Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 455 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
agastyasya priyapatnyāḥ pratāpaṃ tvaṃ śṛṇu priye |
pativratottamālopāmudrāyā divyayoṣitaḥ || 1 ||
[Analyze grammar]

kadācinnārado lakṣmi snātvā śrīnarmadāmbhasi |
vindhyaṃ vilokayāñcakre vrajan śrībadarīśvaram || 2 ||
[Analyze grammar]

rasālayaṃ drumavallīstambasasyādiśobhitam |
vardhamānaṃ mahākāśe lokayantaṃ samantataḥ || 3 ||
[Analyze grammar]

dṛṣṭvā kṣaṇaṃ nāradaḥ sa tasthau vyomnyeva kautukāt |
vindhyo'pi sūryasaṃkāśaṃ nabhasi dyotitāmbaram || 4 ||
[Analyze grammar]

nāradaṃ dṛṣṭavān premṇā dūrāt pratyujjagāma tam |
santaṃ dṛṣṭvā kaṭhino'pi dhatte mṛdulatāṃ yataḥ || 5 ||
[Analyze grammar]

natvā muniṃ dadau pādyamarghyaṃ cāsanamarhaṇam |
pādasaṃvāhanaṃ cakre babhāṣe'vanato giriḥ || 6 ||
[Analyze grammar]

adya te pādarajasā naṣṭaṃ rajastamo mama |
dharādharatvaṃ kuliṣu mānyaṃ me syāttavā''gamāt || 7 ||
[Analyze grammar]

śrutvaitannāradaḥ kiñciducchvasya sthitavāṃstataḥ |
vindhyādrirāha munirāḍucchvāsakāraṇaṃ vad || 8 ||
[Analyze grammar]

himādrīn parvatānnāhaṃ gaṇaye bhūdharāniti |
vada kāryaṃ tu te kiñcit kariṣye sevayā yutaḥ || 9 ||
[Analyze grammar]

nāradastaṃ tadā prāha merustvāmavamanyate |
ityuktvā nāradastasmād yayau badarikāśramam || 10 ||
[Analyze grammar]

vindhyādristvāpa mahatīṃ cintāṃ dhigjīvanaṃ mama |
jñātiparājitasyātrodyamavivarjitasya ca || 11 ||
[Analyze grammar]

kathaṃ bhunakti sa divā kathaṃ rātrau svapityaho |
rahaḥ śarma kathaṃ tasya yasya jñātiparābhavaḥ || 12 ||
[Analyze grammar]

yuktamuktaṃ purāvidbhiścintā kṛtyā bhayaṃkarī |
nopāyaiḥ śāmyati ghorā nidrāṃ balaṃ haratyapi || 13 ||
[Analyze grammar]

cintājvaro mahātīvraḥ pratyahaṃ navatāṃ vrajet |
kiṃ karomi kva gacchāmi kathaṃ meruṃ jayāmyaham || 14 ||
[Analyze grammar]

viśveśaṃ śaraṇaṃ yāyāṃ sa me buddhiṃ pradāsyati |
iti vicārya mahati tvambare vardhate giriḥ || 15 ||
[Analyze grammar]

dakṣiṇe sūryamārgaṃ sa niruddhya samavasthitaḥ |
sūryāśvāstvagrato gantuṃ na śekurvai tadā'ruṇaḥ || 16 ||
[Analyze grammar]

prāha sūryaṃ mahāvindhyo niruddhya gaganaṃ sthitaḥ |
spardhate meruṇā prepsustvaddattāṃ tu pradakṣiṇām || 17 ||
[Analyze grammar]

rāhubāhugrahavyagro yaḥ kṣaṇaṃ nā'vatiṣṭhati |
yojanānāṃ sahasre dve dve śate dve ca yojane || 18 ||
[Analyze grammar]

yojanasya nimeṣārdhād yāti so'pi ciraṃ sthitaḥ |
tat sūryasya gatistambhāt stambhitaṃ tannimittakam || 19 ||
[Analyze grammar]

kālamānaṃ tathā kāryaṃ rurudurdudruvuḥ prajāḥ |
tato devādayaḥ sarve brahmāṇaṃ śaraṇaṃ yayuḥ || 20 ||
[Analyze grammar]

namaścakrustuṣṭuvuśca rakṣa rakṣeti cā'bruvan |
vilokya duḥkhitān brahmā pratyuvāca divaukasaḥ || 21 ||
[Analyze grammar]

dāsyāmi sakalān kāmān śṛṇudhvaṃ varamuttamam |
svasthāstiṣṭhata bho yūyaṃ kathaṃ satye samākulāḥ || 22 ||
[Analyze grammar]

ete vedāḥ sarvavidyāḥ satyaṃ dharmastapaḥ kratuḥ |
brahmacaryaṃ bhāratīyaṃ śrutayaḥ smṛtayastathā || 23 ||
[Analyze grammar]

brahmaniṣṭhāstāpasāśca vratinaścopavāsinaḥ |
pātivratyaparā nāryo ye cānye brahmacāriṇaḥ || 24 ||
[Analyze grammar]

mātāpitroḥ sadā bhaktā gobhaktā devasevakāḥ |
patnīvratā atithīnāṃ pūjakā dānasukṛtāḥ || 25 ||
[Analyze grammar]

sarve me satyaloke'tra santi te sukhinaḥ sadā |
vadantu bhavatāṃ ceṣṭaṃ karomi sukhakṛddhruvam || 26 ||
[Analyze grammar]

devāḥ prāhurvindhyaśailaḥ spardhate meruṇā divi |
sūryamārgaṃ niruddhyaiva vardhate tvadgṛhaṃ prati || 27 ||
[Analyze grammar]

sūryādhārāḥ kriyā ruddhāstato layo bhaviṣyati |
sūryamārgamato rodharahitaṃ kuru sarvathā || 28 ||
[Analyze grammar]

śrutvaitad viśvasṛṭ prāhā'gastyanāmā mahāmuniḥ |
kāśīkṣetre tapatyugraṃ yācadhvaṃ taṃ muniṃ surāḥ || 29 ||
[Analyze grammar]

mitrāvaruṇaputraḥ sa lopāmudrāpatiḥ ṛṣiḥ |
vidhāsyati sa vaḥ kāryaṃ vātāpīlvalabhakṣakaḥ || 30 ||
[Analyze grammar]

ityuktāstu surādyāste yayuḥ kāśīmagastyakam |
maṇikarṇyāṃ surāḥ snātvā dadṛśuḥ kāśikāṃ purīm || 31 ||
[Analyze grammar]

vidvajjanapralakṣaiḥ satsādhulakṣairadhiṣṭhitām |
tīrthavāsijanavrātakoṭimaṇḍalacañcalām || 32 ||
[Analyze grammar]

devālayaistrikoṭibhirgṛhasthālayakoṭibhiḥ |
sahasrodyānasatkṣetraiḥ rājasaudhasahasrakaiḥ || 33 ||
[Analyze grammar]

vāranārīpralakṣaiśca devanārīpralakṣakaiḥ |
brahmacārikoṭibhiśca naikadeśīyamānavaiḥ || 34 ||
[Analyze grammar]

tīrthakoṭiśatalakṣairgaṃgādyunadikānadaiḥ |
vimānairvāhanairyānairmahāpustakapattanaiḥ || 35 ||
[Analyze grammar]

dhanvantaryādiśālābhirannasatrasahasrakaiḥ |
suśobhitā bhikṣukaiśca dīnā'nāthaiḥ sahasrakaiḥ || 36 ||
[Analyze grammar]

evaṃ tāṃ nagarīṃ dṛṣṭvā kṛtvā tīrthānyanekaśaḥ |
viśvanāthaṃ cānnapūrṇāṃ lakṣmīnārāyaṇaṃ tathā || 37 ||
[Analyze grammar]

śrībindumādhavaṃ dharmadevaṃ dṛṣṭvā praṇamya te |
sampūjya caraṇau prakṣālayitvā''gṛhya cāmṛtam || 38 ||
[Analyze grammar]

jagmuḥ paropakārārthamagastiryatra tiṣṭhati |
agastīśvaraliṃgaṃ ca kuṇḍaṃ kṛtvā tadagrataḥ || 39 ||
[Analyze grammar]

śatarudrīyasūktena japanmunirvirājate |
tejasā sūryasaṃkāśaṃ dṛṣṭvā siṣmiyire surāḥ || 40 ||
[Analyze grammar]

aho ho sarvatejāṃsi śritvemāṃ brāhmaṇīṃ tanum |
śīlayanti paraṃ dhāma śāntaṃ śāntapadāptaye || 41 ||
[Analyze grammar]

yasyā''śrame'tra dṛśyante hiṃsrā api samantataḥ |
sattvāśritāḥ sarvasattvāstyaktvā vairaṃ nisargajam || 42 ||
[Analyze grammar]

saha sarve nivasanti krūrāḥ śāntāśca rājasāḥ |
paśavaḥ pakṣiṇaḥ sarve mṛgāḥ sarīsṛpāstathā || 43 ||
[Analyze grammar]

ityāśramacarān dṛṣṭvā tiraśco'pi munīniva |
abodhi vibudhaiḥ sarvaḥ prabhāvo'gastibhūmijaḥ || 44 ||
[Analyze grammar]

dharmārthakāmamokṣāstu mūrtā yatra caranti hi |
itipaśyanto gīrvāṇā dadṛśustūṭajaṃ muneḥ || 45 ||
[Analyze grammar]

homadhūpasugandhāḍhyaṃ baṭubhirbahubhirvṛtam |
brahmacaryaratābhiśca brahmā'dhyayanatejasā || 46 ||
[Analyze grammar]

candrābhābhirmunikanyābhiśca saumyamalaṃkṛtam |
sārdravalkalakaupīnairvṛkṣaśākhāvalambibhiḥ || 47 ||
[Analyze grammar]

sūcayat sanmunivāsān sattvaprasādakāritān |
pativratāśiroratnalopāmudrāṃ'ghrimudrayā || 48 ||
[Analyze grammar]

mudritaṃ vīkṣya te nemuḥ parṇaśālā'ṅgaṇaṃ surāḥ |
visarjitasamādhiṃ ca dhṛtakarṇā'kṣimālikam || 49 ||
[Analyze grammar]

adhiṣṭhitabṛsīpṛṣṭhaṃ vedhasā sadṛśaṃ śriyā |
puro'gastyaṃ samālokya devāḥ sarve savāsavāḥ || 50 ||
[Analyze grammar]

prahṛṣṭavadanāḥ procuḥ proccairjaya jayeti ca |
muniḥ sarvānupāveśya papracchāgamakāraṇam || 51 ||
[Analyze grammar]

devagurustamuvāca devāgamanakāraṇam |
dhanyo'si kṛtakṛtyo'si mānyo'si mahatāmapi || 52 ||
[Analyze grammar]

pratyāśramaṃ pratinagaṃ pratyaraṇyaṃ tapodhanaḥ |
kinna santaḥ santyagastye kācidanyaiva te sthitiḥ || 53 ||
[Analyze grammar]

tapolakṣmīstvayīhāsti brāhmaṃ tejastvayi sthiram |
puṇyaśrīśca tvayi śreṣṭhā camatkārāstvayi sthitāḥ || 54 ||
[Analyze grammar]

pativrateyaṃ kalyāṇī lopāmudrā sadharmiṇī |
tavāṃ'gacchāyayā tulyā yatkathā puṇyakāriṇī || 55 ||
[Analyze grammar]

arundhatī ca sāvitrī śāṇḍilī śrīḥ satī tathā |
anasūyā mahālakṣmīḥ śatarūpā ca menakā || 56 ||
[Analyze grammar]

sunītiḥ kamalā svāhā saṃjñā ceti pativratāḥ |
yā yāstāsu yathaiṣā varṇyate śreṣṭhā tathā na tāḥ || 57 ||
[Analyze grammar]

bhuṃkte bhukte tvayi mune tiṣṭhati tvayi tiṣṭhati |
sunidrite tu nidrāti prathamaṃ pratibudhyati || 58 ||
[Analyze grammar]

nā'laṃkṛtaṃ nijātmānaṃ tava darśayati kvacit |
gate bhavati kāryārthaṃ na dhatte maṇḍanāni tu || 59 ||
[Analyze grammar]

tavā''yuṣyavivṛddhyarthaṃ na gṛṇātyabhidhāṃ tava |
kṛṣṇaṃ vinā'nyapunnāma naiva vadati karhicit || 60 ||
[Analyze grammar]

ākruṣṭā daṇḍitā cāpi nā''krośati prasīdati |
idaṃ kuru samājñaptā śīghraṃ karoti tatkṣaṇam || 61 ||
[Analyze grammar]

kariṣyasīti samproktā'vaśyaṃ kānteti vakti ca |
tvayā''hūtā'nyakāryāṇi tyaktvā tvāyāti satvaram || 62 ||
[Analyze grammar]

ājñāpaya kṛpāsindho vakti kṛtaṃ pramanyatām |
na catuṣkasya mārgasyā'ṅganasya dvāri tiṣṭhati || 63 ||
[Analyze grammar]

anāpṛṣṭvā bhavantaṃ sā vastumātraṃ tṛṇaṃ hyapi |
tvayā nānumataṃ kiñcit kasmaicinna dadātyapi || 64 ||
[Analyze grammar]

svayamāharati pūjāsāmagrīrnoditā'pi ca |
jalaṃ darbhān phalapatrapuṣpāṇi cākṣatādikān || 65 ||
[Analyze grammar]

sādhayatyeva samaye vinā''jñāmapi sā satī |
nodvignā bhavati kvāpi nodvejayati cāparān || 66 ||
[Analyze grammar]

yathākālaṃ yathāyogyamupasthāpayatīkṣate |
bhuṃkte bhartuḥ prasādaṃ ca jalamannaṃ phalādikam || 67 ||
[Analyze grammar]

matvā mahāprasādaṃ tat svāmidattaṃ samīhate |
devapitratithipoṣyānāthasatīsataḥ sadā || 68 ||
[Analyze grammar]

dāsagobhikṣukān datvā'śnāti vibhajya naijakam |
saṃyatopaskarā prātardṛṣṭā vyayaparāṅmukhī || 69 ||
[Analyze grammar]

yathāpekṣavyayakartrī yogyaśaśvatparigrahā |
tavā''deśaṃ vinā neyaṃ karotyapoṣaṇaṃ vratam || 70 ||
[Analyze grammar]

vinā''jñāṃ te na yātīyaṃ draṣṭuṃ samājamutsavam |
pradarśanaṃ mallayuddhaṃ nṛtyaṃ nāṭya kalālayam || 71 ||
[Analyze grammar]

tīrthayātrāṃ vivāhaṃ te vinā''jñāṃ draṣṭumeti na |
āsīnaṃ ramamāṇaṃ ca suptaṃ patiṃ sukhena sā || 72 ||
[Analyze grammar]

atyāvaśyakakārye'pi tvāṃ notthāpayati kvacit |
akāmaṃ tvāṃ ca rajasā svārthārthaṃ nāpi sevate || 73 ||
[Analyze grammar]

rājasvalye mukhaṃ naiva darśayati dinatrayam |
śrāvayati svavākyaṃ na pūrvaṃ snānādiśuddhitaḥ || 74 ||
[Analyze grammar]

paśyati turyadivase bharturmukhaṃ raviṃ harim |
dhyāyatīyaṃ kāntarūpaṃ kṛṣṇarūpaṃ pativratā || 75 ||
[Analyze grammar]

nityaṃ saubhāgyacihnāni dhārayatyeva tvadratā |
keśasaṃskārakabarīkarakarṇādibhūṣaṇam || 76 ||
[Analyze grammar]

haridrāṃ kuṃkumacandraṃ sindūraṃ netrakajjalam |
kaṃcukīṃ natthikāṃ tantrīṃ nūpuraṃ baṃgiḍīṃ tathā || 77 ||
[Analyze grammar]

śṛṃkhalāṃ cormikāṃ hāraṃ svarṇairaṇe ca śāṭikām |
viṣṇutailaṃ sugandhaṃ ca dhārayatyeva tvadratā || 78 ||
[Analyze grammar]

na ca saṃgaṃ karotyeṣā nāstikāyāstu yoṣitaḥ |
nā'spṛśyāyā na puṃścalyāḥ pākhaṇḍinyāśca yoṣitaḥ || 79 ||
[Analyze grammar]

nā'śuddhāyāśca kāminyā dharmavarjitayoṣitaḥ |
bhartṛvidveṣiṇīṃ nārīṃ naiṣā saṃbhāṣate satī || 80 ||
[Analyze grammar]

naikākinī bahiryāti vivastrā snāti na kvacit |
niṣīdati sadā nimne na same bhartṛsannidhau || 81 ||
[Analyze grammar]

kaṇḍanyāṃ na ca peṣaṇyāṃ na cūllyāṃ jalakuṃbhake |
gargaryāṃ na kaṭāhādau mūśale na śilātale || 82 ||
[Analyze grammar]

cūrṇayantre na mārjanyāṃ caṭṭanīpeṣake na hi |
na dehalyāṃ puṇyapātre kṛtvā pṛṣṭhaṃ guruṃ patim || 83 ||
[Analyze grammar]

niṣīdati kvacicchāṭīmuttāryā'pi na tvadratā |
stanaṃ jaghanaṃ kaścinna saṃpaśyed vartate tathā || 84 ||
[Analyze grammar]

vinā vyavāyasamayaṃ prāgalbhyaṃ samarakṣati |
bharturyatra yathā tṛptiḥ rucistatra pravartate || 85 ||
[Analyze grammar]

paraṃ dharmaṃ vrataṃ śreṣṭhaṃ devapūjanamuttamam |
pālanaṃ pativākyasya matvollaṃghanameti na || 86 ||
[Analyze grammar]

bālamaśaktamakāmaṃ vyādhitaṃ duravasthakam |
klībaṃ vratasthaṃ vṛddhaṃ vā rugṇaṃ patiṃ pativratā || 87 ||
[Analyze grammar]

susthitaṃ duḥsthitaṃ vāpi vyasanāḍhyaṃ daridrakam |
cauraṃ kāmātisaktaṃ vā sevate sarvadā satī || 88 ||
[Analyze grammar]

tāpasaṃ cāpi niṣkāmaṃ tvāṃ sadā sevate tviyam |
hṛṣṭā sadā tvayi hṛṣṭe viṣaṇṇe śokagarbhitā || 89 ||
[Analyze grammar]

sampatsu caikarūpā te vipatsvapi tava priyā |
gṛhe bhojyasya vastūnāṃ veṣavārasya ca kṣaye || 90 ||
[Analyze grammar]

sampādayati cājñayā nāstīti na bravītyapi |
tīrthecchayā te caraṇāmṛtaṃ pibati nityaśaḥ || 91 ||
[Analyze grammar]

viṣṇornārāyaṇācchaṃbhoradhikaṃ manute patim |
bhartṛcaraṇapūjātmaniyamaṃ tu prarakṣati || 92 ||
[Analyze grammar]

satrapaṃ cāpavāde ca kaṣṭadaṃ kalikārakam |
mṛṣā hasanaṃ cākrośaṃ neyaṃ gṛṇāti vai kvacit || 93 ||
[Analyze grammar]

devaṃ guruṃ vrataṃ tīrthaṃ dharmaṃ jānāti sā patim |
tava chāyāsamā ceyaṃ vartate kiṃkarī tava || 94 ||
[Analyze grammar]

dhanyo'si munivarya tvaṃ dhanyau te pitarau tathā |
asyāstu pitarau dhanyau yataśceyaṃ pativratā || 95 ||
[Analyze grammar]

pativratāyāścaraṇo yatra bhūmau spṛśatyapi |
sā bhūmiḥ sarvadā tīrthaṃ pāvanaṃ tārakaṃ bhavet || 96 ||
[Analyze grammar]

parameśvarabhaktyaiva labhate strī pativratā |
gṛhasthastvaṃ yathārtho'si yasya te'sti pativratā || 97 ||
[Analyze grammar]

pativratāyā dṛṣṭyā'pi pātakī pāvano bhavet |
na gaṃgayā tayā bhedo yā nārī patidevatā || 98 ||
[Analyze grammar]

gaṃgāsnānaphalaṃ tvetad yajjātaṃ tava darśanam |
tava patnyā darśanaṃ ca jātaṃ no bahupuṇyataḥ || 99 ||
[Analyze grammar]

praṇavastvaṃ śrutiśceyaṃ kṣamaiṣā tvaṃ svayaṃ tapaḥ |
satkriyeyaṃ phalaṃ tvaṃ ca dhanyo'si tvaṃ mahāmune || 100 ||
[Analyze grammar]

idaṃ pativrataṃ tejo brahmatejo bhavānparam |
tatrā'pyetattapastejaḥ kimasādhyatamaṃ tava || 101 ||
[Analyze grammar]

tava nā'viditaṃ kiñcittathāpi pravadāmyaham |
yadarthamāgatā devāstanmune'tra niśāmaya || 102 ||
[Analyze grammar]

ayaṃ śatamakhaḥ śrīmānayamagnirjagatprabhuḥ |
dharmarājo varuṇaśca vāyuḥ śrīśaśivādayaḥ || 103 ||
[Analyze grammar]

samabhyarthayitāro'mī tvaṃ yācyaśca jagatkṛte |
vāṅmātrodyamasādhyaṃ tat tava viśvopakārakam || 104 ||
[Analyze grammar]

vindhyādrirvardhate meroḥ spardhayā tvaṃ nivāraya |
sūryamārgamavaruddhyedānīmūrdhvaṃ pragacchati || 105 ||
[Analyze grammar]

ye tu niṣṭhuranaisargā ye ca mārgāvarodhakāḥ |
ye spardhante ca vṛddhyarthaṃ tadvṛddhirhānidā sadā || 106 ||
[Analyze grammar]

śrutvā dhyātvā kṣaṇaṃ tathetyuktvā'gastirmahāmuniḥ |
visṛjya devatāḥ prāha lopāmudrāmidaṃ vacaḥ || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kutayugasantāne vindhyādriṇā vardhamānena sūryamārgā'varodhe devānāmagastimuniṃ prati yānaṃ lopāmudrāyāḥ pātivratyadharmavarṇanaṃ cetinirūpaṇanāmā pañcapañcāśadadhikacatuśśatatamo'dhyāyaḥ || 455 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 455

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: