Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 472 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tathā tvanyāṃ kathāṃ pārāvatībhavām |
devālaye nivasantyāḥ pārāvatyāstu bhartari || 1 ||
[Analyze grammar]

pātivratyena dharmeṇa sevayā toṣaṇena ca |
devadevaprasādena bhuktirmuktirbabhūvatuḥ || 2 ||
[Analyze grammar]

nāmnā rathantare kalpe trilocanasya mandire |
pīṭhe vīrajake kṣetre ratnasātau suśobhite || 3 ||
[Analyze grammar]

dedīpyamānasauvarṇakalaśaiḥ saṃvirājite |
śṛṃge pārāvatadvandvaṃ vasati sma kṛtālayam || 4 ||
[Analyze grammar]

prātaḥ sāyaṃ ca madhyāhne kurvānnityaṃ pradakṣiṇām |
uḍḍīyamānaṃ paritaḥ pakṣavātairitastataḥ || 5 ||
[Analyze grammar]

rajaḥ prāsādasaṃlagnaṃ dūrīkaroti sarvadā |
trilocaneti satataṃ nāma kṛṣṇanarāyaṇam || 6 ||
[Analyze grammar]

bhaktairudāhṛtaṃ tābhyāṃ tayoḥ kaṇā'tithīkṛtam |
maṃgalārātrikaṃ tayorbhaktiṃ vardhayati dhruvam || 7 ||
[Analyze grammar]

divā bhaktajanākīrṇaṃ prāsādaṃ parito'nvaham |
taṇḍulādi carantau tau prakurvāte pradakṣiṇam || 8 ||
[Analyze grammar]

prāsādikajalaṃ tā ca pibataḥ sma nalāgatam |
tayoritthaṃ vicaratormahādevasamīpataḥ || 9 ||
[Analyze grammar]

agād bahutithiḥ kālo dvijayoḥ sādhuceṣṭayoḥ |
atha devālayaskandhe gavākṣāntargatau kvacit || 10 ||
[Analyze grammar]

śyeno dṛṣṭvā'patad vegāt pārāvātajighṛkṣukaḥ |
uḍḍīya tau gatāvantardevālayaṃ rirakṣayā || 11 ||
[Analyze grammar]

śyeno vilokayāmāsa tatra tayorvinirgamam |
kathaṃ yugapadetau me grāhyau syātāmacintayat || 12 ||
[Analyze grammar]

sāyaṃ śyeno yayau sthānāntaraṃ labdhau na tau yataḥ |
atha pārāvatī dakṣā patisevāparāyaṇā || 13 ||
[Analyze grammar]

kālaṃ pakṣiṇaṃ saṃlakṣya prāha pārāvataṃ patim |
priya pārāvata prājña śyenaḥ sa prabalo ripuḥ || 14 ||
[Analyze grammar]

bhakṣayiṣyati nau nātha yāvaḥ sthānāntaraṃ prabho |
vidhavātvaṃ vidhuratvaṃ yadvā dvayorvināśanam || 15 ||
[Analyze grammar]

śyenena cet kṛtaṃ syādvai mahāpattimayaṃ bhavet |
patnīvrataṃ tava svāmin mama svāmivrataṃ tathā || 16 ||
[Analyze grammar]

vilupyeta paro lokaḥ pratibadhyeta tena vai |
iti śrutvā kalaravyāḥ sādhvyā prāha patistu tām || 17 ||
[Analyze grammar]

durgātmamandire sādhvi nāsti cintā harāśraye |
vastavyaṃ tvadyadivasāt sunipūṇatayā priye || 18 ||
[Analyze grammar]

durgastho nābhibhūyetā'balo'pi kenacit kvacit |
mandiraṃ durgarūpaṃ vai vartate tatra kiṃ bhayam || 19 ||
[Analyze grammar]

naitādṛśaṃ vai lapsyeta svāśrayaṃ susthalāntaram |
iti pārāvatavākyaṃ śrutvā pārāvatī tadā || 20 ||
[Analyze grammar]

maunamālambya tatraiva patyuḥ pādārpitekṣaṇā |
hitavartmopadiśyā'pi priyapriyacikīrṣayā || 21 ||
[Analyze grammar]

sādhvyā joṣaṃ samāstheyaṃ kāryaṃ patyurvacaḥ sadā |
anyedyurapyathā'yātaḥ śyeno'paśyat sa dampatīm || 22 ||
[Analyze grammar]

aparicchinnayā dṛṣṭyā prāsādaṃ parito bhraman |
anādhṛṣyau śṛṃgamadhye sthitau matvā yayau hi saḥ || 23 ||
[Analyze grammar]

gate'tha nabhasi śyene punaḥ pārāvatī patim |
provāca preyasī nātha dṛṣṭo duṣṭo vighātakaḥ || 24 ||
[Analyze grammar]

avaśyaṃ sa kadācidvai nau vighnaṃ hi kariṣyati |
tasmāt sthānāntaraṃ nātha gantavyaṃ sukhadaṃ bhavet || 25 ||
[Analyze grammar]

tasyā vākyaṃ samākarṇya punaḥ kalaravo'bravīt |
kiṃ kariṣyatyasau mugdhe durge svargasamaṃ hi nau || 26 ||
[Analyze grammar]

yatra tasya praveśo na na jānāti praveśikām |
devasaudhāntare vāso yogakṣemakaraḥ priye || 27 ||
[Analyze grammar]

yadi daivādgagane'pi bhavedākasmiko'bhigaḥ |
tathāpi vedmi tā gatīryā na vetti mamā'hitaḥ || 28 ||
[Analyze grammar]

praḍīnoḍḍīnasaṇḍīnakāṇḍavyāḍakapāṭikāḥ |
sraṃsanīmaṇḍalavatī gatayo'ṣṭāvudāhṛtāḥ || 29 ||
[Analyze grammar]

bhramaṇaṃ recanaṃ syandamūrdhvayānaṃ ca vakratā |
patanaṃ mūrchanaṃ baddhaṃ gatayo'ṣṭau tathā'parāḥ || 30 ||
[Analyze grammar]

sarvā jānāmi me tatra kauśalyaṃ sarvathā priye |
yathā tathā'mbare nāsti pakṣiṇo'nyasya matsamam || 31 ||
[Analyze grammar]

sukhena tiṣṭha kā cintā mayi jīvati te priye |
itipatyurvacaḥ śrutvā sā sthitā mūkavat satī || 32 ||
[Analyze grammar]

aparedyurapi śyenastatra padmaśilopari |
kiyantaṃ kālamāsādyopaviṣṭo'tiprahṛṣṭahṛt || 33 ||
[Analyze grammar]

mārgaṃ tvantaḥpraveśasya bhramitvā samalokya ca |
punaryayau vyomamārgaṃ dṛṣṭvā tvantaḥsthitau tu tau || 34 ||
[Analyze grammar]

atha bhītā satī pārāvatī prāha punaḥ patim |
priya sthānamidaṃ tyājyaṃ śatrudṛṣṭividūṣitam || 35 ||
[Analyze grammar]

asau krūro'tivelaṃ vai samāyāti jighṛkṣayā |
śrutvā priyāvacaḥ prāha kiṃ kariṣyatyasau priye || 36 ||
[Analyze grammar]

yoṣitāṃ tu nisargo'yaṃ prāyaśo bhīruvṛttitā |
athetaredyurapi sa śyenaḥ prāpto jighṛkṣayā || 37 ||
[Analyze grammar]

yayorabhimukhastatra sthito yāmadvayāvadhim |
punarvilokya tau śīghraṃ yayau tataśca sā''ha tam || 38 ||
[Analyze grammar]

nātha sthānāntaraṃ yāvo mṛtyurnau nikaṭo'tra yat |
gatiste'bhihitā naikavidhā'tra kiṃ tavā''grahaḥ || 39 ||
[Analyze grammar]

yatra kvāpi nivatsyāvaḥ siddhirudyogasanmukhā |
sopasargaṃ nijaṃ deśaṃ yo na tyajati mānavaḥ || 40 ||
[Analyze grammar]

sa paṃgurnāśamāpnoti balyapi daivavarjitaḥ |
priyoditaṃ khago naiva mene bhāvidaśārditaḥ || 41 ||
[Analyze grammar]

prāha mā bhaiḥ khagāt sādhvi sthānaṃ naitādṛśaṃ param |
athā'parasminnahani sa śyenaḥ prātareva tu || 42 ||
[Analyze grammar]

tanmārgadeśamāsādya sāyaṃ yāvat sthito balaḥ |
sūryāste tu khage yāte prāha pārāvatī patim || 43 ||
[Analyze grammar]

nātha nirgamanasyā'yaṃ kālo'stīdaṃ gṛhaṃ tyaja |
tyaktvā māmapi niryāhi paścād yogyaṃ bhaviṣyati || 44 ||
[Analyze grammar]

tvayi jīvati duṣprāpyaṃ na kiñcijjagatītale |
punardārāḥ punarmitraṃ punarvasu punargṛham || 45 ||
[Analyze grammar]

ātmā ced rakṣitaḥ puṃsā dārairapi dhanairapi |
priyo bandhurayamātmā rakṣaṇīyo mahaddhanam || 46 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāmayamātmā'rjakaḥ paraḥ |
yāvadātmani vai kṣemaṃ tāvat kṣemaṃ jagattraye || 47 ||
[Analyze grammar]

ataḥ kṣemakaraṃ vākyaṃ mamaśrutvā nayānvitam |
ito'nyatra vraja svāminnanyathā māṃ smariṣyasi || 48 ||
[Analyze grammar]

ityukto'pi sa vai patnyā patisevāsumedhayā |
na niryayau tataḥ sthānād bhavitryā prativāritaḥ || 49 ||
[Analyze grammar]

athoṣasi samāyātaḥ śyenaḥ prāha prasahya tam |
āgaccha sthānato bāhye tvadya bhakṣyo bhaviṣyasi || 50 ||
[Analyze grammar]

yadvā kṣudhitaścāhaṃ vai svārthī kaṣṭaṃ na paśyati |
āgacchāmi gṛhāntaste priye vā mārayāmi vā || 51 ||
[Analyze grammar]

ityuktvā'ntaḥpraviśyaiva śyenena caraṇena saḥ |
dhṛtaḥ khagastataścatrcvā balinā sā dhṛtā khagī || 52 ||
[Analyze grammar]

ākrośaṃ cakratustau vai na vai kenāpi rakṣitau |
śyenastaṃ bhakṣituṃ sthānaṃ nirvighnaṃ cintayanmuhuḥ || 53 ||
[Analyze grammar]

vyomni saṃbhramaṇaṃ cakre tāvat khagyā sumedhayā |
kathitaṃ nātha vacanaṃ tvantimaṃ me'nuvartaya || 54 ||
[Analyze grammar]

cañcvā tvātmavimuktyai tvamareḥ pādaṃ dṛḍhaṃ daśa |
ityādiṣṭaścakāraivaṃ śyenaḥ pīḍāṃ jagāma ha || 55 ||
[Analyze grammar]

atyatidaṃśitaḥ śyenaścitkārān kṛtavāṃstadā |
pārāvatī mukhāttasya niḥsṛtā kalayā balāt || 56 ||
[Analyze grammar]

sāpi pṛṣṭa muhuścañcvā padbhyāṃ jaghāna ghātakam |
tena pārāvataścāpi muktastvākulitena vai || 57 ||
[Analyze grammar]

ubhābhyāṃ mūrchitaḥ śyeno vipadyavi samudyamāt |
durbale'pyudyamavati phalaṃ bhāgyaṃ dadāti vai || 58 ||
[Analyze grammar]

praśaṃsantyudyamaṃ tasmāt sarvāvasthāsu rāgiṇaḥ |
atha tau kṣatamāpannāvapi bhāgyavaśāt khalu || 59 ||
[Analyze grammar]

jīvavantau sarayvāśca nadyāstaṭe manohare |
ciraṃ sāketanagare sthitvā mṛtyumupāgatau || 60 ||
[Analyze grammar]

pakṣī tatrā'bhavad vidyādharo mandāradāmajaḥ |
anekavidyānilayo nāmnā parimalālayaḥ || 61 ||
[Analyze grammar]

kaumāraṃ vaya āsādya śivabhaktiparo'bhavat |
niyamaṃ cātijagrāha brahmacaryaparāyaṇaḥ || 62 ||
[Analyze grammar]

ekapatnīvrataṃ śreṣṭhaṃ cariṣyāmi ṛtusthitam |
yāvajjīvaṃ mahādevamanarcyā'śnāmi nāṇvapi || 63 ||
[Analyze grammar]

evaṃ karoti nityaṃ sa niyamaṃ tvatha sā khagī |
ratnāvalīti nāmnā'bhūnnāgakanyā satīvṛṣā || 64 ||
[Analyze grammar]

kāmarūpadharā nityaṃ sāketāraṇyavāsinī |
tasyāḥ sakhīdvayaṃ tvāsīt prabhāvatī kalāvatī || 65 ||
[Analyze grammar]

surūpe yauvanaṃ prāpte kāmarūpadhare śubhe |
ratnāvalī yuvatyapi jagrāha niyamaṃ satī || 66 ||
[Analyze grammar]

śaṃbhuṃ prātaḥ saṭā dṛṣṭvā maunaṃ tyakṣyāmi nānyathā |
dine dine tu sā naikavarṇagandhasupuṣpakaiḥ || 67 ||
[Analyze grammar]

mālācandanadīpādyaiḥ pūjayitvā haraṃ tataḥ |
tisro'pi gītaṃ gāyanti lasadgāndhārasundaram || 68 ||
[Analyze grammar]

rāsamaṇḍalabhedaiśca lāsyaṃ tisro'pi kurvate |
vīṇāveṇumṛdaṃgāṃśca layatālavicakṣaṇāḥ || 69 ||
[Analyze grammar]

vādayanti mudā yuktāstisro nāgakumārikāḥ |
vicitragandhamālābhiḥ sammārjanavilepanaiḥ || 70 ||
[Analyze grammar]

sevayanti haraṃ nityaṃ nṛtyagītasubhojanaiḥ |
vaiśākhe tvekadā tisrastṛtīyāyāmupoṣitāḥ || 71 ||
[Analyze grammar]

cakrurjāgaraṇaṃ rātrau prātaḥ pūjāṃ pracakrire |
sādhūn saṃbhojayāmāsustato madhyāhnake kṣaṇe || 72 ||
[Analyze grammar]

naivedyaṃ tā dadurmiṃṣṭaṃ jalaṃ ca śaṃkarāya vai |
ārārtrikaṃ pracakruśca puṣpāñjalīn daduryadā || 73 ||
[Analyze grammar]

tāvacchrīśaṃkarastuṣṭaḥ sākṣāt tāsāṃ babhūva ha |
śuddhakarpūragaurāṃgo jaṭāmukuṭamaṇḍalaḥ || 74 ||
[Analyze grammar]

satyadhiśritavāmorurnāgayajñopavītikaḥ |
prasannavadano devaḥ kāmārirmokṣadāyakaḥ || 75 ||
[Analyze grammar]

taṃ vilokya tu tāḥ kanyā babhūvuḥ pulakāṃkitāḥ |
vavandire tuṣṭuvuśca sannakaṇṭhyo'tigadgadam || 76 ||
[Analyze grammar]

jaya śaṃbho jaya bhaktavatsala prajaya prabho |
jaya sādhvīpate paśupate viśvapate jaya || 77 ||
[Analyze grammar]

jaya mokṣapate bhaktapate pāvana śaṃkara |
jayaste'stu namaste'stu namastubhyaṃ namo namaḥ || 78 ||
[Analyze grammar]

ityuktvā daṇḍavat bhūmau praṇipetuḥ kumārikāḥ |
tāḥ samāśliṣya bhagavān samuvāca kṛpānidhiḥ || 79 ||
[Analyze grammar]

suto mandāranāmno yo nāmnā parimalālayaḥ |
patirvidyādharavaro bhavatīnāṃ bhaviṣyati || 80 ||
[Analyze grammar]

ciraṃ vidyādhare loke bhogān bhuktvā samantataḥ |
tato nirvedamāpannā mokṣasiddhimavāpsyatha || 81 ||
[Analyze grammar]

yūyaṃ tisro'pi me bhaktāḥ sa ca vidyādharo mama |
catvaro'pyeta evātra prānte mokṣamavāpsyatha || 82 ||
[Analyze grammar]

janmāntare purā sevā yuṣmābhirvihitā mama |
tenāpi vihitaṃ dāsyaṃ vrataṃ brahmavrataṃ tathā || 83 ||
[Analyze grammar]

tena puṇyena bhagavān kṛṣṇanārāyaṇaḥ svayam |
gururme bhavatīnāṃ ca mokṣadātā bhaviṣyati || 84 ||
[Analyze grammar]

bhavantu ca mahābhāgyavatyaḥ kṛṣṇapativratāḥ |
ahaṃ japāmi sarveśaṃ kṛṣṇanārāyaṇaṃ patim || 85 ||
[Analyze grammar]

bhavatyo'pi bhajantyenaṃ gṛhṇantvasya manuṃ param |
prasādaṃ ca jalaṃ tvetad gṛhṇantvacyutasevitam || 86 ||
[Analyze grammar]

iti kṛtvā harastābhyo dadau manuṃ sumokṣadam |
oṃ namaḥ śrīkṛṣṇanārāyaṇa svāmine namaḥ || 87 ||
[Analyze grammar]

trivāraṃ sampradāyaiva dadau tulasikādalam |
tulasīmālikāṃ cāpi kaṇṭhe kare ca sandadau || 88 ||
[Analyze grammar]

binduṃ dadau lalāṭe'tha candanasya haraḥ svayam |
evaṃ datvātu vidhinā pratimāṃ maṇinirmitām || 89 ||
[Analyze grammar]

prāha svasti sadā cāstvakhaṇḍasaubhāgyamacyute |
vaiṣṇavītvaṃ sadā kṛṣṇe dāsyaṃ pativrataṃ tathā || 90 ||
[Analyze grammar]

ārādhanaṃ tathā kṛṣṇanārāyaṇe'stu sarvadā |
patisevā kṛṣṇasevā vinā bhedaṃ sadā'stu vaḥ || 91 ||
[Analyze grammar]

ityuktvā śirasi datvā karaṃ tvadṛśyatāṃ gataḥ |
tāstu prahṛṣṭahṛdayā gatvā gṛhaṃ jagurmudā || 92 ||
[Analyze grammar]

divyabhāvaṃ samāpannā bhittyādyāvaraṇādibhiḥ |
aniruddhā vyomamārgagatayaḥ kamalā yathā || 93 ||
[Analyze grammar]

pūrvajātismarāḥ satyo brahmacaryaparāyaṇāḥ |
kṛṣṇabhaktiparāḥ śaṃbhorādeśāt sāttvatīmukhāḥ || 94 ||
[Analyze grammar]

jīvanmuktāḥ prasañjātāḥ svatantragatikā iha |
lakṣmi pārāvataḥ pūrve dvijo nārāyaṇāhvayaḥ || 95 ||
[Analyze grammar]

āmuṣyāyaṇaputro'bhūt pitṛśuśrūṣaṇavrataḥ |
sarpadaṃṣṭo mṛtaścātha so'yaṃ pārāvato'bhavat || 96 ||
[Analyze grammar]

cārāyaṇasya putryau dve bhavānī gautamī tathā |
āmuṣyāyanaputrasya patnī nārāyaṇasya te || 97 ||
[Analyze grammar]

vaidhavyaduḥkhamāpanne dainyagraste babhūvatuḥ |
atharṣeḥ kasyacid daivādāśrame paramādbhute || 98 ||
[Analyze grammar]

raṃbhāphalāni saṃgṛhya khādataḥ sma tadā muneḥ |
śāpātte kanyake naṣṭe vānaryau te babhūvatuḥ || 99 ||
[Analyze grammar]

jale patitvā tatyajatuḥ prāṇāṃstīrthottame tataḥ |
te jāte nāgakanye vai devālayāśramāśrayāt || 100 ||
[Analyze grammar]

kṛṣṇadharmapare sādhvyau prabhāvatī kalāvatī |
parimalālayavidyādharapatnyāḥ sakhīdvayam || 101 ||
[Analyze grammar]

pitṛbhyāṃ te premavatyau jñātvā vidyādhare śubhe |
parimalālaye paścāttasmai datte vivāhite || 102 ||
[Analyze grammar]

evaṃ patnītrayaṃ ratnāvalī prabhā kalāvatī |
kṛṣṇanārāyaṇe raktā pātivratyaparāyaṇā || 103 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ nityaṃ bhajante sma sukhānvitāḥ |
pūjāṃ japaṃ ca naivedyaṃ stutiṃ nīrājanaṃ kṣamām || 104 ||
[Analyze grammar]

puṣpāṃjaliṃ prakurvanti nityaṃ naimittikotsavān |
kārtike kṛṣṇapakṣe tā aṣṭamyāṃ kṛṣṇapūjanam || 105 ||
[Analyze grammar]

jayantīṃ tā abhipretya kṛṣṇavrataṃ pracakrire |
golokāttu svayaṃ kṛṣṇo rādhāramāprabhāpatiḥ || 106 ||
[Analyze grammar]

ājagāma vimānena netuṃ tāḥ patisaṃyutāḥ |
divyaṃ svaṃ darśanaṃ datvā nītvā vimānakottame || 107 ||
[Analyze grammar]

yayau golokamevāsau muktiṃ dāsyātmikāṃ dadau |
vad lakṣmi na kṛṣṇā'gre bhaktānāṃ bhinnabhāvanā || 108 ||
[Analyze grammar]

yatra kvāpi prasūto'pi bhakto haripadaṃ labhet |
sarve vai bālakāstasya kṛṣṇānārāyaṇasya vai || 109 ||
[Analyze grammar]

taṃ bhajitvā prayāntyeva paramaṃ dhāma śāśvatam |
śrīkṛṣṇasya kathāmetāṃ śrutvā pāpād vimucyate || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pārāvatadampatyau śivamandirāśrayeṇa vidyādharajanma lalabhatuḥ parimalālayavidyādharasya ratnāvalīprabhāvatīkalāvatīpatnītrayam kārtikakṛṣṇāṣṭamīvratena kṛṣṇapātivratyena catvāro'pi te muktiṃ jagmuritinirūpaṇanāmādvāsaptatyadhikacatuśśatatamo'dhyāyaḥ || 472 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 472

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: