Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 507 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi sā ca śaktirdhārānāmnī kumārikā |
brāhmaṇasyā'bhavatputrī devaśarmaṇa īśvarī || 1 ||
[Analyze grammar]

kanyārūpā tapastepe'rundhatīmitratāṃ gatā |
arundhatyāśrame vāsaṃ tataścakāra śobhanā || 2 ||
[Analyze grammar]

ekadā'rundhatī prāha sarasvatyāstaṭe śubham |
mamāśramapadaṃ ramyaṃ tatra tiṣṭha mayā saha || 3 ||
[Analyze grammar]

tataḥ sā kanyakā dhārā tayā sārdhaṃ yayau tataḥ |
śaktirūpā sthitā devī sarasvatyāstaṭe śubhā || 4 ||
[Analyze grammar]

divyā brahmasvarūpā ca vasiṣṭho'pi mahāmuniḥ |
hāṭakeśvarajaṃ kṣetraṃ tyaktvā sarasvatītaṭe || 5 ||
[Analyze grammar]

svāśramaṃ prayayau tatra tapastepe sukhāvaham |
viśvāmitreṇa vijñātaṃ śaktirme tatra saṃgatā || 6 ||
[Analyze grammar]

vaśiṣṭhasya gṛhe cāste tāpasī brahmaputrikā |
vasiṣṭho'pi sarasvatyāstaṭe cāste nijāśrame || 7 ||
[Analyze grammar]

jñātvā cukopa cātyarthaṃ śaśāpa ca sarasvatīm |
bhava raktajalā yatra vasiṣṭho na vaset kvacit || 8 ||
[Analyze grammar]

ātharvaṇena mantreṇa viśvāmitrābhicārataḥ |
sarasvatī tadā tūrṇaṃ jātā raktajalā yataḥ || 9 ||
[Analyze grammar]

apeyaṃ tajjalaṃ jātaṃ daivānāṃ karmavarjitam |
bhūtapretapiśācānāṃ peyaṃ jñātvā vihāya tat || 10 ||
[Analyze grammar]

tattīrasthā yayurdūraṃ vasiṣṭhaḥ puṣkaraṃ yayau |
dhārā śaktirdevatā ca vāsaṃ cakāra sarvadā || 11 ||
[Analyze grammar]

sarasvatyā vasiṣṭhaścā''vedito jalaśuddhaye |
raktatāyā layārthaṃ ca puṣkare'rbudaparvate || 12 ||
[Analyze grammar]

vasiṣṭhaḥ prāha raktasya śuddhyarthaṃ tava sarvathā |
yatiṣye gaccha deveśi sarvaṃ te sukhadaṃ yathā || 13 ||
[Analyze grammar]

vasiṣṭho yogamāsthāya cāvatīrya dharātale |
plakṣavṛkṣasya mūle vai sarasvatyā jalānvite || 14 ||
[Analyze grammar]

kṛtvā samādhiṃ netrābhyāṃ lokayāmāsa cāntare |
tāvatpṛthvītalācchuddhaṃ jalaṃ paramapāvanam || 15 ||
[Analyze grammar]

pravāharūpaṃ sambhūtaṃ sarasvatyāṃ yuyoja tat |
tajjalaṃ sarvathā pūrṇaṃ sarasvatyāṃ babhūva ha || 16 ||
[Analyze grammar]

niṣkāsya salilaṃ raktaṃ vegena ca bahirbahiḥ |
śuddhaṃ jalaṃ sarasvatyāstanmūlātsarvadā'sti hi || 17 ||
[Analyze grammar]

śuddhavāryoghabalato raktaṃ niḥsāritaṃ jalam |
pravāhaṃ ca dvitīyaṃ tat kṛtvā yātaṃ sthalāntaram || 18 ||
[Analyze grammar]

udvelaṃ sambhramadgacchadyātaṃ nimnasthalīṃ prati |
sā tu sābhramatīnāmnī nadī jātā tadutthitā || 19 ||
[Analyze grammar]

athaikadā ṛṣiryājñavalkyaḥ sābhramatītaṭe |
tīrthayātrāprasaṃgena niryayau bhaginīyutaḥ || 20 ||
[Analyze grammar]

kaṃsārikā'bhidhā sā ca bālyādvai brahmacāriṇī |
tāpasī saṃyamaprāptā jñānānandamayī satī || 21 ||
[Analyze grammar]

yājñavalkyasya bhāginī vaiṣṇavī cārtavavṛṣā |
ṛtudharmaṃ samāpannā yātrāyāṃ tena hetunā || 22 ||
[Analyze grammar]

yājñavalkyaḥ sthitiṃ cakre saptāhaṃ saritastaṭe |
vṛkṣo'dhaḥparṇaśālāyāṃ bhaginī tvaparoṭaje || 23 ||
[Analyze grammar]

yājñavalkyasya daivāddhi svapnadoṣo babhūva ha |
retoyuktaṃ paridhānaṃ samuttārya bahiḥsthale || 24 ||
[Analyze grammar]

sthāpayitvā punā rātrau supto nidrāṃ jagāma ha |
atha kaṃsārikā mūtraśaucārthaṃ tu kṣaṇāntare || 29 ||
[Analyze grammar]

ūṭajādbahirāyātā dadarśa patitā'mbaram |
mūtraśaucaṃ vidhāyaivā'mbaraṃ saṃgṛhya coṭaje || 26 ||
[Analyze grammar]

suṣvāpa śayane sādhvī cottānā ca tataḥ punaḥ |
klinnayonyantaraṃ bhāgaṃ praveśitā'mbareṇa sā || 27 ||
[Analyze grammar]

savīryakā'jñānavatī mārjayāmāsa vai muhuḥ |
vastraretaso yogena yoniḥ klinnā viśeṣataḥ || 28 ||
[Analyze grammar]

punastenaiva vastreṇa mārjayāmāsa vai muhuḥ |
svayonestu malaṃ matvā mārjayāmāsa cāntaram || 29 ||
[Analyze grammar]

evaṃ tvamogharetastad bhagamadhye'nvasaṃcarat |
rajasā miśritaṃ garbharūpaṃ babhūva tattadā || 30 ||
[Analyze grammar]

atha prātaḥ samutthāya yājñavalkyo'mbaraṃ nijam |
anveṣayāmāsa bahiḥ prāptaṃ naivā'mbaraṃ yataḥ || 31 ||
[Analyze grammar]

papraccha bhaginīṃ dhautraṃ jñātaṃ prāptaṃ nu vā tvayā |
sā prāhā'tra mayā bhrātaḥ rakṣitaṃ śayane mama || 32 ||
[Analyze grammar]

bhrātā prāha mayā tena snātavyaṃ dehi me svasaḥ |
svasā prāha nayiṣye'haṃ kṣālanārthaṃ nadītaṭam || 33 ||
[Analyze grammar]

yāhi tvaṃ cāmbaraṃ nītvā cāyāmyeva kṣaṇāntare |
ityuktaḥ sa yayau nadyāṃ sāpi śaṃkitamānasā || 34 ||
[Analyze grammar]

dadarśa dhautraṃ vistārya śeṣaṃ dhātuṃ tadantare |
śuṣkāyamānaṃ saṃvīkṣya jātaśaṃkā babhūva ha || 35 ||
[Analyze grammar]

cintayāmāsa satataṃ mayā yonyantare muhuḥ |
klinnabhāvasya nāśārthaṃ vastraṃ praveśitaṃ tadā || 36 ||
[Analyze grammar]

yonirviśeṣataḥ klinnā saṃbabhūva punaḥ punaḥ |
rajo me niḥsṛtaṃ cāpi dhātuyogena vai dhruvam || 37 ||
[Analyze grammar]

idānīṃ jñātamevaitatkāraṇaṃ gopyameva tat |
yadi garbho bhavenme'tra daivaṃ hi balavattaram || 38 ||
[Analyze grammar]

itijñātvā saṃvicārya śokaṃ cakāra bhāminī |
gopayāmāsa māsāntaṃ tataḥ prāha sahodaram || 39 ||
[Analyze grammar]

mayā kāryaṃ vrataṃ bhrātargantavyaṃ ca nijāśramam |
mithilāviṣaye yatra vrataṃ vai pūrṇatāṃ vrajet || 40 ||
[Analyze grammar]

ityuktvā prayayau nijaṃ cāśramaṃ tadvane śubhe |
gaurīṃ sampūjayāmāsa vratenā'naśanena vai || 41 ||
[Analyze grammar]

saptāhe saṃvyatīte tu gaurī sākṣāt samāyayau |
kaṃsāriktā jagādedaṃ garbho me bhrātṛretasaḥ || 42 ||
[Analyze grammar]

manye tiṣṭhati hyudare daiva tadbalavattaram |
tasya vṛddhiṃ mānasīṃ ca kuru saubhāgyasundari || 43 ||
[Analyze grammar]

yathā nānye ca jānīyustathā janma samarpaya |
gaurī tathā'stviti prāha pasparśa pāṇinodaram || 44 ||
[Analyze grammar]

garbhaḥ pakvaḥ kṣaṇājjāto bālaḥ sampūrṇa eva ca |
suṣuve bālakaṃ gaurīsannidhau tatkṣaṇāt satī || 45 ||
[Analyze grammar]

nālacchedaṃ svayaṃ gaurī cakāra śuddhiprabhṛti |
kaṃsārikā vratavyājānna niḥsasāra vai bahiḥ || 46 ||
[Analyze grammar]

gauryuktarītimāśritya rātrau śānte vane ca sā |
veṣṭitaṃ sūkṣmavastreṇa bālaṃ nītvā ravidyutim || 47 ||
[Analyze grammar]

nātidūraṃ yayau śreṣṭhamaśvatthaṃ vijanasthale |
tasyā'dhastādvimucyātha vākyametaduvāca ha || 48 ||
[Analyze grammar]

aśvattha viṣṇurūpo'si tvaṃ deveṣu pratiṣṭhitaḥ |
tasmād rakṣasva me putraṃ sarvatastvaṃ vanaspate || 49 ||
[Analyze grammar]

eṣa te śaraṇaṃ prāpto mama putrastu bālakaḥ |
salajjāyā nirdayāyāstasmād vṛkṣa prapoṣaya || 50 ||
[Analyze grammar]

evamuktvā sutasnehād ruroda cā'prakāśitam |
tāvattatrā''gatā ṣaṣṭhīdevī yā manasā'bhidhā || 51 ||
[Analyze grammar]

bālānāṃ rakṣikā yā sampreṣitā śivayoṣitā |
prāhaināṃ mā rurodā'tra kariṣye tvasya rakṣaṇam || 52 ||
[Analyze grammar]

gaccha maunaṃ svāśramaṃ tvaṃ dāsye bālaṃ prapoṣitam |
tubhyaṃ mā khida sādhvi tvaṃ sukhaṃ sarvaṃ bhaviṣyati || 53 ||
[Analyze grammar]

tathāpi śaṃkamānā tāṃ rākṣasīṃ praruroda sā |
tāvadākāśajā vāṇī sañjātā meghaniḥsvanā || 54 ||
[Analyze grammar]

mā tvaṃ śokaṃ kuruṣvāsya bālakasya kṛte śubhe |
eṣa śāpādutathyasya jyeṣṭhabhrāturbṛhaspateḥ || 55 ||
[Analyze grammar]

avatīrṇo tava kukṣau bṛhaspatiḥ svayaṃ guruḥ |
eṣa cātharvaṇaṃ vedaṃ śatakalpaṃ savistaram || 56 ||
[Analyze grammar]

saptabhedaṃ ca navadhā pañca kalpaṃ kariṣyati |
janmayogī pippalasya rasaṃ saṃbhakṣayiṣyati || 57 ||
[Analyze grammar]

ayaṃ vai pippalādeti nāmnā khyāto bhaviṣyati |
eṣā ṣaṣṭhī mahādevī rakṣāṃ tvasya kariṣyati || 18 ||
[Analyze grammar]

ityuktā prayayau tatra yatra svasyā''śramaḥ śubhaḥ |
atha sā cintayā nityaṃ putrapragatamānasā || 59 ||
[Analyze grammar]

samayaṃ nirjanaṃ labdhvā muhuryāti sutaṃ prati |
rakṣitaṃ hasamānaṃ ca puṣṭaṃ dṛṣṭvā mumoda ha || 60 ||
[Analyze grammar]

cumbanaṃ stanyapānādi kṛtvā datvā prayāti vai |
atha vanyajanaiḥ putraścāvalokita eva saḥ || 61 ||
[Analyze grammar]

ṛṣyāśrameṣu sā vārtā prasasāra bahusthale |
daivaputraḥ pippalādaḥ plakṣavṛkṣe hi vartate || 62 ||
[Analyze grammar]

ṛṣisaṃghāstu taṃ draṣṭuṃ prayānti pippalasthitam |
kaścicced grahītuṃ yāti bālaḥ prayātyadarśanam || 63 ||
[Analyze grammar]

ṣaṣṭhīdevī karotyevā'ntardhānaṃ bālakasya vai |
śrutvā''ścaryaṃ yājñavalkyo yayau taddarśanāya vai || 64 ||
[Analyze grammar]

ekākyeva ca taṃ dṛṣṭvā svānurūpaguṇāśrayam |
kathaṃ cāyaṃ mama rūpaṃ prāptavānityacintayat || 65 ||
[Analyze grammar]

bālaḥ prāha pitaste'stu namaskāro mama prabho |
jātismaro'sti tvadvīryādutpanno'haṃ bṛhaspatiḥ || 66 ||
[Analyze grammar]

kaṃsārikā ca mātā me svāpnavastrasya yogataḥ |
suṣuve māṃ pārvatīvākyācca pippalavṛkṣake || 67 ||
[Analyze grammar]

poṣaṇārthaṃ dhṛtavatī ṣaṣṭhī rakṣati māṃ sadā |
tāvatkātyāyanī prāptā maitreyī jñānaśevadhiḥ || 68 ||
[Analyze grammar]

sakhyastvanyā vananāryaścāgatāstatra saṃbhramāḥ |
kaṃsārikā'pi cāyātā bālaṃ draṣṭuṃ suharṣitā || 69 ||
[Analyze grammar]

sarveṣāṃ śṛṇvatāṃ bālaḥ pippalādo hi yogirāṭ |
jajāpa paramaṃ mantraṃ pippalaskandhamāśritaḥ || 70 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
śrutvā kaṃsārikā putraṃ prārthayāmāsa mānase || 71 ||
[Analyze grammar]

mama muktiṃ kuru putra kṛtakṛtyā bhavāmi ca |
vṛthā vai lokanindāyāḥ śravaṇaṃ me na yad bhavet || 72 ||
[Analyze grammar]

putraḥ sasmāra ca jñātvā kṛṣṇanārāyaṇaṃ harim |
āyayau śrīkṛṣṇanārāyaṇo vimānaśobhitaḥ || 73 ||
[Analyze grammar]

kaṃsārikā sutaṃ kṛtvā vakṣasyatha cucumba ca |
stanyaṃ dadau tatastena varṣmaṇā divyatāṃ gatā || 74 ||
[Analyze grammar]

tenaiva divyadehena vimānavaramāsthitā |
kṛṣṇanārāyaṇamantraṃ gṛhītvā vaiṣṇavī tataḥ || 75 ||
[Analyze grammar]

sarveṣāṃ paśyatāṃ vyomnā golokaṃ prajagāma ha |
āścaryaṃ paramaṃ dṛṣṭvā yājñavalkyo mahāmuniḥ || 76 ||
[Analyze grammar]

ṣaṣṭhīdevyā mukhāt sarvaṃ viditvā vṛttameva tat |
niścikāya sutaṃ svasya gopayāmāsa tadvṛttam || 77 ||
[Analyze grammar]

yayau naijāśramaṃ putraṃ dattvā''śīrvādamuttamam |
kasyacittvatha kālasya nārado munisattamaḥ || 78 ||
[Analyze grammar]

nirgatastena mārgeṇa dṛṣṭvā sūryābhabālakam |
papraccha vismayā''viṣṭa ekākī ko bhavāniha || 79 ||
[Analyze grammar]

kva te mātā pitā cāpi kimarthaṃ tviha tiṣṭhasi |
nivatsyasi kathaṃ cātra sarvaṃ me vistarād vada || 80 ||
[Analyze grammar]

pippalāda uvācainaṃ kā mātā kaḥ pitā mataḥ |
nāradaḥ prāha garbhasya dhāriṇī janmadāyinī || 81 ||
[Analyze grammar]

kṣetraṃ mātā matā bījādhāyakastu pitā mataḥ |
bālaḥ prāhā'jñabālasya bhānaṃ kṣetrasya vai katham || 82 ||
[Analyze grammar]

bījasyāpi kathaṃ bhānaṃ pitrorbhānaṃ tu bāndhavaiḥ |
na ca me bāndhavāḥ santi vṛkṣo'yaṃ me samāśrayaḥ || 83 ||
[Analyze grammar]

pippalo'yaṃ pitā me'sti ṣaṣṭhī manasā mātṛkā |
ityevamātraṃ saṃvedmi vada māṃ ko bhavāniha || 84 ||
[Analyze grammar]

nāradastu tadā prāha yājñavalkyasya retasā |
kaṃsārikāyāṃ jāto'si pitarau te tato matau || 85 ||
[Analyze grammar]

bālaḥ prāha kathaṃ cātra tiṣṭhāmīti vadā'tra me |
nāradaścāha devānāṃ gurustvaṃ vai bṛhaspatiḥ || 86 ||
[Analyze grammar]

utathyabhāryāsaṃhartā utathyaśāpadoṣataḥ |
jāto'syatra bālarūpaḥ pippalādo mahāmuniḥ || 87 ||
[Analyze grammar]

atharvavedo yaścaiṣaḥ śataśākho'sti mānave |
śatakalpaśca gūḍhārtho rājñāmadhyayanāya vai || 88 ||
[Analyze grammar]

navaśākhaḥ pañcakalpaḥ prasannārthasukhāgamaḥ |
tvayā samyak pariṣkṛto vyākhyātaḥ saṃbhaviṣyati || 89 ||
[Analyze grammar]

tadarthaṃ te'tra janmā'sti mātā te mokṣaṇaṃ gatā |
pitā te yājñavalkyo'sti tatpārśvaṃ tvamito vraja || 90 ||
[Analyze grammar]

ahaṃ vai nāradaścā'smi brahmaputraḥ suvaiṣṇavaḥ |
gṛhāṇa vaiṣṇavaṃ mantraṃ mālāṃ ca tulasīkṛtām || 91 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
ityuktvā pradadau mantraṃ mālāṃ cāpi dadau ca tam || 92 ||
[Analyze grammar]

bālaḥ prāha vane vāsaḥ kathaṃ me duḥkhahetukaḥ |
kathaṃ mātṛviyogo me vadā'tra kāraṇaṃ mune || 93 ||
[Analyze grammar]

nāradaḥ prāha janmasthaḥ śaniste tena cedṛśīm |
avasthāṃ tvaṃ gato'sīti nānyat tatra hi kāraṇam || 94 ||
[Analyze grammar]

bālaḥ śrutvā ruṣā cordhvaṃ taṃ dadarśa śanaiścaram |
tasya dṛṣṭinipātena nyapatat tatkṣaṇācchaniḥ || 95 ||
[Analyze grammar]

nāradaśca śaniṃ prāha mā tvaṃ vīkṣaya bālakam |
hāniṃ viśeṣataste'yaṃ kariṣyati na saṃśayaḥ || 96 ||
[Analyze grammar]

bālaṃ prāha prakopaṃ tvaṃ saṃharā'tra śanaiścare |
grahā gāvo narendrāśca santaśca brāhmaṇāstathā || 97 ||
[Analyze grammar]

pūjitāḥ pratipūjyante nirdahantyavamānitāḥ |
śaninā vīkṣitau svasya pādau janmakṣaṇe tadā || 98 ||
[Analyze grammar]

dagdhāvubhau tataścā'nyaṃ bhasmarāśiṃ karotyayam |
yadi paśyati netrābhyāṃ tādṛśo raudranetrakaḥ || 99 ||
[Analyze grammar]

pūjanīyo na ca bāla hyavamānyaḥ kadācana |
śrutvaivaṃ pippalādaḥ saḥ stutiṃ cakre śubhāvahām || 100 ||
[Analyze grammar]

namaste krūranetrāya piṃgalāya namo'stu te |
namaste kṛṣṇavarṇāya bhasmakartre namo'stu te || 101 ||
[Analyze grammar]

namaste raudradehāya sauraye te namonamaḥ |
namaste mandavārāya śanaiścara namo'stu te || 102 ||
[Analyze grammar]

śrutvā stutiṃ śaniḥ prāha parituṣṭo'smi sarvathā |
varaṃ varaya bhadraṃ te mamāpi bhadramastu ca || 103 ||
[Analyze grammar]

pippalādo varaṃ vavre bālānāṃ pīḍanaṃ tvayā |
adyaprabhṛti vai kvāpi na kāryaṃ dehi me varam || 104 ||
[Analyze grammar]

yāvadaṣṭatamaṃ varṣaṃ bāle te pīḍanaṃ nahi |
stotuḥ pīḍā na te'pyastu vāre pūjayituśca te || 105 ||
[Analyze grammar]

tathā te na ca pīḍā'stu tailābhyaṃgavidhāyinaḥ |
yastvāṃ lohamayaṃ kṛtvā tailamadhye tvadhomukham || 106 ||
[Analyze grammar]

dhārayet tena tailena tataḥ snānaṃ samācaret |
tasya pīḍā na kartavyā deyo lābho mahībhuje || 107 ||
[Analyze grammar]

sārdhasaptī tava yasya sa tilān lohasaṃyutān |
dadāti tava vāre yastasya kāryaṃ na pīḍanam || 108 ||
[Analyze grammar]

kṛṣṇagodānakartuśca kāryaṃ na pīḍanaṃ tvayā |
śamīsamidbhirhomasya kartuste mā'stu pīḍanam || 109 ||
[Analyze grammar]

kṛṣṇapuṣpānulepaiśca kṛṣṇatilaiśca guggulaiḥ |
kṛṣṇavastraiśca te pūjākarturmā'stu prapīḍanam || 110 ||
[Analyze grammar]

evamuktaḥ śanistena bāḍhamuktvā tataḥ param |
bālaṃ hyuvāca gatyarthaṃ punarna patanaṃ yathā || 111 ||
[Analyze grammar]

bālaḥ prāha yatheṣṭaṃ tvaṃ gaccha saurya nijālayam |
ityuktaḥ sa yayau svargaṃ nārado bālakena ca || 112 ||
[Analyze grammar]

pūjitaśca yayau satyalokaṃ tataḥ sa bālakaḥ |
ṣaṣṭhīdevyā samānīto yājñavalkyasya sannidhau || 113 ||
[Analyze grammar]

arpitaścopanītaśca yājñavalkyena bālakaḥ |
pippalādaścamatkārī yogīndro vedavidṛṣiḥ || 114 ||
[Analyze grammar]

samabhavanmahāvīryo lokakalyāṇakārakaḥ |
iti te kathitaṃ lakṣmi vṛttaṃ pāpavināśanam || 115 ||
[Analyze grammar]

yaścaitatpuṇyamākhyānaṃ paṭhedvā śṛṇuyācca vā |
agamyāgamanaṃ pāpaṃ śamaṃ yāti na saṃśayaḥ || 116 ||
[Analyze grammar]

upasargabhaye jāte tasya caughaḥ praśāmyati |
śanaiḥ śanairasandigdhaṃ pippalādavacobalāt || 117 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne sābhramatyā utpattiḥ yājñavalkyasya bhaginyāṃ pippalādotpattiḥ bṛhaspatiḥ pippalādo jātaḥ śanaiścarapūjādicetyādinirūpaṇanāmā saptādhikapañcaśatatamo'dhyāyaḥ || 507 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 507

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: