Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 505 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
nārāyaṇa parabrahma bhagavan karuṇānidhe |
dhyātvā rūpaṃ tava bhaktā bhuktiṃ muktiṃ prayānti ca || 1 ||
[Analyze grammar]

sanatkumāraḥ sanakaḥ sanandaśca sanātanaḥ |
sanatsujātaḥ pañcaite tvatsamā bhuktimuktidāḥ || 2 ||
[Analyze grammar]

vaiṣṇavānāmagraṇīśca śaṃkaro lomaśastathā |
mārkaṇḍeyo yājñavalkyo dharmaḥ śeṣo vṛṣastathā || 3 ||
[Analyze grammar]

vedāśca vaiṣṇavā nityā balirbāṇo vibhīṣaṇaḥ |
hanumān jāmbavānaśvatthāmā prahlāda āsuriḥ || 4 ||
[Analyze grammar]

voḍhuḥ pañcaśikho divodāsastathā'mbarīṣakaḥ |
uddhavaśca śaśī sūryo'nilaścāpi hutāśanaḥ || 5 ||
[Analyze grammar]

ete bhaktāstava nityaṃ tvājñāvahāḥ sutāstava |
tava dhyānaṃ sadā kṛtvā ciraṃ tiṣṭhanti jīvinaḥ || 6 ||
[Analyze grammar]

śaṃkaraśca tava putraḥ kathaṃ pañcaśirā hyasau |
tvatsvarūpādvibhinnaśca kimatra kāraṇaṃ vada || 7 ||
[Analyze grammar]

ekamastakadevasya pañcamastakaputrakaḥ |
tadidaṃ mahadāścaryaṃ saṃśayaṃ me nirāsaya || 8 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
pūrvaṃ bhagavatā'jena kṛtvā sṛṣṭiṃ tu vistṛtām |
caturvidhāṃ bahukālaṃ naranārīmayīṃ śubhām || 9 ||
[Analyze grammar]

tataḥ sa cintayāmāsa nārīrūpāṇi sarvaśaḥ |
mohasthānāni ramyāṇi kṛtānyapi tato'pi ca || 10 ||
[Analyze grammar]

nārīṇāmapi yatra syānmohastādṛśaputtalīm |
racayāmīti saṃkalpya rūpasañcayasaṃyutām || 11 ||
[Analyze grammar]

ekāmapsarasaṃ divyāṃ devībhyo'pi ca taijasīm |
sarveṣāṃ dyusadāṃ tejaḥ samādāya tilaṃ tilam || 12 ||
[Analyze grammar]

rūparūpātirūpāḍhyāṃ camatkṛtiṃ sa nirmame |
yāṃ dṛṣṭvā kṣobhamāpannaḥ svayameva pitāmahaḥ || 13 ||
[Analyze grammar]

tatastāṃ preṣayāmāsa yoginaḥ śaṃkarasya vai |
dhairyasya samparīkṣārthaṃ sā'pi kailāsamāyayau || 14 ||
[Analyze grammar]

apaśyacchaṃkaraṃ kṛṣṇadhyānamagnaṃ ca nirjane |
nityaṃ tatra sthitā bhaktā yathā dhyānakarī satī || 15 ||
[Analyze grammar]

samīpasthā kṛṣṇanārāyaṇajāpaṃ cakāra sā |
tasyā dehāt koṭicandratulyaṃ miṣṭaṃ ca śītalam || 16 ||
[Analyze grammar]

kānakaṃ prasasārograṃ tejomaṇḍalamadbhutam |
tattejo vartulākāraṃ gatvā śaṃkarapakṣmaṇoḥ || 17 ||
[Analyze grammar]

lagnaṃ prakāśarūpaṃ ca netrāntaḥ praviveśa ha |
raśmidvārāgataṃ cāntarhṛdayaṃ yatra yogirāṭ || 18 ||
[Analyze grammar]

tiṣṭhatyātmani cātmānaṃ saṃyujya tejasāṃ khanau |
tatra śaṃbhuśca tattejo dadarśa kamanīyakam || 19 ||
[Analyze grammar]

dvedhā vṛttiḥ samādhau ca jātā satyā mṛṣā samā |
mṛṣāṃ lokayituṃ cehā babhūva śaṃkarasya vai || 20 ||
[Analyze grammar]

satyāṃ visṛjya cāyāto bahiḥ kimiti kautukāt |
netramuddhāṭya ca yāvat puraḥ paśyati sundarīm || 21 ||
[Analyze grammar]

visasmāra satīṃ mūrtiṃ vismayaṃ paramaṃ gataḥ |
vṛttyā tallīnayā jñātvā mugdhaṃ darśanalālasam || 22 ||
[Analyze grammar]

sāpi tṛtīyanetrasyodghāṭane bhasmatābhayāt |
mugdhaṃ vilokayantaṃ taṃ hitvā pūrvasthalīṃ tataḥ || 23 ||
[Analyze grammar]

pradakṣiṇāyā vyājena sā praṇamya kṛtāṃjaliḥ |
dakṣiṇaṃ sā gatā pārśvaṃ śaṃbhuniścalamastakaḥ || 24 ||
[Analyze grammar]

draṣṭukāmaśca tāṃ hṛdā samīyeṣā'tirāgataḥ |
tāvadvai dakṣiṇaṃ vaktraṃ nirgataṃ tatkṣaṇaṃ śubham || 25 ||
[Analyze grammar]

atha sā bhayasampannā yayau paścimatodiśam |
śaṃbhustasyāḥ svarūpākṛṣṭāntarbhāvo'pi paścimam || 26 ||
[Analyze grammar]

vadanaṃ tṛtīyaṃ cakre darśanārthaṃ navaṃ śubham |
atha sā bhayamāpannottarabhāgaṃ gatā tataḥ || 27 ||
[Analyze grammar]

tāṃ draṣṭuṃ cottaraṃ vaktraṃ nirmāya sā dadarśa tām |
athā''kāśe gatā sā ca tāṃ draṣṭuṃ pañcamaṃ śiraḥ || 28 ||
[Analyze grammar]

vyomagaṃ śaṃkarastatra cakāra ca dadarśa tām |
jahāsa ca mudhā premṇā rūpalīno babhūva ha || 21 ||
[Analyze grammar]

grīvāṃ na cālayāmāsa yogābhyāsabalānvitaḥ |
etasminnantare devo nāradaḥ pārvatīṃ prati || 30 ||
[Analyze grammar]

sarvaṃ nivedayāmāsa prāha śaṃkaraceṣṭitam |
dṛṣṭvā rūpavatīṃ nārīṃ kṛtavān sa navaṃ navam || 31 ||
[Analyze grammar]

mukhaṃ tenā'bhavad vaktrapañcaka śaṃkarasya vai |
ahaṃ jānāmi nāstyanyā nārī tvatsadṛśī kvacit || 32 ||
[Analyze grammar]

patiste ca kathaṃ mugdho hāsyāspado bhaviṣyati |
hāsyasya padavīṃ tvaṃ ca gamiṣyasyadya pārvati || 33 ||
[Analyze grammar]

yena kāmo bhasmarūpaḥ kṛto yogīśvaraḥ svayam |
sa cādya māyayā viṣṇormohaṃ yāto divaḥ striyām || 34 ||
[Analyze grammar]

sarvāsāṃ devapatnīnāṃ pūjyā tvaṃ tvatpatiśca saḥ |
taccittaṃ snigdhatāṃ yātaṃ devadāsyāṃ vilokaya || 35 ||
[Analyze grammar]

drāgeva tāṃ samādāya nijāṃke sthāpayiṣyati |
tava mūlyātparaṃ mūlyamapsarasaḥ kariṣyati || 36 ||
[Analyze grammar]

kuru śīghraṃ nirodhaṃ vai yāvadaṃke karoti na |
iti śrutvā nāradasya dṛṣṭvā pañcamukhaṃ patim || 37 ||
[Analyze grammar]

vikṛtaṃ taṃ samālokya netreṣu praviveśa sā |
sarvanetrāṇi vai śaṃbhoḥ rodhayāmāsa yoginī || 38 ||
[Analyze grammar]

etasminnantare sarvatejāṃsyapi hatāni ca |
andhakāramayaṃ sarvaṃ puṣpavantau vitejasau || 39 ||
[Analyze grammar]

pralayasya samutthānaṃ kālarātreḥ samāgamaḥ |
bhūkampāśca tadā jātā bhayabhītāśca dehinaḥ || 40 ||
[Analyze grammar]

evaṃ jāte sarvasṛṣṭikṣobhe nandyādayo gaṇāḥ |
sarve satīṃ namaskṛtya stutvā cāpi punaḥ punaḥ || 41 ||
[Analyze grammar]

muñca muñca suraśreṣṭhe śaṃbhornetrāṇi muñca vai |
paśyantu haranetrāṇi jagadāndhyaṃ prasarpatu || 42 ||
[Analyze grammar]

evamuktāpi sā devī na netrāṇi mumoca sā |
tāvaddhareṇa bhālasthaṃ visṛṣṭaṃ locanaṃ param || 43 ||
[Analyze grammar]

kṛpāviṣṭena lokānāṃ yena rakṣā prajāyate |
vārayituṃ na śakto'smi devīṃ prāṇagarīyasīm || 44 ||
[Analyze grammar]

atha devī tato netrayogaṃ vihāya susthirā |
harasya sannidhau tilottamāmuvāca vai ruṣā || 45 ||
[Analyze grammar]

yasmānme dayitaḥ pāpe tvayā rūpādviḍambitaḥ |
tasmāttvaṃ rūpahīnā ca śīrṇakeśā mahodarī || 46 ||
[Analyze grammar]

cipiṭākṣī bṛhaddantī bhava vai bhagnanāsikā |
atha jātā tatkṣaṇena tilottamā kurūpiṇī || 47 ||
[Analyze grammar]

tuṣṭāva pārvatīṃ kṛtāñjaliḥ kṣamāṃ yasma yācate |
nāsti me'trā'parādho vai dāsyā darśanayoṣitaḥ || 48 ||
[Analyze grammar]

devasya tava kiṃkaryāḥ prasādaṃ kartumarhasi |
pārvatī ca tadā prāha samāgaccha mayā saha || 49 ||
[Analyze grammar]

śaṃkarāt tvaṃ gṛhāṇātra mantraṃ pāpaharaṃ śubham |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 50 ||
[Analyze grammar]

tato yāhi mayā sārdhaṃ tīrthaṃ śrīhāṭakeśvaram |
nāganadyāṃ rūpatīrthe snāhi śāpanivṛttaye || 51 ||
[Analyze grammar]

evaṃ mantraṃ gṛhītvā ca gṛhītvā tulasīsrajam |
nāgamatyāṃ yayau sasnau surūpā sā babhūva ha || 52 ||
[Analyze grammar]

pūrvamāsīd yathārūpā tathārūpā viśeṣataḥ |
babhūva pārvatī natvā yayau satye pitāmaham || 53 ||
[Analyze grammar]

sarvaṃ nivedayāmāsa pañcavaktrādirohaṇam |
brahmā prāha pratisṛṣṭiṃ tathā bhavati putrike || 54 ||
[Analyze grammar]

tvāṃ nimittaṃ samāsādya haraḥ pañcamukho muhuḥ |
jāyate ca tava kīrtiḥ sadā loke bhaviṣyati || 55 ||
[Analyze grammar]

ityuktvā tāṃ dadāvāśīrvādān sṛṣṭau sthirā bhava |
devakāryakarī satyaloke vāsakarī bhava || 56 ||
[Analyze grammar]

iti śrīlakṣmīnārāṇīyasahitāyāṃ prathame kṛtayugasantāne tilottamānimittena śaṃkarasya pañcamukhavattā tilottamāyāḥ pārvatīśāpaḥ nāgavatyā snānena śāpanivṛttirityādinirūpaṇanāmā pañcādhikapañcaśatatamo'dhyāyaḥ || 505 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 505

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: