Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 508 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tvayā pūrvaṃ gaurī vai pañcapiṇḍikā |
pūjitā tena saṃlabdhaḥ kṛṣṇanārāyaṇaḥ patiḥ || 1 ||
[Analyze grammar]

gauryā darśanamātreṇa nārī saubhāgyamāpnuyāt |
jyeṣṭhe śukle vṛṣabhasthe ravau tāṃ jalamarpayet || 2 ||
[Analyze grammar]

jalamantreṇa yā nityaṃ sā saubhāgyaṃ śubhaṃ labhet |
na sā vandhyā pratiṣṭheta kākavandhyā'pi naiva ca || 3 ||
[Analyze grammar]

na daurbhāgyaṃ labhet kvāpi saptajanmāntarāṇi ca |
pṛthivyāpaśca tejaśca vāyurākāśamityapi || 4 ||
[Analyze grammar]

pañcabhiḥ racayed gaurīṃ sā proktā pañcapiṇḍikā |
sahasraguṇitaṃ puṇyaṃ pañcapiṇḍāprapūjane || 5 ||
[Analyze grammar]

kāśīrājaḥ purā cāsījjayasenaḥ pratāpavān |
tasya patnīsahasraṃ tu hyāsīt tatra priyottamā || 6 ||
[Analyze grammar]

amānāmnī madrarājaviśvaksenasutā'bhavat |
amā prage samutthāya snātvā gaṃgātaṭe śubhām || 7 ||
[Analyze grammar]

pañcapiṇḍātmikāṃ gaurīṃ kṛtvā kardamasaṃbhavām |
tataḥ sampūjayāmāsa satī ṣoḍaśavastubhiḥ || 8 ||
[Analyze grammar]

tato visṛjya tāṃ devīṃ datvā dānāni sā gṛham |
prayātyeva sma sadā ca saubhāgyaṃ vardhate sadā || 9 ||
[Analyze grammar]

rūpaṃ ca yauvanaṃ kāntaprītiśca dhanyamānyatā |
vardhante'syā vilokyaitat sapatnyo duḥkhitāstadā || 10 ||
[Analyze grammar]

tanmūlaṃ pūjanaṃ gauryā jñātvā draṣṭuṃ ca tā yayuḥ |
yatra pūjayati gaurīṃ sā kṛtvā pañcapiṇḍikām || 11 ||
[Analyze grammar]

amā cotthāya tāstatra mānayitvā''sanaṃ dadau |
tāḥ papracchuramāṃ nityasaubhāgyavṛddhikāraṇam || 12 ||
[Analyze grammar]

amā prasannamanasā sapatnīḥ prāha pūrvakṛt |
ahamāsaṃ purā śūdrā vīrasenasya kanyakā || 13 ||
[Analyze grammar]

kusume nagare cāpi vivāho me'bhavat tadā |
vipramukhānmayā gaurīpūjā saubhāgyadā śrutā || 14 ||
[Analyze grammar]

gaurīpūjāṃ vinā kvāpi pātavyaṃ na jalaṃ tvapi |
yena saṃprāpyate'bhīṣṭaṃ pūjā puṇyena cepsitam || 15 ||
[Analyze grammar]

tatastatra janau pūjā kṛtā mayā tu nityadā |
pūjayitvā piṇḍagaurīṃ prakṣipāmi jale sadā || 16 ||
[Analyze grammar]

atha kāntaśca me yātastīrthārthaṃ dvārikāṃ prati |
saha nītvā ca māṃ prāpto nirjalaṃ marumaṇḍalam || 17 ||
[Analyze grammar]

sūryastapati raudre ca vṛṣasthe'titṛṣāprade |
sārthastṛṣāturo jāto jalaṃ marumarīcijam || 18 ||
[Analyze grammar]

mṛṣā vai dṛśyate satyaṃ jalaṃ prāptaṃ na tatsthale |
ahaṃ tṛṣākulā jātā smṛtā gaurī mayā tadā || 19 ||
[Analyze grammar]

pañcabhirmuṣṭibhistaptavālukābhiḥ sunirmitā |
gaurī prapūjitā vācā hṛdā tato mṛtā hyaham || 20 ||
[Analyze grammar]

tatpuṇyena daśārṇādhipateḥ kanyā'bhavaṃ śubhā |
bhavatīnāṃ kaniṣṭhā'smi jyeṣṭhā'smi gaurikārcanāt || 21 ||
[Analyze grammar]

jātismarā'smi saṃjātā tatsmṛtvā cātra nityadā |
pūjayāmi kardamena kṛtvā tāṃ pañcapiṇḍikām || 22 ||
[Analyze grammar]

tenā'tra vardhate nityaṃ saubhāgyaṃ vividhaṃ mama |
puṇyaṃ ca vardhate divyaṃ divyabhāvapradāyakam || 23 ||
[Analyze grammar]

sarvā mama bhaginyaḥ stha īrṣyādharmo na me'sti ca |
pūjayantu bhavatyo'pi saubhāgyaṃ lapsyatha dhruvam || 24 ||
[Analyze grammar]

satyenā'nena me gaurī mamā'bhīṣṭaṃ prayacchatu |
prayacchatu bhavatīnāmabhīṣṭaṃ sā harapriyā || 25 ||
[Analyze grammar]

ityuktāstāḥ sapatnyaśca pupūjurgaurikāṃ tataḥ |
pūjāmantrāstayā sādhvyā dattāstābhyaśca tatkṣaṇe || 26 ||
[Analyze grammar]

ye tvayā tu mahālakṣmi hyuccāritāḥ purā'rcane |
namaḥpṛthivyai kṣāntīśi nama āpomaye śubhe || 27 ||
[Analyze grammar]

tejasvini namastubhyaṃ namaste vāyurūpiṇa |
ākāśarūpasampanne pañcarūpe namonamaḥ || 28 ||
[Analyze grammar]

ebhirmantraistvayā lakṣmi pūjitā pañcapiṇḍikā |
tena vaikuṇṭharājyaṃ tvaṃ prāptavatī sudurlabham || 29 ||
[Analyze grammar]

evaṃ yā pūjayennārī gaurikāṃ pañcapiṇḍikām |
ṣoḍaśopakaraṇaiḥ sā sadyaḥ syāt pativallabhā || 30 ||
[Analyze grammar]

śṛṇu lakṣmi tataścāmā cintayāmāsa vai hṛdi |
saubhāgyaṃ paramaṃ labdhaṃ durlabhaṃ sarvayoṣitām || 31 ||
[Analyze grammar]

na cā'patyaṃ mama jātaṃ tena dahyāmi vai muhuḥ |
athaivaṃ vartamānāyāṃ durvāsāścāyayau drutam || 32 ||
[Analyze grammar]

jayaseno nṛpaścake svāgataṃ cāsanaṃ dadau |
datvā'rghaṃ madhuparkaṃ ca tataḥ papraccha taṃ munim || 33 ||
[Analyze grammar]

śiṣyaṃ kṛtvā kṛpāpātraṃ pavitrīkṛtavānasi |
adya dhanyatamo jātaḥ sakuṭumbastavā''gamāt || 34 ||
[Analyze grammar]

tad brūhi kiṃ karomyadya gṛhā''yātasya te mune |
durvāsāḥ prāha rājaṃste mandire saṃvasannaham || 35 ||
[Analyze grammar]

cāturmāsyavidhānaṃ saṃkariṣye sukhapūrvakam |
mṛttikāgrahaṇaṃ yāvacchuśrūṣā kriyatāṃ mama || 36 ||
[Analyze grammar]

bāḍhamityevamuktvā tacchuśrūṣā kṛtavānnṛpaḥ |
amā nityaṃ susevāyāṃ vartate'ti nṛpājñayā || 37 ||
[Analyze grammar]

cāturmāsyāṃ vyatītāyāṃ yadā saṃprasthito muniḥ |
tadā provāca santuṣṭo rājan kiṃ karavāṇi te || 38 ||
[Analyze grammar]

rājñā sa ṛṣirāṭ proktaścāmā'patyaṃ vinā mune |
dahatyeva sadā tasmāt kuru tāṃ putramātaram || 39 ||
[Analyze grammar]

muniḥ prāha śṛṇu kṣmeśa tvayaṃ vai pūrvajanmani |
mṛtyukāle taptavālukānāṃ gaurīṃ vidhāya tām || 40 ||
[Analyze grammar]

pūjayāmāsa tenātra rājyaṃ prāptavatī satī |
gaurī yattāpasaṃyuktavālukābhiḥ kṛtā'nayā || 41 ||
[Analyze grammar]

tatphalaṃ ca vinā putramudvego'syā hi sarvadā |
na devo vidyate kāṣṭhe pāṣāṇe mṛttikāsu ca || 42 ||
[Analyze grammar]

bhāve hi vidyate devo mantrabhaktyādibhiryute |
saiṣā gaurīṃ kardamena kṛtvā vai pañcapiṇḍikām || 43 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre gatvā saṃpūjayed yadi |
vṛṣasthe bhāskare dadyājjaladhārāmakhaṇḍitām || 44 ||
[Analyze grammar]

tataḥ kṣetrabalāccāpi puṇyodayo bhaviṣyati |
yathā yathā jalād gauryāḥ śītabhāvo bhaviṣyati || 45 ||
[Analyze grammar]

tathā tathā'syā dāho'pi śāntiṃ yāsyatyaharniśam |
dāhānte bhavitā garbhastataḥ putramavāpsyati || 46 ||
[Analyze grammar]

athā'sti ca vrataṃ puṇyaṃ gaurītuṣṭikaraṃ param |
yena cīrṇena vai nārī devatātvamavāpnuyāt || 47 ||
[Analyze grammar]

gomayākhyā mahādevī kartavyā gomayena vai |
bhādre kṛṣṇe tṛtīyāyāṃ prātardantān viśodhayet || 48 ||
[Analyze grammar]

upavāsasya niyamaṃ gṛhṇīyād gaurikāṃ smaran |
niśāgame mṛnmayaṃ vai kāryaṃ gaurīcatuṣṭayam || 49 ||
[Analyze grammar]

ekā gaurī prakartavyā pañcapiṇḍā yathoditā |
prahare prahare prāpte tāsu pūjāṃ samācaret || 50 ||
[Analyze grammar]

himācalagṛhe jātā devi tvaṃ śaṃkarapriye |
menāgarbhasamudbhūtā pūjāṃ gṛhāṇa te namaḥ || 51 ||
[Analyze grammar]

dhūpaṃ karpūrakaṃ raktavartikaṃ ghṛtadīpakam |
jātīpuṣpāṇi naivedyaṃ modakānarghamarpayet || 52 ||
[Analyze grammar]

mātuluṅgakusumāḍhyamarghaṃ gṛhāṇa te namaḥ |
dvitīye praharānte'rdhanārīśvarīṃ prapūjayet || 53 ||
[Analyze grammar]

agurucandanaṃ dhūpaṃ naivedyaṃ guḍamarghakam |
dadennārīkerayuktamarghaṃ vai mantratastadā || 54 ||
[Analyze grammar]

argho me gṛhyatāṃ devau pārvatīparameśvarau |
tṛtīye prahare prāpte śatapatryā prapūjayet || 55 ||
[Analyze grammar]

gugguladhūpaṃ naivedyaṃ sajātīsalilārghakam |
granthicūrṇena dhūpaṃ ca svarghaṃ madanajaṃ phalam || 56 ||
[Analyze grammar]

dadyātpunastataḥ prāpte caturthe prahare tvatha |
gaurīṃ tāṃ pañcapiṇḍāṃ vai bhṛṃgarājena pūjayet || 57 ||
[Analyze grammar]

pañcabhūtamayī gaurī gṛhṇātvarghaṃ mayā'rpitam |
naivedyaṃ dhūpadīpādi puṣpāñjaliṃ samarpayet || 58 ||
[Analyze grammar]

kuryānnīrājanaṃ sveṣṭaprārthanāṃ jāgaraṃ caret |
nṛtyaṃ vādyaṃ kīrtanaṃ sotsavaṃ kuryāt prayatnataḥ || 59 ||
[Analyze grammar]

prabhāte viprayugalaṃ snātvā prapūjayed vratī |
kareṇuṃ vaḍavāṃ vā''rohayed gaurīcatuṣṭayam || 60 ||
[Analyze grammar]

savādyotsavaśabdena nadyādau tāṃ parikṣipet |
āhūtā'si mayā devī pūjitā'si mayā śubhe || 61 ||
[Analyze grammar]

mama saubhāgyadānāya yatheṣṭaṃ gamyatāmiti |
evaṃ lakṣmyā kṛtā pūrvaṃ pūjā gauryā viśeṣataḥ || 62 ||
[Analyze grammar]

bhādrakṛṣṇatṛtīyāyāṃ caturṣu prahareṣu ca |
prātargauryaṃstayā dṛṣṭā ratnaprabhāvibhūṣitāḥ || 63 ||
[Analyze grammar]

tāścocustāṃ mahālakṣmīṃ mā no jale pravāhaya |
mandiraṃ kārayitvā'tra hāṭakeśvarakṣetrake || 64 ||
[Analyze grammar]

sthāpayā'smān vratārthaṃ ca nārīṇāṃ sukhakāriṇīḥ |
iti tāḥ sthāpitāstatra lakṣmyā bhāgyasutapradāḥ || 65 ||
[Analyze grammar]

seyaṃ rājaṃstava patnī gaurīcatuṣṭayaṃ tathā |
gaurīṃ ca gomayīṃ cāpi pañcapiṇḍātmikāṃ tathā || 66 ||
[Analyze grammar]

kṛtvā saṃpūjayet tena putrasaubhāgyamāpnuyāt |
tathā prāpyeta ca kṛṣṇanārāyaṇaḥ patiḥ svayam || 67 ||
[Analyze grammar]

ityuktvā prayayau śīghraṃ durvāsāścātha sā satī |
amānāmnī yayau kṣetraṃ hāṭakeśvarasaṃjñitam || 68 ||
[Analyze grammar]

kṛtvā sarvaṃ vidhānena babhūva putramātṛkā |
bahukālottare cā'mā lakṣmīrūpā babhūva ha || 69 ||
[Analyze grammar]

divyadehā gatā viṣṇorvaikuṇṭhe dāsikā'bhavat |
ityevaṃ kathitaṃ lakṣmi tavā'māyāśca tadvratam || 70 ||
[Analyze grammar]

yā tvetatpaṭhate bhaktyā gaurīpūjāphalaṃ labhet |
na sā lakṣmyā viyujyeta na ca daurbhāgyamāpnuyāt || 71 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kāśīrājapatnyā amayā kṛtaṃ pañcapiṇḍikāgaurīvrataṃ tena putrasaubhāgyaprāptirlakṣmītvaprāptiścetinirūpaṇanāmā'ṣṭā'dhikapañcaśatatamo'dhyāyaḥ || 508 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 508

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: