Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 509 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmyaikadā satye brahmāṇaṃ prati nāradaḥ |
darśanārthaṃ yayau bhrāntvā lokatrayaṃ nanāma tam || 1 ||
[Analyze grammar]

brahmā papraccha ca kutaḥ putra āgamyate vada |
nāradaḥ prāha martyānāṃ maṇḍalāni vilokya ca || 2 ||
[Analyze grammar]

tava pūjāvidhānāya vijñāpayituṃ hṛdgatam |
samāgato'smi ca pitaḥ śrutvā kuru yathocitam || 3 ||
[Analyze grammar]

daityānāṃ hi balaṃ loke sarvatrā'sti pravartitam |
yajñāśca satyadharmāśca satkarmāṇi ca sarvathā || 4 ||
[Analyze grammar]

prasahya tairvināśyante devā bhaktāśca duḥkhinaḥ |
tasmād yatheṣṭaṃ bhagavan kalyāṇaṃ kartumarhasi || 5 ||
[Analyze grammar]

ityevaṃ vinivedyaiva natvā sampūjya saṃyayau |
brahmā vai cintayāmāsa yajñārthaṃ śubhabhūtalam || 6 ||
[Analyze grammar]

nirvighnaṃ tatsthalaṃ kvāstītyājñātuṃ padmapuṣpakam |
karasthaṃ sa samuvāca pata sthale tu pāvane || 7 ||
[Analyze grammar]

tataścikṣepa puṣpaṃ tad bhrāntvā lokān samantataḥ |
hāṭakeśvaraje kṣetre sampapāta supāvane || 8 ||
[Analyze grammar]

etasminnantare prāptaḥ paścāt tasya pitāmahaḥ |
kṣetraṃ dṛṣṭvā prasanno'bhūd yajñārthaṃ prapitāmahaḥ || 9 ||
[Analyze grammar]

ādideśa tato vāyuṃ samānaya purandaram |
ādityairvasubhiḥ sārdhaṃ rudraiścaiva marudgaṇaiḥ || 10 ||
[Analyze grammar]

gandharvairlokapālaiśca siddhairvidyādharaistathā |
ye ca me syuḥ sahāyāstaiḥ samaste yajñakarmaṇi || 11 ||
[Analyze grammar]

vāyuścendraṃ devagaṇairyutaṃ samānināya ca |
brahmā prāha mahendraṃ ca vaiśākhyāmagniṣṭomakam || 12 ||
[Analyze grammar]

yajñaṃ kartuṃ samīhe'tra sambhārānāharasva vai |
brāhmaṇāṃśca tadarhān vai yogyopaskārakāṃstathā || 13 ||
[Analyze grammar]

indrastānānayāmāsa saṃbhārāṃśca dvijottamān |
ārebhe ca tato yajñaṃ vidhivat prapitāmahaḥ || 14 ||
[Analyze grammar]

śaṃbhurdevagaṇaiḥ sārdha tatra yajñe samāgataḥ |
devān brahmā samuvāca svasvasthāneṣu tiṣṭhata || 15 ||
[Analyze grammar]

viśvakarman kuru yajñamaṇḍapaṃ yajñavedikāḥ |
patnīśālāḥ sadaścāpi kuṇḍānyāvaśyakāni ca || 66 ||
[Analyze grammar]

yajñapātrāṇi ca gṛhān camasāṃśca caṣālakān |
yūpān śayanagartāṃśca sthaṇḍilāni prakāraya || 17 ||
[Analyze grammar]

hiraṇmayaṃ supuruṣaṃ kāraya tvaṃ surūpiṇām |
bṛhaspate tvamānīhi yajñārhānṛtvijo'khilān || 18 ||
[Analyze grammar]

yāvat ṣoḍaśasaṃkhyākān śuśrūṣāṃ kuru devarāḍ |
kubera ca tvayā deyā dakṣiṇā kālasaṃbhavā || 19 ||
[Analyze grammar]

tvayā vidhe vidhau kāryaṃ kṛtyā'kṛtyaparīkṣaṇam |
lokapālāḥ prarakṣantu tvaindryādikā diśastathā || 20 ||
[Analyze grammar]

bhūtapretapiśācānāṃ praveśo daityarakṣasām |
mā bhūdityatha yajñena dīyatāṃ dānamuttamam || 21 ||
[Analyze grammar]

ādityā vasavo rudrā viśvedevā marudgaṇāḥ |
bhavantu pariveṣṭāro bhoktukāmajanasya tu || 22 ||
[Analyze grammar]

yajñārhā brāhmaṇā vṛttāstiṣṭhantu yajñamaṇḍape |
maitrāvaruṇaścyavano'tharvāko gālavastathā || 23 ||
[Analyze grammar]

marīcirmārkavaścaite sarvakarmaviśāradāḥ |
prasthānakartā cādhvaryuḥ pulastyastatra tiṣṭhatu || 24 ||
[Analyze grammar]

raibhyo munistathonnetā tiṣṭhatu yajñamaṇḍape |
brahmā bhavatu nārado gargo'stu satravīkṣakaḥ || 25 ||
[Analyze grammar]

hotāro'gnīdhrabharadvājaparāśarāstrayaḥ |
bṛhaspatistathā''cārya udgātā gobhilo muniḥ || 26 ||
[Analyze grammar]

śāṇḍilyaḥ pratihartā ca subrahmaṇyastathā'ṅgirāḥ |
asya yajñasya siddhyarthaṃ santvṛtvijastu ṣoḍaśa || 27 ||
[Analyze grammar]

brahmā tān pūjayāmāsa dīkṣitastaistu viśvasṛṭ |
yajamāno'bhavad yajñakāryaṃ tataḥ pravartitam || 28 ||
[Analyze grammar]

brahmā ca nāradaṃ prāha sāvitrīṃ kṣipramānaya |
vādyamāneṣu vādyeṣu siddhakinnaraguhyakaiḥ || 29 ||
[Analyze grammar]

gandharvairvādyasaṃyuktairuccāraṇaparairdvijaiḥ |
araṇiṃ samupādāya pulastyo vākyamabravīt || 30 ||
[Analyze grammar]

patnīpatnītiviprendrāḥ proccaistatra vyavasthitaḥ |
brahmā punarnāradaṃ saṃjñayā karasya vai drutam || 31 ||
[Analyze grammar]

gṛhaṃ sampreṣayāmāsa patnī cānīyatāmiti |
so'pi gatvā''ha sāvitrīṃ pitrā sampreṣito'smyaham || 32 ||
[Analyze grammar]

āgaccha maṇḍapaṃ devi yajñakāryaṃ pravartate |
paramekākinī kīdṛgrūpā sadasi dṛśyase || 33 ||
[Analyze grammar]

ānīyantāṃ tato devyastābhirvṛttā prayāsyasi |
ityuktvā prayayau yajñe nārado'jamuvāca ha || 34 ||
[Analyze grammar]

devībhiḥ saha sāvitrī samāyāsyati sukṣaṇam |
punastaṃ preṣayāmāsa brahmā'tha nārado yayau || 35 ||
[Analyze grammar]

mātaḥ śīghraṃ samāyāhi devībhiḥ parivāritā |
sāvitryapi tadā prāha yāmi keśān prasādhya vai || 36 ||
[Analyze grammar]

nārado'jaṃ prāha keśān prasādhyā''yāti vai tataḥ |
somapānamuhūrtasyā'vaśeṣe satvaraṃ tadā || 37 ||
[Analyze grammar]

pulastyaśca yayau tatra sāvitrī tvekalā'sti hi |
kiṃ devi sālasā bhāsi gaccha śīghraṃ kratoḥ sthalam || 38 ||
[Analyze grammar]

sāvitryuvāca taṃ brūhi muhūrtaṃ paripālyatām |
yāvadabhyeti śakrāṇī gaurī lakṣmīstathā'parāḥ || 39 ||
[Analyze grammar]

devakanyāḥ samāje'tra tābhireṣyāmi saṃhitā |
so'pi gatvā drutaṃ prāha somabhārā'rditaṃ vidhim || 40 ||
[Analyze grammar]

sā māṃ prāha ca devībhiḥ sahitā''yāmi vai makhe |
ahaṃ yāsyāmi sahitā na tvekalā kathaṃcana || 41 ||
[Analyze grammar]

evaṃ jñātvā suraśreṣṭha kuru yatte surocate |
atikrāmati kālaśca yajñapānakṣaṇātmakaḥ || 42 ||
[Analyze grammar]

śrutvā brahmā mahendraṃ ca prāha sā śithilātmikā |
nā''yātyevā'nyayā patnyā yajñaḥ kāryo bhavatviti || 43 ||
[Analyze grammar]

brahmājñayā bhramamāṇāṃ kanyāṃ kāṃcit sureśvaraḥ |
candrāsyāṃ gopajāṃ tanvīṃ kalaśavyagramastakām || 44 ||
[Analyze grammar]

yuvatīṃ sukumārīṃ ca papraccha kā'si kanyake |
gopakanyeti sā prāha takraṃ vikretumāgatā || 45 ||
[Analyze grammar]

parigṛhṇāsi cet takraṃ dehi mūlyaṃ drutaṃ mama |
indro jagrāha tāṃ takrasahitāṃ gopakanyakām || 46 ||
[Analyze grammar]

gorvaktreṇā''veśayitvā mūtreṇā''karṣayat tataḥ |
evaṃ medhyatamāṃ kṛtvā saṃsnāpya salilaiḥ śubhaiḥ || 47 ||
[Analyze grammar]

suvāsasī dhārayitvā nītvā dhṛtvā'jasannidhau |
ānīteyaṃ tvadarthaṃ vai brahman sarvaguṇānvitā || 48 ||
[Analyze grammar]

gavāṃ ca brāhmaṇānāṃ ca kulamekaṃ dvidhā kṛtam |
ekatra mantrastiṣṭhanti havirekatra tiṣṭhati || 49 ||
[Analyze grammar]

gorudarād viniṣkrāntā prāpiteyaṃ dvijanmatām |
pāṇigrahaṃ kuruṣvāsyā yajñapānaṃ samācara || 50 ||
[Analyze grammar]

rudraḥ prāha ca goyantraniṣkrānteyaṃ tataḥ khalu |
gāyatrīnāmapatnī te bhavatvatra makhe sadā || 51 ||
[Analyze grammar]

brāhmaṇāstu tadā prāhureṣā'stu brāhmaṇīvarā |
gopajātivarjitāyāstvaṃ pāṇigrahaṇaṃ kuru || 52 ||
[Analyze grammar]

brahmā pāṇigrahaṃ cakre samārebhe śubhakriyām |
gāyatryapi samādāya mūrdhni tāmaraṇiṃ mudā || 53 ||
[Analyze grammar]

vādyamāneṣu vādyeṣu samprāptā yajñamaṇḍapam |
vidhiścakre svakeśānāṃ kṣaurakarma tataḥ param || 54 ||
[Analyze grammar]

viśvakarmā tu gāyatrīnakhacchedaṃ cakāra ha |
audumbaraṃ tato daṇḍaṃ paulastyo brahmaṇe dadau || 55 ||
[Analyze grammar]

eṇaśṛṃgānvitaṃ carma samantraṃ pradadau tathā |
patnīṃ śālāṃ gṛhītvā ca gāyatrīṃ maunadhāriṇīm || 56 ||
[Analyze grammar]

mekhalāṃ nidadhe tvanyāṃ kaṭyāṃ mauñjīmayīṃ śubhām |
tato brahmā ca ṛtvigbhiḥ saha cakre kratukriyām || 57 ||
[Analyze grammar]

karmaṇi jāyamāne ca tatrā''ścaryamabhūnmahat |
jālmarūpadharaḥ kaścid digvāsā vikṛtānanaḥ || 58 ||
[Analyze grammar]

kapālapāṇirāyāto bhojanaṃ dīyatāmiti |
niṣidhyamāno'pi vipraiḥ praviṣṭo yajñamaṇḍapam || 59 ||
[Analyze grammar]

sadasyāstu tiraścakruḥ kastvaṃ pāpaḥ samāgataḥ |
kapālī nagnarūpaścā'pavitrakharparānvitaḥ || 60 ||
[Analyze grammar]

yajñabhūmiraśuddhā syād gaccha śīghramito bahiḥ |
jālmaḥ prāha kathaṃ cāsmi hyaśuddho bhikṣuko vratī || 61 ||
[Analyze grammar]

brahmayajñamimaṃ jñātvā śuddhaḥ snātvā samāgataḥ |
gopālakanyā nityaṃ yā śūdrī tvaśuddhajātikā || 62 ||
[Analyze grammar]

sthāpitā'tra nu sā śuddhā vipro'haṃ pāvano na kim |
tāvat tatra samāyāto brāhmaṇo vṛddharūpavān || 63 ||
[Analyze grammar]

śrīkṛṣṇo vai tamuvāca pratyuttaraṃ śṛṇu priye |
jālma naiṣā'sti śūdrāṇī brāhmaṇī jātito'sti vai || 64 ||
[Analyze grammar]

śṛṇu jānāmi tadvṛttaṃ nānye jānantyatadvidaḥ |
purā sṛṣṭe samārambhe śrīkṛṣṇena parātmanā || 65 ||
[Analyze grammar]

svāṃśarūpā hi sāvitrī svamūrteḥ prakaṭīkṛtā |
atha dvitīyā kanyā ca pativratā'bhidhā kṛtā || 66 ||
[Analyze grammar]

kumāraśca kṛtaḥ patnīvratākhyo brāhmaṇastataḥ |
brahmā vairājadehācca kṛtastasmai samarpitā || 67 ||
[Analyze grammar]

sāvitrī śrīhariṇaiva goloke eva sannidhau |
atha yajñapravāhārthaṃ brahmā yajñaṃ kariṣyati || 68 ||
[Analyze grammar]

pṛthivyāṃ martyarūpeṇa tatra mānuṣavigrahā |
patnī yajñasya kāryārthamapekṣitā bhaviṣyati || 69 ||
[Analyze grammar]

hetunā'nena kṛṣṇena sāvitryājñāpitā tadā |
dvitīyena svarūpeṇa tvayā gantavyameva ha || 70 ||
[Analyze grammar]

prāgeva bhūtale kanyārūpeṇa brahmaṇaḥ kṛte |
sāvitrī śrīkṛṣṇamāha kau tatra pitarau mama || 71 ||
[Analyze grammar]

śrīkṛṣṇastāṃ tadā sandarśayāmāsa śubhau tu tau |
imau patnīvrato vipro viprāṇī ca pativratā || 72 ||
[Analyze grammar]

madaṃśau matsvarūpau cā'yonijau divyavigrahau |
pṛthvyāṃ kuṃkumavāpyāṃ vai kṣetre'śvapaṭṭasārase || 73 ||
[Analyze grammar]

sṛṣṭyāraṃbhe viprarūpau vartiṣyete'tipāvanau |
vaiśvadevādiyajñādihavyādyarthaṃ gavānvitau || 74 ||
[Analyze grammar]

saurāṣṭre ca yadā brahmā yajñārthaṃ saṃgamiṣyati |
tatpūrvaṃ tau gobhilaśca gobhilā ceti saṃjñitā || 72 ||
[Analyze grammar]

gavā prapālakau bhūtvā''nartadeśe gamiṣyataḥ |
yatrā''bhīrā nivasanti tatsamau veṣakarmabhiḥ || 76 ||
[Analyze grammar]

daityakṛtārdanaṃ tena pracchannayorna vai bhavet |
itiḥhetoryajñapūrvaṃ daityakleśabhiyā tu tau || 77 ||
[Analyze grammar]

śrīharerājñayā''narte jātāvābhīrarūpiṇau |
gavāṃ vai pālakau viprau pitarau ca tvayā hi tau || 78 ||
[Analyze grammar]

kartavyau gopaveṣau vai vastuto brāhmaṇāvubhau |
madaṃśau tatra sāvitri tvayā dvitīyarūpataḥ || 79 ||
[Analyze grammar]

ayonijatayā putryā bhāvyaṃ vai divyayoṣitā |
dadhidugdhādivikretryā gantavyaṃ tatsthale tadā || 80 ||
[Analyze grammar]

yadā yajño bhavet tatra tadā smṛtvā suyogataḥ |
mānuṣyā tu tvayā nūtnavadhvā kratuṃ kariṣyati || 81 ||
[Analyze grammar]

sahabhāvaṃ gato brahmā gāyatrī tvaṃ bhaviṣyasi |
brāhmaṇayoḥ sutā gūḍhā gopamadhyanivāsinoḥ || 82 ||
[Analyze grammar]

brahmāṇī ca tato bhūtvā satyalokaṃ gamiṣyasi |
brāhmaṇāstvāṃ japiṣyanti martyalokagatāstataḥ || 83 ||
[Analyze grammar]

ityevaṃ jāyamānaiṣā gāyatrī brāhmaṇī sutā |
vartate gopaveṣīyā nā'śuddhā jātito hi sā || 84 ||
[Analyze grammar]

evaṃ pratyuttaritaḥ sa jālmaḥ kṛṣṇena vai tadā |
tāvat tatra samāyātau gobhilāgobhilau mudā || 85 ||
[Analyze grammar]

asmatputryā mahadbhāgyaṃ brahmaṇā yā vivāhitā |
āvayostu mahadbhāgyaṃ daityakaṣṭaṃ nivāryate || 86 ||
[Analyze grammar]

yajñadvāreṇa devānāṃ brāhmaṇānāṃ satāṃ tathā |
ityuktvā tau gopaveṣau tyaktvā brāhmaṇarūpiṇau || 87 ||
[Analyze grammar]

pitāmahau hi viprāṇāṃ paricitau mahātmanām |
sarveṣāṃ pūrvajau tatra jātau divyau ca bhūsurau || 88 ||
[Analyze grammar]

brahmādyāśca tadā nemuścakruḥ satkāramādarāt |
yajñe ca sthāpayāmāsuḥ sarvaṃ hṛṣṭāḥ surādayaḥ || 89 ||
[Analyze grammar]

brahmāṇaṃ mālayā kuṃkumākṣataiḥ kusumādibhiḥ |
vardhayitvā sutāṃ tatra dadaturyajñamaṇḍape || 90 ||
[Analyze grammar]

vṛddho vai brāhmaṇastatra kṛṣṇarūpaṃ dadhāra ha |
sarvaiśca vanditaḥ sādhu sādhvityāhuḥ surādayaḥ || 91 ||
[Analyze grammar]

jālmaḥ kṛṣṇaṃ hariṃ dṛṣṭvā gāyatrīpitarau tathā |
dṛṣṭvā nanāma bhāvena prāha bhikṣāṃ pradehi me || 92 ||
[Analyze grammar]

bubhukṣito'smi viprendrā garhayantu na māṃ dvijāḥ |
dīnāndhaiḥ kṛpaṇaiḥ sarvaistarpitairiṣṭirucyate || 93 ||
[Analyze grammar]

anyathā syādvināśāya kraturyuṣmatkṛto'pyayam |
annahīno dahed rāṣṭraṃ mantrahīnastu ṛtvijaḥ || 94 ||
[Analyze grammar]

yājñikaṃ dakṣiṇāhīno nāsti yajñasamo ripuḥ |
śrīkṛṣṇaśca tadā prāha jālme dadatu bhojanam || 95 ||
[Analyze grammar]

viprāḥ prāhuḥ khapparaṃ te tvaśuddhaṃ vidyate tataḥ |
bahirniḥsara dāsyāmo bhikṣāṃ pārśvamahānase || 96 ||
[Analyze grammar]

etasyāmannaśālāyāṃ bhuñjanti yatra tāpasāḥ |
dīnāndhāḥ kṛpaṇāścaiva tathā kṣutkṣāmakā dvijāḥ || 97 ||
[Analyze grammar]

aśuddhaṃ te kapālaṃ vai yajñabhūmerbahirnaya |
gṛhāṇā'nyacchuddhapātraṃ dūraṃ prakṣipya khapparam || 98 ||
[Analyze grammar]

evamuktaśca jālmaḥ sa roṣāccikṣepa khapparam |
yajñamaṇḍapamadhye ca svayaṃ tvadṛśyatāṃ gataḥ || 99 ||
[Analyze grammar]

sarvepyāścaryamāpannā viprā daṇḍena khapparam |
cikṣipustadbahistāvad dvitīyaṃ samapadyata || 100 ||
[Analyze grammar]

tasminnapi parikṣipte tṛtīyaṃ samapadyata |
evaṃ śatasahasrāṇi samapadyanta vai tadā || 101 ||
[Analyze grammar]

pariśrāntā brāhmaṇāśca yajñavāṭaḥ sakhapparaḥ |
samantatastadā jāto hāhākaro hi sarvataḥ || 102 ||
[Analyze grammar]

brahmā vai prārthayāmāsa sannatvā tāṃ diśaṃ muhuḥ |
kimidaṃ yujyate deva yajñe'smin karmaṇaḥ kṣatiḥ || 103 ||
[Analyze grammar]

tasmāt saṃhara sarvāṇi kapālāni maheśvara |
yajñakarmavilopo'yaṃ mā bhūt tvayi samāgate || 104 ||
[Analyze grammar]

tataḥ śabdo'bhavad vyomnaḥ pātraṃ me medhyamasti vai |
bhuktipātraṃ mama tvete kathaṃ nindanti bhūsurāḥ || 1085 ||
[Analyze grammar]

tathā na māṃ samuddiśya juhuvurjātavedasi |
yathā'nyā devatāstadvanmantrapūtaṃ havirvidhe || 106 ||
[Analyze grammar]

ato'tra māṃ samuddiśya viśeṣājjātavedasi |
hotavyaṃ havirevātra samāptiṃ yāsyati kratuḥ || 107 ||
[Analyze grammar]

brahmā prāha tadā pratyuttaraṃ vyomni ca taṃ prati |
tava rūpāṇi vai yoginnasaṃkhyāni bhavanti hi || 108 ||
[Analyze grammar]

kapālaṃ maṇḍape yāvad vartate tāvadeva ca |
nātra camasakarma syāt khapparaṃ pātrameva na || 109 ||
[Analyze grammar]

yajñapātraṃ na tatproktaṃ yato'śuddhaṃ sadā hi tat |
yadrūpaṃ yādṛśaṃ pātraṃ yādṛśaṃ karmaṇaḥ sthalam || 110 ||
[Analyze grammar]

tādṛśaṃ tatra yoktavyaṃ naitatpātrasya yojanam |
mṛnmayeṣu kapāleṣu haviḥ pācyaṃ kratau matam || 111 ||
[Analyze grammar]

tasmāt kapālaṃ dūraṃ vai nīyatāṃ yat kraturbhavet |
tvayā rūpaṃ kapālin vai yādṛśaṃ cātra darśitam || 112 ||
[Analyze grammar]

tasya rūpasya yajñe'smin puroḍāśe'dhikāritā |
bhavatveva ca bhikṣāṃ saṃgṛhāṇa tṛptimāpnuhi || 113 ||
[Analyze grammar]

adyaprabhṛti yajñeṣu puroḍāśātmakaṃ dvijaiḥ |
tavoddeśena deveśa hotavyaṃ śatarudrikam || 114 ||
[Analyze grammar]

viśeṣāt sarvayajñeṣu japyaṃ caiva viśeṣataḥ |
atra yajñaṃ samārabhya yastvā prāk pūjayiṣyati || 115 ||
[Analyze grammar]

avighnena kratustasya samāptiṃ pravrajiṣyati |
evamukte tadāścaryaṃ jātaṃ śṛṇu tu padmaje || 116 ||
[Analyze grammar]

yānyāsaṃśca kapālāni tāni sarvāṇi tatkṣaṇam |
rudrāṇyaścānnapūrṇā vai devyo jātāḥ sahasraśaḥ || 117 ||
[Analyze grammar]

sarvāstāḥ pārvatīrūpā annapūrṇātmikāḥ striyaḥ |
bhikṣādātryo vinā yābhirbhikṣā naivopapadyate || 118 ||
[Analyze grammar]

tāvacchrīśaṃkaraścāpi prahṛṣṭaḥ pañcamastakaḥ |
yajñamaṇḍapamāsādya saṃsthito vedisannidhau || 119 ||
[Analyze grammar]

brāhmaṇā munayo devā namaścakrurharaṃ tathā |
rudrāṇīḥ pūjayāmāsurārebhire kratukriyām || 120 ||
[Analyze grammar]

sahasraśaḥ kratau devyo niṣeduḥ śivayoṣitaḥ |
śivena sahitāścānyāḥ koṭiśo devayoṣitaḥ || 121 ||
[Analyze grammar]

evaṃ śaṃbhuḥ kratau bhāgaṃ sthāpayāmāsa sarvadā |
paṭhanācchravaṇāccāsya yajñasya phalamāpnuyāt || 122 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne brahmaṇā yajñārthaṃ hāṭakeśvarakṣetre nāgavatyāstīre devādidvārā sasāmagrīmaṇḍapādiracanā kāritā jālmarūpeṇa śaṃkarāgamanam gāyatryā brāhmaṇījātīyatāvṛttāntaḥ kapālānāṃ annapūrṇādevyātmakatvaṃ śaṃkarasya yajñe sthānaṃ cetyādinirūpaṇanāmā navā'dhikapañcaśatatamo'dhyāyaḥ || 509 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 509

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: