Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 506 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi sarasvatyā raktasalilavāhitā |
yathā jātā purā tāṃ te pravakṣyāmi ca pāvanīm || 1 ||
[Analyze grammar]

viśvāmitrasya ca vaśiṣṭhasyā''sīd vimanaskatā |
brahmaṇā brāhmaṇaiścokto viśvāmitraḥ punaḥ punaḥ || 2 ||
[Analyze grammar]

brāhmaṇo'yaṃ brāhmaṇo'yaṃ brahmarṣiḥ kṣatriyo'pi vai |
vaśiṣṭhena tu naivoktaḥ śṛṇu tatkāraṇaṃ priye || 3 ||
[Analyze grammar]

āsīt purā ṛcīkākhyo bhṛguputro mahāmuniḥ |
vratādhyayanasampannastapasvī caikadā tu saḥ || 4 ||
[Analyze grammar]

tīrthayātrāprasaṃgena yayau bhojakaṭaṃ puram |
kauśikī ca nadī yatra yatra gādhirmahīpatiḥ || 5 ||
[Analyze grammar]

tasyāṃ snātvā prasantarpya pitṛdevān jajāpa saḥ |
tāvat tīre tatra caikā snānārthaṃ rājakanyakā || 6 ||
[Analyze grammar]

yuvatī rūpasampannā sarvāvayavaśobhanā |
samāyātā ca tāṃ dṛṣṭvā munirmumoha kāmataḥ || 7 ||
[Analyze grammar]

kasyeyaṃ kanyakā ceti lokān papraccha te janāḥ |
prāhuḥ gādhisutā cāsti gaurīpūjanalālasā || 8 ||
[Analyze grammar]

īhamānā subhartāraṃ vrataṃ karoti kāntadam |
atra brahma japitvā ca pūjayitvā yathākramam || 9 ||
[Analyze grammar]

naivedyaṃ vividhaṃ gauryai datvā karoti gāyanam |
nṛtyaṃ ca vādanaṃ cāpi nityaṃ gaurīpratuṣṭaye || 10 ||
[Analyze grammar]

śrutvā sa munirāṭ gādhiṃ pratiyayau sulālasaḥ |
ṛcīkaṃ tvāgataṃ vīkṣya rājā satkāramācarat || 11 ||
[Analyze grammar]

kṛtvā'rhaṇāṃ ṛṣiṃ kṛtāñjaliḥ papraccha bhāvataḥ |
nispṛhasyāpi te vipra kimāgamanakāraṇam || 12 ||
[Analyze grammar]

yatheṣṭaṃ me samācakṣva prayacchāmi ca te'khilam |
ṛcīko mohabhāvena yayāce tāṃ sukanyakām || 13 ||
[Analyze grammar]

brāhmaṇena vivāhena tāṃ me dehīti cābravīt |
sā mayā vī kṣitā gaurīpūjāyāmiti cā'bravīt || 14 ||
[Analyze grammar]

tacchrutvā bhayasantrasto gādhirbuddhimatāṃ varaḥ |
daridraṃ jaraṭhaṃ matvā provāca nītisaṃbhṛtam || 15 ||
[Analyze grammar]

asmākaṃ kanyakādāne śulkamasti dvijottama |
tacced yacchasi kanyāṃ tāṃ tubhyaṃ dāsyāmyasaṃśayam || 16 ||
[Analyze grammar]

ṛcīkaḥ prāha rājaṃstvaṃ kanyāśulkaṃ vadātra me |
drutaṃ yacchāmi te sarvaṃ durlabhaṃ cāpi golake || 17 ||
[Analyze grammar]

gādhiḥ prāhaikataḥ śyāmakarṇānāṃ vājināṃ dvija |
śatāni sapta me dehi śvetānāṃ caiva sarvataḥ || 18 ||
[Analyze grammar]

sa tatheti pratijñāya ṛcīkastapasojjvalaḥ |
gaṃgātīraṃ yayau cāpovohleti ca jajāpa vai || 19 ||
[Analyze grammar]

catuḥṣaṣṭiṛcāsūktaṃ vāruṇaṃ niyuyoja ha |
tāvat pūrṇe jape devo varuṇastatra cāyayau || 20 ||
[Analyze grammar]

tena sārdhaṃ vājinaśca niṣkrāntāḥ salilāt tadā |
sarve śvetāḥ suvegāśca śyāmaikaśravaṇāḥ śubhāḥ || 21 ||
[Analyze grammar]

śatāni saptasaṃkhyāni tāvatsaṃkhyairnarairyutāḥ |
ṛcīko'pi samādāya natvā taṃ varuṇaṃ tadā || 22 ||
[Analyze grammar]

aśvān gṛhītvā puruṣairgādhiṃ jagāma vai drutam |
tasmai nivedayāmāsa kanyārthe tān hayottamān || 23 ||
[Analyze grammar]

gādhistu tān samāgṛhya sarvān vājimakhasya ca |
kanyāṃ tasmai dadau vipravahnisākṣye vidhānataḥ || 24 ||
[Analyze grammar]

ṛcīko dharmapatnyā ca niṣkāmaḥ samapadyata |
kālāntare satīṃ prāha sevamānāṃ pativratām || 25 ||
[Analyze grammar]

ahaṃ tapase yāsyāmi varaṃ vṛṇu dadāmi te |
sāpi svārthavihīnasya śrutvā vākyamṛṣestataḥ || 26 ||
[Analyze grammar]

svasyā jananīṃ provāca vṛttāntaṃ śokadharṣitā |
jananī tāṃ sutāṃ prāha putrārthaṃ vṛṇu putrike || 27 ||
[Analyze grammar]

brāhmaṇyena yutaṃ putraṃ tvadarthaṃ vṛṇu putrike |
kṣātreṇa tejasā yuktaṃ madarthaṃ ca sutaṃ vṛṇu || 28 ||
[Analyze grammar]

sā patiṃ sampraṇamyā''ha jananyuktaṃ savistaram |
ṛcīko yajñadevārthaṃ pracakāra carudvayam || 29 ||
[Analyze grammar]

putreṣṭiṃ vidhivat kṛtvā caruṃ dvedhā vibhajya ca |
ekasmin yojayāmāsa brāhmyatejo'khilaṃ yaśaḥ || 30 ||
[Analyze grammar]

anyasmin yojayāmāsa kṣātraṃ tejo'khilaṃ tataḥ |
bhāryāyai pradadau brāhmyatejoyuktaṃ caruṃ hi saḥ || 31 ||
[Analyze grammar]

abravīt prāśaya tvenamaśvatthā''liṅganaṃ kuru |
tataḥ prāpsyasi satputraṃ brahmatejaḥsamanvitam || 32 ||
[Analyze grammar]

dvitīyaṃ ca caruṃ patnyā mātre dadau sutārthakam |
kṣātratejomayaṃ datvā prāha prāśya caruṃ tvimam || 33 ||
[Analyze grammar]

nyagrodhāliṅganaṃ kṛtvā prāpsyasi kṣatriyaṃ sutam |
atha mātā sutāṃ prāha rahasye bhāvinoditā || 34 ||
[Analyze grammar]

sarvalokasya vai svārthe śraiṣṭhyaṃ kṣaudryaṃ parārthake |
maccarvapekṣayā putri tvaccarau śreṣṭhatā bhavet || 35 ||
[Analyze grammar]

śrutvā putrī mātṛvatsā bhrātṛśraiṣṭhyābhilāṣiṇī |
akarod vyatyayaṃ vṛkṣe carau cāpi hi padmaje || 36 ||
[Analyze grammar]

tataḥ puṃsavane snāne te śubhe premavihale |
dadhāte garbhamekā tu sutā kṣātreṇa tejasā || 37 ||
[Analyze grammar]

bhūtvā garbhavatī nityaṃ rājyabhoge mano dadhe |
yuddhavārtāstathā cakre hastyaśvārohaṇādijāḥ || 38 ||
[Analyze grammar]

raktavastrottamabhūṣāḥ kaisaraṃ ca vilepanam |
piturgṛhāt samānīya śṛṃgāraṃ ca karoti sā || 39 ||
[Analyze grammar]

dṛṣṭvaivaṃ ceṣṭitaṃ patnyāḥ ṛcīkaḥ prāha tāṃ tadā |
kiṃ priye vyatyayaścarvoḥ kṛto vā vṛkṣayostathā || 40 ||
[Analyze grammar]

ceṣṭayā te jñāyate'tra bhāvinaṃ ko vilaṃghayet |
dvijācāravihīnaste dhruvaṃ putro bhaviṣyati || 41 ||
[Analyze grammar]

tava mātā ceṣṭayā ca kṣātraṃ dharmaṃ vinā sadā |
dṛśyate nu śamasthā ca japahomaparāyaṇā || 42 ||
[Analyze grammar]

tīrthayātrā kathāśrāve saśraddhā ten te'nujaḥ |
bhaviṣyati brāhmaṇasya tejasā brahmaṇā samaḥ || 43 ||
[Analyze grammar]

yādṛśā daurhṛdāḥ santi sagarbhāṇāṃ tu yoṣitām |
tādṛśāni lakṣaṇāni putre vasanti yoṣitām || 44 ||
[Analyze grammar]

pitrorniṣekasamaye sagarbhāyāṃ striyāṃ tathā |
yādṛśī vartate ceṣṭā sā garbhe pratibimbate || 45 ||
[Analyze grammar]

atha patnī ṛṣiṃ prāha kṣamasva tāṃ kṣatiṃ mama |
vyatyāso yaḥ kṛto nātha punardayāṃ kuru prabho || 46 ||
[Analyze grammar]

brāhmaṇo me bhavet putro manmātuḥ kṣatriyaḥ sutaḥ |
ṛcīkaḥ prāha naivaṃ syād gataṃ jātaṃ tathaiva tat || 47 ||
[Analyze grammar]

kintu putragaṇāḥ kṣātrāḥ pautre yāsyanti madvarāt |
ityevaṃ vai dayāṃ kurve putraste brāhmaṇo'stu vai || 48 ||
[Analyze grammar]

ityevaṃ varadānena jamadagniḥ suto'bhavat |
jamadagneḥ sutaḥ parśurāmaḥ kṣātrakramo'bhavat || 49 ||
[Analyze grammar]

ekaviṃśatidhā bhūmau cakre raṇaṃ tu rājabhiḥ |
atha gādhergṛhapatnī dadhe garbhaṃ tataḥ param || 50 ||
[Analyze grammar]

brāhmaṇīvat samācārā suṣuve putramuttamam |
brāhmaṇaṃ karmaṇā yogasandhyādhyānaparāyaṇam || 51 ||
[Analyze grammar]

viśvāmitraitikhyātaṃ kṣātradharmavirāgiṇam |
yadā rājyakṣamo jāto gādhinā yojitaśca saḥ || 52 ||
[Analyze grammar]

pitṛpaitāmahaṃ rājyaṃ gṛhāṇa vedamārgagaḥ |
putre datvā so'pi rājyaṃ viśvāmitro vane sthitaḥ || 53 ||
[Analyze grammar]

sakalatro devaviprapūjāparāyaṇaḥ śuciḥ |
tāpasaśca kṛṣṇanārāyaṇadhyānaparaḥ sadā || 54 ||
[Analyze grammar]

ekadā vanamadhye'yaṃ mṛgayārthaṃ bhraman yayau |
vasiṣṭhasyā''śramaṃ ramyaṃ mṛgadruśiṣyaśobhitam || 55 ||
[Analyze grammar]

vaśiṣṭhastaṃ samāyāntaṃ pratyutthāyonmukhaṃ yayau |
datvā tasmai tadā'rghaṃ ca madhuparkaṃ yathocitam || 56 ||
[Analyze grammar]

abravīd rājayogyaṃ ca svāgataṃ te mahīpate |
vada kṛtyaṃ karomyadya satkāraṃ te yathocitam || 57 ||
[Analyze grammar]

viśvāmitrastadā prāha sainyaṃ me nikaṭe sthitam |
mṛgayārthaṃ samāyāto jalaṃ pītvā prayāmi ca || 58 ||
[Analyze grammar]

bubhukṣiteṣu bhṛtyeṣu yaḥ svāmī kurute'śanam |
sa yāti narakaṃ ghoraṃ tasmād yāsyāmi vai drutam || 59 ||
[Analyze grammar]

vaśiṣṭhaśca tadā prāha sarvānānaya tāniha |
asti me nandinī dhenurvāñcchitaṃ yā prayacchati || 60 ||
[Analyze grammar]

tasyā balena sarvān vai tṛptiṃ dāsyāmi cottamām |
bhūtvaivaṃ tvānayāmāsa sainyaṃ mahīpatistataḥ || 61 ||
[Analyze grammar]

vaśiṣṭhaḥ kāmadhenuṃ tāmuvāca svāgatāya vai |
viśvāmitrasya rājarṣeryāvadbhojanalabdhaye || 62 ||
[Analyze grammar]

kuruṣva tṛptiparyantaṃ khādyapeyādikaṃ śubham |
aśvānāṃ ca gajādīnāṃ yavasādikamityapi || 63 ||
[Analyze grammar]

tato viśrāmalabdhyarthaṃ gṛhopakaraṇādikam |
dhenurbāḍhaṃ samuvāca sasṛje tatkṣaṇaṃ bahu || 64 ||
[Analyze grammar]

bhakṣyaṃ bhojyaṃ lehyacośye peyaṃ lepyaṃ ca bhogyakam |
dāsāyutaṃ tathā dāsīdaśasāhasramityapi || 65 ||
[Analyze grammar]

te dāsā dāsikā viśvāmitrāya ca balāya ca |
daduḥ śīghraṃ subhojyāni śarkarāghṛtavanti ca || 66 ||
[Analyze grammar]

dadhi dugdhaṃ madhu miṣṭaṃ peyaṃ suśītalaṃ jalam |
evaṃ gavā nṛpaḥ sainyayutastṛptiṃ vidhāpitaḥ || 67 ||
[Analyze grammar]

viśvāmitraḥ kautukaṃ ca dṛṣṭvā''ścaryaṃ jagāma ha |
aho citraṃ gavā tṛptiṃ nītā vayaṃ sahasraśaḥ || 68 ||
[Analyze grammar]

tasmātsannīyatāmeṣā svagṛhaṃ dhenuruttamā |
tataḥ prāha vaśiṣṭhāya tava dāsyāmi cepsitam || 69 ||
[Analyze grammar]

varān rathāṃśca hastyaśvān gā anyāśca sahasraśaḥ |
dehi me nandinīṃ rājye yogyāṃ vaśiṣṭha sarvathā || 70 ||
[Analyze grammar]

vaśiṣṭhastu tadā prāha homadhenuriyaṃ nṛpa |
asmatkāmapradā daivī hyadeyā gaudvijanmanām || 71 ||
[Analyze grammar]

sarvakāmapradā ceyaṃ tāpasānāṃ kṛte sthitā |
adeyā sarvathā gauśca vikraye mātṛvikrayaḥ || 72 ||
[Analyze grammar]

na sāmnāṃ naiva bhedena na dānena prasahya na |
na vikrīya na vā cānyairupāyaistvāṃ samarpaye || 73 ||
[Analyze grammar]

tasmād gaccha mahārāja svasthānaṃ ca sukhī bhava |
viśvāmitrastataḥ prāha rājyasya sattayā munim || 74 ||
[Analyze grammar]

yatkiñcid vidyate ratnaṃ pārthivasya kṣitau hi tat |
sarvaṃ syād rājakīyaṃ vai nītiśceyaṃ mune sadā || 75 ||
[Analyze grammar]

tasmānnayāmi dhenuṃ vai nṛpaterdhanameva tat |
ityuktvā''jñāpayāmāsa bhṛtyavargaṃ tataśca te || 76 ||
[Analyze grammar]

bhṛtyā dhenuṃ nigṛhyaiva raśminā ninyurulbaṇāḥ |
atha gacchati sā naiva tvaśrupūrṇā babhūva ha || 77 ||
[Analyze grammar]

daṇḍaprahāraiste ninyuḥ prasahyā''kṛṣya bhṛtyakāḥ |
lokayantaṃ vaśiṣṭhaṃ sā papraccha duḥkhakarṣitā || 78 ||
[Analyze grammar]

kiṃ dattā'smi muniśreṣṭha tvayā'haṃ cā'sya bhūpateḥ |
vaśiṣṭhaḥ prāha dheno tvaṃ na dattā'si mayā śubhe || 79 ||
[Analyze grammar]

prāṇā yāntu mama mātarmā yāhi tvaṃ mayi sthite |
tadrakṣasva svayaṃ dheno hyātmānaṃ matprabhāvataḥ || 80 ||
[Analyze grammar]

ityuktā kopamāpannā cakre huṃkāragarjanāḥ |
huṃkārebhyaśca phenebhyo romebhyaḥ svedamaṇḍalāt || 81 ||
[Analyze grammar]

niṣkrāntāḥ sāyudhā mlecchāḥ pulindāḥ śabarāḥ khasāḥ |
yoddhāro vyomamārgasthā acchedyā apradhṛṣyakāḥ || 82 ||
[Analyze grammar]

asaṃkhyātā ahanaṃste viśvāmitrasya tān mahān |
tataḥ kopaparītātmā viśvāmitraḥ svayaṃ dhanuḥ || 83 ||
[Analyze grammar]

sajyaṃ kṛtvā ca maraṇe niścito'tiyuyodha ha |
tathāpi sainikā aśvā gajā bhaṭāḥ padātayaḥ || 84 ||
[Analyze grammar]

viśvāmitrasya vai sarve hatā dhenūdbhavairbhaṭaiḥ |
viśvāmitraṃ parityajya śeṣaṃ sarvaṃ nipātitam || 85 ||
[Analyze grammar]

kṛpāṃ kṛtvā vaśiṣṭhastu nandinīmidamabravīt |
rakṣa nandini bhūpālaṃ mlecchairetaiḥ samāvṛtam || 86 ||
[Analyze grammar]

rājā hi yatnato rakṣyo rājā nārāyaṇāṃśajaḥ |
sanmārge vartate sarvo rājadaṇḍabhayād yataḥ || 87 ||
[Analyze grammar]

iti śrutvā nandinī sā mlecchān vārayituṃ yayau |
tāvadrājā ruṣā tāṃ gāṃ prahartumupacakrame || 88 ||
[Analyze grammar]

vaśiṣṭhaste samālokya goprahāraṃ nṛpakṛtam |
taṃ bāhuṃ stambhayāmāsa saheti tasya bhūpateḥ || 89 ||
[Analyze grammar]

jaḍībhūto nṛpo lajjāyukto vaśiṣṭhamāha ca |
rakṣa vaśiṣṭha māṃ mlecchairvadhyamānaṃ jaḍīkṛtam || 90 ||
[Analyze grammar]

mamā'parādhānnaṣṭaṃ me sarvaṃ sainyamanantakam |
tasmād yāsyāmyahaṃ harmyaṃ na yuddhena prayojanam || 91 ||
[Analyze grammar]

evamukto vaśiṣṭhaśca stambhadoṣavivarjitam |
viśvāmitrasya tu karaṃ cakārā''ha sukhāvaham || 92 ||
[Analyze grammar]

gaccha rājan vimukto'si mā virodhaya bhūsuraiḥ |
rājā yayau svabhavanaṃ pralāpamakaronmuhuḥ || 93 ||
[Analyze grammar]

dhigbalaṃ kṣatriyāṇāṃ tu dhigvīryaṃ dhikprajīvitam |
ślāghyaṃ brahmabalaṃ caikaṃ brāhmyaṃ tejo hi kevalam || 94 ||
[Analyze grammar]

tacca karma mayā kāryaṃ yathā syād brāhmaṇaṃ balam |
tapasā''rādhanayā ca cariṣyāmi mahātapaḥ || 95 ||
[Analyze grammar]

atha viśvasahaṃ putraṃ rājye saṃsthāpya bhūpatiḥ |
himavantaṃ yayau tatra tapaścakre sudāruṇam || 96 ||
[Analyze grammar]

śatavarṣatrayaṃ phalāhāro babhūva kevalam |
varṣāsvākāśasaṃsthaśca grīṣme pañcāgnitāpanaḥ || 97 ||
[Analyze grammar]

śaitye śītajalāvāso babhūva ca tataḥ param |
śatavarṣatrayaṃ śuṣkaparṇāhāro babhūva saḥ || 98 ||
[Analyze grammar]

śatavarṣatrayaṃ tato jalāhāro'bhavannṛpaḥ |
atha varṣaśate vāyvāhāro babhūva tatparam || 99 ||
[Analyze grammar]

indro bhayena saṃgamyovāca taṃ tāpasaṃ nṛpam |
tuṣṭo'smi tava rājendra varaṃ vṛṇu yathepsitam || 100 ||
[Analyze grammar]

viśvāmitrastadā prāha dehi brāhmaṇyameva me |
tadarthaṃ vai tapaścaryāṃ karomi nānyakāmyayā || 101 ||
[Analyze grammar]

indraḥ prāha kṣatriyasyā'nena dehena vai kutaḥ |
saṃskārairjāyate cāṣṭācatvāriṃśadbhireva yat || 102 ||
[Analyze grammar]

brāhmaṇyaṃ tad bhaved rājannanyaṃ varaṃ tato vṛṇu |
rājā prāha na brāhmaṇyādanyat samprārthayāmyaham || 103 ||
[Analyze grammar]

parityakṣyāmyahaṃ dehaṃ prāpsye vā vipratāṃ vraja |
indro divaṃ yayau śrutvā rājā tepe'tiduṣkaram || 104 ||
[Analyze grammar]

punarvarṣasahasraṃ vai vyatikrāntaṃ tataḥ punaḥ |
ājagāma svayaṃ brahmā puṇyairdevarṣibhiḥ saha || 105 ||
[Analyze grammar]

brahmā prāha pratuṣṭo'smi varaṃ varaya cepsitam |
rājā prāha ca vipratvaṃ dehi me nānyadīpsitam || 106 ||
[Analyze grammar]

brahmā prāha dharāpṛṣṭhe vipratvaṃ kṣatriyasya na |
kṣatriyeṇa prajātasya vipratvaṃ jāyate katham || 107 ||
[Analyze grammar]

rājā prāhā'samarthaśced yāhi svaṃ bhavanaṃ pitaḥ |
dehaṃ tyakṣyāmi vā prāpsye vipratvaṃ tapasā bhuvi || 108 ||
[Analyze grammar]

athā'bravīdṛcīko'tra brāhmyairmantrairmayā pitaḥ |
yojitaśca carustatrā'mitaṃ brāhmaṇyamarpitam || 109 ||
[Analyze grammar]

kṣatriyāt kṣātradharmā'pi brāhmaṇo bhavituṃ hyayam |
arhatyeva niṣeke brāhmaṇatvaṃ tvasya miśritam || 110 ||
[Analyze grammar]

tataścainaṃ kīrtayasva brahmarṣiṃ tvaṃ pitāmaha |
brāhmyadharmasamācāro vartate'yaṃ sadā śuciḥ || 111 ||
[Analyze grammar]

śrutvā brahmā kṣaṇaṃ dhyātvā jñātvā yathārthakāraṇam |
brahmarṣistvamiti prāha sarve prāhustathaiva tam || 112 ||
[Analyze grammar]

vasiṣṭhastu ruṣā prāha nā'haṃ vakṣyāmi taṃ tathā |
kṣatriyasya sutaṃ kasmād vipraṃ vakṣyāmi bodhavān || 113 ||
[Analyze grammar]

ityuktvā prayayau śīghraṃ vasiṣṭho hāṭakeśvaram |
kṣetraṃ tepe tapastatra viśvāmitro'pi cāyayau || 114 ||
[Analyze grammar]

vaśiṣṭhasya vadhārthaṃ vai cintayāmāsa saṃvasan |
viśvāmitro devavatīnadyāḥ sthāne'bhicārakam || 115 ||
[Analyze grammar]

cakāra dāruṇairmantrairjuhvāno jātavedasam |
tato vahnestu niṣkrāntā śaktirvānaravāhanā || 116 ||
[Analyze grammar]

bhayānakā''yudhahastā viśvāmitreṇa sā tadā |
yojitā tu vasiṣṭhasya vadhārthaṃ sā yayau drutam || 117 ||
[Analyze grammar]

athā''śrame vaśiṣṭhasya tatkālaṃ durnimittakam |
adṛśyata papātolkā nihatya ravimaṇḍalam || 118 ||
[Analyze grammar]

raktavṛṣṭirasthimiśrā vyajāyata kṣaṇāntare |
śivā prācīṃ samuddiśya ruroda dīrghanādataḥ || 119 ||
[Analyze grammar]

evaṃ jāte mahāśaktirvahneḥ parvatasadṛśī |
adṛśyata samāyāntī kṛtyārūpā sacetanā || 120 ||
[Analyze grammar]

sāmavedoktamantraiḥ sā vaśiṣṭhena nirodhitā |
mahāmantraiḥ punastatra stambhitā''tharvaṇodbhavaiḥ || 121 ||
[Analyze grammar]

tato nārīsvarūpā sā provāca munipuṃgavam |
sāmavedaḥ supramāṇaṃ tavāpi jagatāmapi || 122 ||
[Analyze grammar]

tenā'haṃ vidhinā sṛṣṭā preritā muninā tathā |
mā kuruṣvā'pramāṇaṃ taṃ prahāraṃ saha me ṛṣe || 123 ||
[Analyze grammar]

rakṣayiṣyāmi te prāṇān svalpasparśena sārthikā |
vaśiṣṭhaḥ prāha yadyevaṃ kuru sparśaṃ dayāvati || 124 ||
[Analyze grammar]

mayā tvātharvaṇā mantrāḥ saṃhṛtā marma mā spṛśa |
ityuktā sā vaśiṣṭhaṃ vai spṛṣṭvā papāta bhūtale || 125 ||
[Analyze grammar]

sā ca śaktirdevadhārā nāmnā tatraiva tiṣṭhati |
pūjanācchravaṇāttvasyā bhaktiṃ muktiṃ ca saṃlabhet || 126 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne viśvāmitravasiṣṭhayoḥ kāmadhenunimittakakleśaḥ ṛcīkasya gādhisutayā śyāmakarṇāśvavinimayena vivāhaḥ mātṛputryorvyatyāsena putrārthacaruprāśanam pautrayorvyatyāsaguṇāḥ gādherviśvāmitraḥ ṛcīkasya jamadagniḥ viśvāmitrasya tapo brāhmaṇyaṃ ca viśvaṃsahaḥ sutaḥ viśvāmitrapreritaśaktisahaviśvāmitrastaṃbhanamityādinirūpaṇanāmā ṣaḍadhikapañcaśatatamo'dhyāyaḥ || 506 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 506

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: