Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 471 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi ca maṇḍukyāḥ kathāmuddhārakāriṇīm |
ānandakānane śaṃbhormandiraṃ tvāsa śobhanam || 1 ||
[Analyze grammar]

ekā bhekī sadā tatra saṃvaste śivasannidhau |
pradakṣiṇaṃ karotīyaṃ nirmālyā'kṣatabhakṣiṇī || 2 ||
[Analyze grammar]

ekadā sā bahiryātā vihārārthaṃ tṛṇādiṣu |
kaścit kākaḥ samālokya maṇḍūkī tāmitastataḥ || 3 ||
[Analyze grammar]

saṃplavamānāmādāya cañcvā kṣetrād bahirgataḥ |
varṣābhvī tena sā kṣiptā kākena kṣetrabāhyataḥ || 4 ||
[Analyze grammar]

mṛtā cañcuprahāreṇa pradakṣiṇādipuṇyataḥ |
puṣpabaṭugṛhe kanyā gāndharvī sā vyajāyata || 5 ||
[Analyze grammar]

śaṃkarasya tu liṃgasya śaivālādi tu bhakṣitam |
tena puṇyaprabhāveṇa śuddhā miṣṭasvarānvitā || 6 ||
[Analyze grammar]

bālyādeva nipūṇā sā saṃvyajāyata gītiṣu |
nāmnā sā mādhavī sādhvī śaṃbhupativratā'bhavat || 7 ||
[Analyze grammar]

śubhāvayavasaṃsthānā śreṣṭhalakṣaṇalakṣitā |
mahābhāgavatī jātismarā bhaktottamā'bhavat || 8 ||
[Analyze grammar]

samyaggītarahasyajñā nitarāṃ madhurasvarā |
gāyatyeva yathākālaṃ ṣaḍjamṛṣabhaṃ vā svaram || 9 ||
[Analyze grammar]

gāndhāraṃ madhyamaṃ pañcamaṃ vā dhaivatamityapi |
kvacinniṣādaṃ sā bālā gāyati pravarocchrayam || 10 ||
[Analyze grammar]

ṣaḍjagrāmairmadhyamagrāmaiśca gāndhāragrāmakaiḥ |
atha tatra ṣaḍjagrāme mūrchanāḥ suyunakti sā || 11 ||
[Analyze grammar]

uttaramandāṃ ca rajanīṃ tṛtīyāmuttarāyatām |
śuddhaṣaḍjāṃ matsaritāmaśvakrāntā'bhirudgate || 12 ||
[Analyze grammar]

evaṃ madhyamagrāmeṣu sauvīrī hāriṇāṃ tathā |
aśvāṃ ca kālopatatāṃ śuddhamadhyamāṃ gīrmayīm || 13 ||
[Analyze grammar]

pauravīṃ cetyatha gāndhāragrāmeṣu tu nandikām |
viśālāṃ sumukhīṃ citrāṃ citravatīṃ sukhāṃ tathā || 14 ||
[Analyze grammar]

ālāpāṃ ca yathāvāhaṃ suyunakti dhiyā satī |
tānāṃstvekonapañcāśat kramā'trūṭyā yunakti ca || 15 ||
[Analyze grammar]

agniṣṭomaṃ tathā'tyagniṣṭomaṃ ca vājapeyakam |
ṣoḍaśīṃ puṇḍarīkaṃ cā'śvamedhaṃ rājasūyakam || 16 ||
[Analyze grammar]

evamādīn darśayitvā karoti śubhagāyanam |
tālānekottaraśataṃ dhruvaṃ sāmyaṃ tathā'parān || 17 ||
[Analyze grammar]

sannipātādikān lāti gāyatyapi tathāvidhān |
ṣaḍrāgān śrīṃ vasantaṃ ca paṃcamaṃ bhairavaṃ tathā || 18 ||
[Analyze grammar]

meghaṃ jaṭularāyaṇaṃ niṣkāsayati yatnataḥ |
pratyekasya ca pañcāpi rāginīḥ pañca sā satī || 19 ||
[Analyze grammar]

ṣaṭtriṃśadrāgarāgiṇīḥ prakāśayati kaṇṭhataḥ |
deśakālavibhedena pañcaṣaṣṭyaparāstathā || 20 ||
[Analyze grammar]

yāvanta eva tālāḥ syū rāgāstāvanta ityapi |
tān sarvān nityadā sādhvī gāyati gītivedinā || 21 ||
[Analyze grammar]

mādhavī madhurālāpā oṃkāraṃ śaṃkaraṃ sadā |
santoṣayati rāgādyairnartanaiḥ pūjanaiḥ stavaiḥ || 22 ||
[Analyze grammar]

prāpyā'pyanarghyatāruṇyamoṃkāraṃ bahvamanyata |
svabhāvacañcalaṃ cetaḥ śaṃbhau sthairyaṃ samāgamat || 23 ||
[Analyze grammar]

na vai tāṃ bādhayāñcakre kṣuttṛṇnidrāśramādikam |
atandritamānasā''sīnnityaṃ śaṃkarasevikā || 24 ||
[Analyze grammar]

nimeṣaṃ vighnarūpaṃ sā mene kālaṃ nirarthakam |
nimeṣāntaritaḥ kālo yo yo vyartho gato mama || 25 ||
[Analyze grammar]

śivā'navekṣaṇāttasya prāyaścittaṃ karoti ca |
iti sañcintayantyeva sevāṃ tatyāja naiva sā || 26 ||
[Analyze grammar]

jalābhilāṣiṇī śaṃbhunāmā'mṛtaṃ pibatyapi |
nānyaddidṛkṣiṇī tasyā akṣiṇī śrutige hyapi || 27 ||
[Analyze grammar]

tasyāḥ karṇau śivaśabdetaraśabdagrahau na vai |
atīva sundarau hastau śivārthaṃ mālikākarau || 28 ||
[Analyze grammar]

nā'nyatra caraṇau tasyāścarataḥ sukhavāñcchayā |
nāmāntaraṃ na gṛhṇāti kvacidanyasya kasyacit || 29 ||
[Analyze grammar]

śivaṃ śaṃbhuṃ haraṃ kṛṣṇaṃ nārāyaṇaṃ satīpatim |
paraṃ patiṃ ca raṭati svāminaṃ praṇavābhidham || 30 ||
[Analyze grammar]

rasanā naiva jānāti tasyā anyada rasāntaram |
sammārjanaṃ raṃgamālāḥ prāsādaṃ paritaḥ sadā || 31 ||
[Analyze grammar]

vidadhāti mādhavī sā pratimāpūjanaṃ mudā |
pātrāṇāṃ śodhanaṃ nityaṃ mandirasya prasevanam || 32 ||
[Analyze grammar]

ye ke'pi ca hare bhaktimantasteṣāṃ samarcikā |
śuśrūṣayati nityaṃ tān pitṛbuddhyā'tibhaktitaḥ || 33 ||
[Analyze grammar]

vaiśākhasya caturdaśyāmekavāraṃ tu mādhavī |
rātrau jāgaraṇaṃ kṛtvā divopavāsasadvratā || 34 ||
[Analyze grammar]

bhaktyā militabhakteṣu prātargateṣu vai tataḥ |
sammārjanādikaṃ kṛtvā śaṃbhumabhyarcya bhāvataḥ || 35 ||
[Analyze grammar]

gāyantī madhuraṃ gītaṃ nṛtyantī nijalīlayā |
dhyāyantī śrīhariṃ kṛṣṇamoṃkāreśvarabimbake || 36 ||
[Analyze grammar]

atīva dravabhāvena paśyatāṃ tu tapasvinām |
anenaiva śarīreṇa pārthivena mahāmatiḥ || 37 ||
[Analyze grammar]

tatraivoṃkāramūtā sā layaṃ yātā rasātmikā |
tatra jyotiṣi sā bālā jyotirmayyapi sā satī || 38 ||
[Analyze grammar]

vaiśākhaśuklapakṣasya caturdaśyā pativratā |
divyabhāvaṃ gatā tatra śaṃbhustasyā vimuktaye || 39 ||
[Analyze grammar]

dadau tasyai kṛṣṇamantraṃ tulasīmālikāṃ gale |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 40 ||
[Analyze grammar]

mantraṃ trivāraṃ tilakaṃ vaiṣṇavītvaṃ dadau haraḥ |
caturbhujā satī bhūtvā yayau golokamīśvarī || 41 ||
[Analyze grammar]

matsyodarītaṭe kṣetre goghaṭṭaṃ ca pativratāḥ |
snānti divye kṛṣṇadevālaye kurvanti darśanam || 42 ||
[Analyze grammar]

ghanaśyāmasya ye lokā akṣaraṃ te prayānti vai |
pañcanade tu prāk snātvā tata oṃkārasannidhau || 43 ||
[Analyze grammar]

matsyodarīṃ tataḥ snātvā goghaṭṭe tu tataḥ param |
matsyodaryudyānadakṣe śrīghanaśyāmamandire || 44 ||
[Analyze grammar]

lakṣmīnārāyaṇaṃ kāśīviśveśvaraṃ prapūjya ca |
gaṇeśaṃ hanumantaṃ ca natvā mukto bhavatyapi || 45 ||
[Analyze grammar]

yadāprabhati viśveśo mandarādāgato'bhavat |
kāśyāmānandavanake lakṣmīnārāyaṇo'pyaham || 46 ||
[Analyze grammar]

matsyodarītaṭe saptaśikharāḍhye sumandire |
padmākāre mahāramye kṛṣṇanārāyaṇāhvayaḥ || 47 ||
[Analyze grammar]

yo'haṃ golokadhāmasthaḥ kāmbhareyo'tra bhūtale |
so'haṃ tatra nivasāmi pratimāyāṃ tvayā saha || 48 ||
[Analyze grammar]

mama nāma sadā viprā japanti tatra śāśvatam |
lakṣmīnārāyaṇaṃ kṛṣṇanārāyaṇaṃ tathā priye || 49 ||
[Analyze grammar]

viśveśvaraṃ tathauṃkāraṃ pūjayanti ca paṇḍitāḥ |
yāvannendriyavaikalyaṃ yāvannaivā''yuṣaḥ kṣayaḥ || 50 ||
[Analyze grammar]

yāvatsuyogaḥ puṇyasya mānasasyā'tibhāvanā |
tāvat sevyaḥ prayatnena mokṣado bhagavān hariḥ || 51 ||
[Analyze grammar]

ya ānandavane śaṃbhoḥ śiśriyuḥ śrīniketanam |
acalā śrīrna muñcet tānmahāsaukhyapradāyinī || 52 ||
[Analyze grammar]

imamadhyāyamākarṇya janāḥ śrīśvaramānasāḥ |
vimuktāḥ sarvapāpebhyo'kṣuraṃ padamavāpnuyuḥ || 53 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne maṇḍūkyāḥ śivaprasādādane maraṇottaraṃ gāndharvītvaṃ śivapātivratyena śivālaye gāyantyā mādhavyāstasyā mokṣa ityādinirūpaṇanāmaikasaptatyadhikacatuśśatatamodhyāyaḥ || 471 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 471

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: