyze grammar]

balidāturgṛhe vaṃśe tvayā stheyaṃ na karhicit |
ityuktaḥ prāha yakṣmā saḥ tṛpto'smi dehi bhūtalam || 57 ||
[Analyze grammar]

vasāmi tapase cātrā''kalpāntaṃ vai pitāmaha |
brahmaṇā ca tato dattaṃ bhūtalaṃ tvāśramāya tam || 58 ||
[Analyze grammar]

yakṣmā tūttarabhāge ca nāganadyāḥ samīpataḥ |
sāmudrasaṃgamaṃ prāpya cakre naijāśramaṃ sa vai || 5 ||
[Analyze grammar]

yo dadāti vaiśvadevasyā'nte baliṃ tu yakṣmaṇe |
tasya kuṭumbināṃ yakṣmā paśvādīnāṃ na jāyate || 60 ||
[Analyze grammar]

na tasya bheṣajāni syurna mantrā na cikitsakāḥ |
ityuktaḥ sa yayau yakṣmā bhojyaṃ nītvā'bdhisannidhau || 61 ||
[Analyze grammar]

atha lakṣmi śṛṇu jātaṃ sāvitrīkṛtabhartsanam |
kratau tu vedhasastatra vadāmi tvaṃ niśāmaya || 62 ||
[Analyze grammar]

gaurīṃ lakṣmīṃ śacīṃ medhāmarundhatīṃ ca pārvatīm |
prabhāṃ ca māṇikīṃ svāhāṃ kambharāṃ ca kṣamāṃ dhṛtim || 63 ||
[Analyze grammar]

svadhāṃ puṣṭiṃ ca saguṇāṃ buddhiṃ haṃsāṃ ca mañjulām |
padmāṃ ramāṃ satīṃ kṛṣṇāṃ nārāyaṇīṃ sarasvatīm || 64 ||
[Analyze grammar]

tathā dāsīrghṛtācīṃ menakāṃ rambhāṃ tilottamām |
urvaśīṃ mohinīṃ svarṇāṃ lalitāṃ ca jayāṃ dayām || 65 ||
[Analyze grammar]

saha nītvā vādyaghoṣairyadā yātā kratusthalam |
sāvitrī tu tadā tasyāḥ prāsphuraddakṣiṇā tu dṛk || 66 ||
[Analyze grammar]

dakṣiṇāni tathā'ṅgāni prāsphuran yoṣitāṃ tadā |
gītotsavaparāḥ sarvā āyayuryajñamaṇḍapam || 67 ||
[Analyze grammar]

nāradaḥ sammukhaḥ prāyāj jñātvā''gatāṃ nijaprasūm |
prāha tāṃ gopakanyāyā vṛttāntaṃ sarvameva saḥ || 68 ||
[Analyze grammar]

raśanā yojitā kaṭyāṃ vivāhiteti vedhasā |
śrutvā pramlānavadanā sāvitrī raktavarjitā || 69 ||
[Analyze grammar]

vaimanasyaṃ paraṃ prāptā tejorūpaprabhākṣayā |
śūnyena manasā yātā praskhalantī pade pade || 70 ||
[Analyze grammar]

kārāgrahasamaṃ taṃ ca maṇḍapaṃ sā dadarśa ha |
dṛṣṭvā nūtanayā tatra sapatnyā sahitaṃ patim || 71 ||
[Analyze grammar]

kopasaṃraktanayanā paruṣaṃ vākyamabravīt |
vibudhā brāhmaṇā ārṣā ye sadaspatayastviha || 72 ||
[Analyze grammar]

mūkībhāvaṃ gatā nāryaḥ śṛṇvantu nyastamānasāḥ |
kimetad yujyate kartuṃ tava vṛddhatamākṛteḥ || 73 ||
[Analyze grammar]

ubhayoḥ pakṣayoreṣā hyaśuddhā vai vivāhitā |
paśudharmaparā takravikretrī malinā sadā || 74 ||
[Analyze grammar]

pāpapracurajātīyā gṛhītā garhitaṃ kṛtam |
avaśyaṃ yadi te kāryaṃ bhāryayā parayā makhe || 75 ||
[Analyze grammar]

vidhe viprā tvayā kvāpi na labdhā kiṃ jagattraye |
ūḍhā tvābhīrakanyeyaṃ nūnaṃ bhraṣṭo'si vai vidheḥ || 76 ||
[Analyze grammar]

tasmādetena kṛtyena na tvaṃ prāpsyasi pūjanam |
tava pūjāprakartāro bhaviṣyanti hi nirdhanāḥ || 77 ||
[Analyze grammar]

putrāṇāmatha pautrāṇāmanyeṣāṃ ca divaukasām |
ayogyaṃ cāpi viprāṇāṃ yadetat kṛtavānasi || 78 ||
[Analyze grammar]

athavā naiṣa doṣaste svārthāḥ kurvanti vai tathā |
na lajjanti na jānanti kṛtyākṛtyaṃ śubhā'śubham || 79 ||
[Analyze grammar]

akṛtyaṃ manyate kṛtyaṃ mitraṃ śatruṃ ca manyate |
śatruṃ ca manyate mitraṃ janaḥ svārthavaśaṃgataḥ || 80 ||
[Analyze grammar]

dyūtakāre na vai satyaṃ caure cāpi na sauhṛdam |
maitrī nāsti nṛpe kvāpi lajjā svārthiṣu naiva ca || 81 ||
[Analyze grammar]

na me syād duḥkhametaddhi yatsāpatnyamupasthitam |
samarthasya sahasrāṇi nārīṇāṃ tu bhavanti vai || 82 ||
[Analyze grammar]

kulīnānāṃ svajātyānāṃ na tu nīcajayoṣitām |
etatpunarmahad duḥkhaṃ yadābhīro vigarhitā || 83 ||
[Analyze grammar]

vallavī naṣṭacāritrā kiṃ karomi mriye dhruvam |
tasmād yāsyāmyaraṇyaṃ drāg viḍambitā tvayā vidhe || 84 ||
[Analyze grammar]

tava pūjāprakartā vai daridraḥ saṃbhaviṣyati |
yataścābhīrasuteyaṃ mama sthāne kṛtā tvayā || 89 ||
[Analyze grammar]

bhaviṣyati na santānaṃ tava macchāpato vidhe |
gāyatrīpūjikā nārī vandhyā kliṣṭā bhaviṣyati || 86 ||
[Analyze grammar]

asyā vai mānasāḥ putrā bhaviṣyanti yadi kvacit |
sarve mlecchā rātriṃcarā aśiṣṭāścā'pyaketanāḥ || 87 ||
[Analyze grammar]

lokanāśakarāḥ sarve bhaviṣyanti yugāntare |
indra tvaṃ śatrubhiryuddhe jito bandhanamāpsyasi || 88 ||
[Analyze grammar]

viṣṇo tvaṃ mānuṣo bhūtvā ciraṃ bhṛtyatvamāpsyasi |
rudraṃ tvaṃ strīviyogasya duḥkhaṃ ciramavāpsyasi || 89 ||
[Analyze grammar]

agne tvaṃ sarvabhakṣo'bhūḥ viprā yāta daridratām |
kubera te dhanaṃ bhogyaṃ kadāpi no bhaviṣyati || 90 ||
[Analyze grammar]

devā yajñe tvābhīrāṇīsahāyyā anapatyakāḥ |
bhavatāpi tathā daityaiḥ parābhūtā muhurmuhuḥ || 91 ||
[Analyze grammar]

gāyatryāḥ pārśvataścānyā yāyāścātra vyavasthitā |
tāsāṃ parasparaṃ saṃgaḥ kadāpi na bhaviṣyati || 92 ||
[Analyze grammar]

evamuktvā devapatnīrvihāya tvekalā tadā |
sāvitrī prayayau pūrvapuṣkaraṃ tvarbudācale || 93 ||
[Analyze grammar]

sāvitrīṃ pūjayet samyak pūrṇamāsyāṃ viśeṣataḥ |
sarvānkāmānavāpnoti dīpanaivedyadānataḥ || 94 ||
[Analyze grammar]

yāvantastantavastasyā dahyante dīpasaṃbhavāḥ |
muhūrtāni ca yāvanti ghṛtadīpaḥ pratiṣṭhati || 95 ||
[Analyze grammar]

tāvajjanmāni sā nārī bhavet saubhāgyaśālinī |
putrapautrasametā ca dhaninī śīlamaṇḍanā || 96 ||
[Analyze grammar]

na durbhagā na vandhyā ca na vā kāṇā virūpiṇī |
sāvitryāḥ sannidhau nṛtyaṃ karoti yā tu sundarī || 97 ||
[Analyze grammar]

gītaṃ vā kurute yā ca vaset sā divi devatā |
yā miṣṭānnaṃ phalaṃ dadyāt sā vased divi devatā || 98 ||
[Analyze grammar]

camatkārapure lakṣmi sāvitrītīrthasusthale |
snātvā saṃpūjya cādhyāyaṃ śṛṇuyādvā paṭhettu yaḥ || 99 ||
[Analyze grammar]

sarvapāpavinirmukto yajñasya phalabhāg bhavet |
evaṃ gatāyāṃ sāvitryāṃ gāyatrī samudairayat || 100 ||
[Analyze grammar]

matkṛte ye'tra saṃśaptāḥ sāvitryā brāhmaṇādayaḥ |
teṣāmahaṃ karomyuddhāraṇaṃ patyuḥ prabhāvataḥ || 101 ||
[Analyze grammar]

brahmakāryeṣu sarvatra siddhirna syādvinā hyajam |
brahmā satreṣu sarvatra mukhyasthāno bhaviṣyati || 102 ||
[Analyze grammar]

viṣṇurdvedhā bhavan kṛṣṇo'rjunaśchāyātmakastathā |
kṛṣṇo martyo'rjunasārathyaṃ bhṛtyatvaṃ kariṣyati || 103 ||
[Analyze grammar]

gopāḥ kṛṣṇaprasaṃgena kīrtiṃ yāsyanti devatāḥ |
indra te bandhanaṃ brahmā nāśayiṣyati cāsurāt || 104 ||
[Analyze grammar]

vahne tvaṃ sarvabhakṣitve pāvakaḥ pāvano bhava |
rudra tvaṃ tu satīnāśe gaurīyukto bhaviṣyasi || 105 ||
[Analyze grammar]

kubera tvaṃ devatānāṃ dhanado vai bhaviṣyasi |
devānāṃ tvanapatyatvaṃ tvaicchikaṃ saṃbhaviṣyati || 106 ||
[Analyze grammar]

anyāḥ striyastu yāḥ śaptāstāsāṃ chāyāḥ pṛthak pṛthak |
asaṃyuktā bhaviṣyanti mūlarūpāṇi naiva ha || 107 ||
[Analyze grammar]

uktvaivaṃ sā virarāma devāḥ sādhviti cā'bruvan |
gāyatryāṃ pūjanaṃ nityaṃ prātarjapaṃ tathā'rcanam || 108 ||
[Analyze grammar]

kariṣyanti dvijā nityaṃ sāvitrīṃ naiva naiva ca |
evamuktvā tu te sarve gāyatrīpūjanaṃ vyadhuḥ || 109 ||
[Analyze grammar]

svasvasthāne gatāḥ sarve koṭiśo devatādayaḥ |
udumbarī vimānena pitṛbhyāṃ saha svaryayau || 110 ||
[Analyze grammar]

brahmā tvarbudamāsādya nītvā sāvitrikāmapi |
yayau satyaṃ ca tai lakṣmi kathitaṃ kratuvartanam || 111 ||
[Analyze grammar]

śravaṇātpaṭhanāttvasya bhuktimuktirbhaveddhruvam |
sampatputrapaśuvrātadravyādi vardhate'nvaham || 112 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne'ṣṭaṣaṣṭidevīnāṃ kuladevītvaṃ yajñāntā'vabhṛthasnānaṃ yakṣmarogāgamanaṃ gāyatrīvirodhāt sāvitrīdattaśāpāḥ |
gāyatrīkṛtanivāraṇāni sarveṣāṃ svasvalokagamanaṃ cetyādinirūpaṇanāmā dvādaśādhikapañcaśatatamo'dhyāyaḥ || 512 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 512

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: