Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 454 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu priye mahālakṣmi pātivratyaṃ janātigam |
dharmādharmau svāmivaco mukhyaṃ nānyaditi dhruvam || 1 ||
[Analyze grammar]

patyurvacasi cenmāndyaṃ satī kuryāt sudhānibham |
svāmivākyaṃ bhavet hiṃsraṃ kuryāt puṇyanibhaṃ satī || 2 ||
[Analyze grammar]

kāntokte ced bhavet stainyaṃ nyāyyaṃ matvā''caret satī |
bhartrājñaptaṃ vyavāyaṃ ca dharmaṃ matvā''caret satī || 3 ||
[Analyze grammar]

patireva parabrahma kṛṣṇanārāyaṇaḥ svayam |
śubhaṃ samādiśed yadvā'śubhaṃ satī samācaret || 4 ||
[Analyze grammar]

satī tasya vacovaśyā pātivratyaphalaṃ labhet |
patiścedaśubhaṃ samādiśet sa phalabhāg bhavet || 5 ||
[Analyze grammar]

nā'trā'śubhe vaco'dhīne kārye tadbhāginī satī |
pratyutā'śubhakāryaṃ sā sāmarthyāt śubhadaṃ caret || 6 ||
[Analyze grammar]

aniṣṭaṃ duḥkhadaṃ sā tu sukhadaṃ parivartayet |
satyāḥ saṃkalpamātreṇa mṛtyuḥ kālo yamo bhayam || 7 ||
[Analyze grammar]

adharmaḥ kleśadāḥ sarve sukhadāḥ saṃbhavanti vai |
pātivratyaṃ paro dharmaḥ pātivratyaṃ paraṃ balam || 8 ||
[Analyze grammar]

pātivratyavṛṣāgre tu pāpaṃ puṇyapradaṃ bhavet |
duḥkhaṃ sukhasvarūpaṃ syāt patikṛṣṇapratoṣaṇāt || 9 ||
[Analyze grammar]

atrārthe tu purā vṛttaṃ kathayāmi śṛṇu priye |
pativākyaṃ samādṛtya vyavāyasthasvayoṣitaḥ || 10 ||
[Analyze grammar]

sarvaṃ puṇyātmakaṃ jātaṃ devatoṣakaraṃ yathā |
dakṣiṇāpathamadhye vai grāme bāṣkalanāmake || 11 ||
[Analyze grammar]

prajā asaṃskṛtā āsan jñānavairāgyavarjitāḥ |
narā nāryaḥ kṛṣikāryā āraṇyakaprajīvanāḥ || 12 ||
[Analyze grammar]

tatraiko viduro nāma dharmācāravivarjitaḥ |
dvija āsīt kṛṣigoptā śūdrādimitratāṃgataḥ || 13 ||
[Analyze grammar]

kṛṣikārye karmacāriṇībhiḥ pravartate'niśam |
paranārīprasaṃgādidoṣaṃ jānāti naiva saḥ || 14 ||
[Analyze grammar]

śūdrayā saha kāryādau kāmena saṃgataḥ kvacit |
viduraṃ kṛpaṇā sā ca yācate bhojanaṃ dhanam || 15 ||
[Analyze grammar]

viduraḥ kṛpayā''viṣṭaḥ kāmabhāvanayā tathā |
nirvāhārthaṃ tu śūdrāyai dadātyeva kvacitkvacit || 16 ||
[Analyze grammar]

sadāro'pi satīṃ bhāryāṃ bandulāṃ nātimanyate |
gṛhasthitaṃ dhanaṃ cānnaṃ śūdrāyai pradadāti saḥ || 17 ||
[Analyze grammar]

bandulā sahate sarvaṃ patyarthaṃ navayauvanā |
dhanaṃ cānnaṃ kṣayaṃ prāptaṃ śūdrāyai svāminā'rpitam || 18 ||
[Analyze grammar]

vidurastu satīṃ patnīṃ yācate dehi me dhanam |
annaṃ dehyambaraṃ dehi śūdryartha dehi me priye || 19 ||
[Analyze grammar]

ityuktā sā satī prāha gṛhe yadyaddhi vidyate |
tatsarvaṃ nīyatāṃ nātha tvadadhīnaṃ gṛhaṃ sadā || 20 ||
[Analyze grammar]

tvayi nāthe prasanne ca sarvaṃ me sukhadaṃ bhavet |
madagre tu dhanaṃ nāsti yadāttha tatkaromyaham || 21 ||
[Analyze grammar]

vidurastāṃ satīmāha gacchā'nyasevanaṃ kuru |
narān dhaninaḥ saṃsevya dhanamānaya dehi me || 22 ||
[Analyze grammar]

satī tvājñākarī patyau viśvastā ceśvare yathā |
kaiṃkarya kasyacit kṛtvā dāsyaṃ patītvameva vā || 23 ||
[Analyze grammar]

dhanamānayati patyājñayā tasmai dadāti ca |
patireva paro dharmaḥ pativākyaṃ sukhāvaham || 24 ||
[Analyze grammar]

itimatvā parapuṃsāṃ kāmasevāparā'bhavat |
evaṃ tayostu dampatyordurācārapravṛttayoḥ || 25 ||
[Analyze grammar]

grāme kaścit kathākāro brāhmaṇo daivayogataḥ |
samāyayau saṃhitāyāḥ kathāṃ cakāra dharmataḥ || 26 ||
[Analyze grammar]

grāmīṇā śuśruvuḥ sarve prācīnāṃ dharmasaṃhitām |
kumārgaṃ saṃparityajya dharmamārgaṃ samāśritāḥ || 27 ||
[Analyze grammar]

jagṛhurvaiṣṇavaṃ mantraṃ pūjayāmāsuracyutam |
brāhmaṇaṃ tvarcayāmāsurvihāyā'satkriyāṃ janāḥ || 28 ||
[Analyze grammar]

paścāttāpaṃ svakṛtyānāṃ cakruste sasmarurharim |
vidureṇa parityaktaḥ śūdrāsaṃgastataḥ param || 29 ||
[Analyze grammar]

atīva dhārmiko jātaścaikabhuktaṃ karoti ca |
snānaṃ sandhyāṃ japaṃ pūjāṃ naivedyaṃ devadarśanam || 30 ||
[Analyze grammar]

kṛtvā bhuṃkte sadā tvevaṃ patnī cāpi tathā'karot |
evaṃ vai vartamānasya vidurasyā''yuṣaḥ kṣaye || 31 ||
[Analyze grammar]

āyātā yamadūtāstaṃ netuṃ yamapuraṃ tadā |
cukrośa dṛṣṭvā tāndūtān kṛṣṇanārāyaṇeti saḥ || 32 ||
[Analyze grammar]

patnī prāha ca taṃ śrutvā kathamākrośanaṃ priya |
sa cāha tāṃ yamadūtā netuṃ māṃ vai samāgatāḥ || 33 ||
[Analyze grammar]

patnī jalaṃ kare kṛtvā samuvāca satī tadā |
yadi patyuḥ priyā bhāryā patyuḥ priyakarī sadā || 34 ||
[Analyze grammar]

patyājñāyāṃ vartamānā patikṛṣṇaparāyaṇā |
tena satyena dūtāste dūraṃ yāntu yamālayam || 35 ||
[Analyze grammar]

ityuktvā tajjalaṃ patyuḥ pārśve cikṣepa tāvatā |
dūrātpalāyitā dūtā avaplutya sthalāttataḥ || 36 ||
[Analyze grammar]

patiḥ svasthastadā jāto vṛttāntamāha tattathā |
patnī prāha punaḥ kāntaṃ svāmisevākṛtaṃ phalam || 37 ||
[Analyze grammar]

tubhyaṃ dadāmi me kānta sadgatirastu tena te |
tāvadvai vaiṣṇavā viṣṇoḥ pārṣadāstvāyayurmudā || 38 ||
[Analyze grammar]

patnyā dṛṣṭā pātivratyadharmaphalena tatkṣaṇam |
pūjitā vanditāścāpi patiṃ ninyuḥ paraṃ padam || 39 ||
[Analyze grammar]

bandulā tu patiṃ kṛtvā kroḍe ruroda vai kṣaṇam |
atha saṃcintayāmāsa yadyahaṃ kāntarañjinī || 40 ||
[Analyze grammar]

tadā kāntena sākaṃ me prāṇāḥ prayāntu tatkṣaṇam |
tāvanmūrchāṃ gatvā sādhvī prāṇāṃstyaktvā tu tatkṣaṇam || 41 ||
[Analyze grammar]

svāminā divyadehena saha yātā surūpiṇī |
divyadehā vimānasthā viṣṇupārṣadasatkṛtā || 42 ||
[Analyze grammar]

tattejaśca vimānaṃ ca dṛṣṭaṃ śrotṛbhirujjvalam |
brāhmaṇaḥ sa tu sadbhaktaistayorvai cordhvadaihikam || 43 ||
[Analyze grammar]

kārayāmāsa vidhinā bhojayāmāsa vaiṣṇavān |
dadau kṛṣṇopadeśaṃ ca dharmaṃ patnīvrataṃ dadau || 44 ||
[Analyze grammar]

pātivratyaṃ tathā dharmaṃ dadau prajāḥ svayaṃ dvijaḥ |
sarve'pi vaiṣṇavāstvāsan narā nāryaḥ samantataḥ || 45 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
iti mantraṃ tu te labdhvā bhejire kṛṣṇamacyutam || 46 ||
[Analyze grammar]

kathāṃ śuśukarīśasya cakruśca bhajanaṃ sadā |
kathāyā vācako vipraḥ svapne svadarśanaṃ dadau || 47 ||
[Analyze grammar]

narebhyo vanitābhyaśca nārāyaṇaścaturbhujaḥ |
hārakeyūramukuṭapītāmbarasudarśanaiḥ || 48 ||
[Analyze grammar]

sahitaḥ sevito lakṣmyā'dṛśyata vai manoharaḥ |
kathānte pūjitaḥ sarvaiḥ svīkṛtya pūjanaṃ tataḥ || 49 ||
[Analyze grammar]

upādideśa tān sarvān bhaktānugrahavigrahaḥ |
pātivratyaṃ paraṃ dharmaṃ bandulāyā vilokya tu || 50 ||
[Analyze grammar]

ahaṃ nārāyaṇastasyāḥ kalyāṇārthaṃ dvijātmakaḥ |
samāyātaḥ kathākāraścoddhṛtā yūyamityapi || 51 ||
[Analyze grammar]

kathāṃ śrutvā vaiṣṇavāśca jātāstatsevanaṃ mama |
pūjayadhvaṃ ca māṃ nityaṃ śṛṇudhvaṃ ca kathāṃ hareḥ || 52 ||
[Analyze grammar]

naraiḥ patnīvrataṃ pālyaṃ nārībhiśca pativratam |
ubhābhyāṃ śrīkṛṣṇanārāyaṇavrataṃ ca tārakam || 53 ||
[Analyze grammar]

satkathāśravaṇaṃ nityaṃ kartavyaṃ mokṣadaṃ param |
kṛṣṇasya kathayā ceto viśuddhiṃ paramāṃ vrajet || 54 ||
[Analyze grammar]

kathayā siddhyati dhyānaṃ dhyānāt kaivalyamuttamam |
sarveṣāṃ śreyasāṃ bījaṃ satkathāśravaṇaṃ matam || 55 ||
[Analyze grammar]

kāmaḥ krodhaśca lobhaśca madamānādayaḥ pare |
adharmasya sutā yānti dūraṃ kathāśravāddhareḥ || 56 ||
[Analyze grammar]

gurutalpaḥ surāpānaṃ tathā'kāmāprasaṃgakaḥ |
kāmasya tanayāstvete yānti dūraṃ kathāśravāt || 57 ||
[Analyze grammar]

pitṛvadho mātṛvadho brahmahatyā ca nāśanam |
krodhasya tanayāścaite dūraṃ yānti kathāśravāt || 28 ||
[Analyze grammar]

devasvaharaṇaṃ viprasvahāraḥ svarṇamoṣaṇam |
lobhasya tanayāstvete dūraṃ yānti kathāśravāt || 29 ||
[Analyze grammar]

aśraddhā cāpi durmedhā avidyāyāḥ sute hyubhe |
kṛṣṇanārāyaṇakathāśravād dūraṃ pragacchataḥ || 60 ||
[Analyze grammar]

kathā saṃsṛtibaddhānāṃ sadyo muktipradā śubhā |
strīṇāṃ pāṃsulapādānāṃ dāsānāṃ dāsayoṣitām || 61 ||
[Analyze grammar]

ajñānatimirāndhānāṃ dīparūpā hareḥ kathā |
bhavarogābhibhūtānāṃ susevyaṃ paramauṣadham || 62 ||
[Analyze grammar]

mahāpātakaśailānāṃ kathā vajranibhā matā |
bharjanaṃ karmabījānāṃ sādhanaṃ sarvasampadām || 63 ||
[Analyze grammar]

śṛṇvatāṃ śrīharergāthāṃ tathā kīrtayatāṃ satām |
teṣāṃ pādarajāṃsyaiva tīrthāni munayo jaguḥ || 64 ||
[Analyze grammar]

muhūrtamapi śṛṇuyādaśakto'pi dine dine |
ghaṭikāṃ vā tadardhaṃ vā kṣaṇaṃ vā pāvanīṃ kathām || 65 ||
[Analyze grammar]

sthūlakāryaprasaktānāṃ sthūlabuddhimatāṃ kathā |
kalpavṛkṣasamo nānyaḥ panthāḥ kathetaraḥ sukhaḥ || 66 ||
[Analyze grammar]

pibannevā'mṛtaṃ yatnādekaḥ syādajarāmaraḥ |
pītaṃ kathāmṛtaṃ kuryāt kulamevā'jarāmaram || 67 ||
[Analyze grammar]

kathāvaktā hariḥ sākṣād gurūṇāṃ yāvatāṃ guruḥ |
mokṣadaḥ puṇyado jñānapradīpaḥ paro guruḥ || 68 ||
[Analyze grammar]

ye kathāṃ tatpravaktāraṃ praśaṃsanti janā api |
aśṛṇvanto'pi te yānti śāśvataṃ paramaṃ padam || 69 ||
[Analyze grammar]

kathāśravaṇasāhāyyaṃ ye kurvanti janā bhuvi |
kalpakoṭiśataṃ sāgraṃ tiṣṭhanti brahmaṇaḥ padam || 70 ||
[Analyze grammar]

satkathābodhalābhena smaraṇaṃ me harerbhavet |
sadāsmaraṇayogena vāsanānāṃ kṣayo bhavet || 71 ||
[Analyze grammar]

tathā satī virāgaḥ syād rāgābhāve paraṃ sukham |
tṛṣṇākṣayasukhaṃ tvātmānandodbhave sahāyakṛt || 72 ||
[Analyze grammar]

rāge naṣṭe pratidvandvī dveṣo'pi naśyati dhruvam |
rāgadveṣau yasya naṣṭau doṣau tasya pravartanam || 73 ||
[Analyze grammar]

śubhā'śubhaṃ na vai janmamṛtyupradaṃ prajāyate |
pravṛtterapyabhāvena bhogābhāvo bhavet sadā || 74 ||
[Analyze grammar]

nityānandaṃ cidānandaṃ sadānandaṃ nijātmakam |
bhuṃkte bhaktirase magnaḥ śrīkṛṣṇātmakabhāvataḥ || 75 ||
[Analyze grammar]

nityatṛpto mama mūrtau nityamagno madātmani |
brahmānandamayo dhāmni mamo'śrute'kṛtaṃ sukham || 76 ||
[Analyze grammar]

evaṃ kathāśruteḥ puṇyaṃ phalaṃ mokṣapradaṃ bhavet |
ahaṃ tuṣṭo bhavāmyeva yatra me'sti kathāmṛtam || 77 ||
[Analyze grammar]

vajralepādipāpāni kathātmamatprayogataḥ |
madārādhanavijñānāt bhasmībhavanti sarvaśaḥ || 78 ||
[Analyze grammar]

satyā patiguṇāḥ śravyā eṣa dharmaḥ sanātanaḥ |
patiścāhaṃ parabrahma matkathāṃ śṛṇuyācchubhām || 79 ||
[Analyze grammar]

dānaṃ yajñaṃ tathā tīrthaṃ dravyaṃ vyayaiḥ samutsavam |
kartumaśaktabhaktena kathā śravyā mama dhruvam || 80 ||
[Analyze grammar]

kīrtanaṃ me svāminaśca nityaṃ kāryaṃ prage niśi |
pūjā kāryā madarthe ca grasitanyaṃ niveditam || 81 ||
[Analyze grammar]

patraṃ puṣpaṃ jalaṃ khādyaṃ sarvaṃ prāsādikaṃ graset |
tena sattvapraśuddhiḥ syātsmṛtirdevasya śāśvatī || 82 ||
[Analyze grammar]

kṛṣṇanārāyaṇasmṛtyā dhruvo mokṣo'pyavāpyate |
smṛtau tu sarvathā hetuḥ śrīkṛṣṇayaśasāṃ śravaḥ || 83 ||
[Analyze grammar]

kṣitedanijapuṇyena svargaprāptirna vai dhruvā |
kathāśravaṇabhaktyā tu śāśvataॆ dhāma gamyate || 84 ||
[Analyze grammar]

svarṇakoṭisahasrāṇāṃ dānāccāpyadhikā kathā |
rājasūyasahasrebhyaścottamā śrīhareḥ kathā || 85 ||
[Analyze grammar]

vratebhyo niyamebhyaśca japebhyaḥ śreyasī kathā |
yatra me mama sādhūnāṃ bhaktānāṃ yogayoṣitām || 86 ||
[Analyze grammar]

sādhvīnāṃ ca satīnāṃ ca camatkārā nirūpitāḥ |
caritrāṇi sudivyāni dyumanti varṇitāni ca || 87 ||
[Analyze grammar]

tāni sarvāṇi dātṝṇi sampadāṃ mokṣaṇasya ca |
bhavatāṃ mokṣaṇārthāya satyāḥ sadbhāvasevayā || 88 ||
[Analyze grammar]

yuṣmākaṃ tāraṇārthaṃ vai viprarūpo bhavāmyaham |
athā'haṃ yāmi vaikuṇṭhaṃ bhavantaḥ sādhusevanam || 89 ||
[Analyze grammar]

kathāyāḥ śravaṇaṃ nityaṃ kurvantu dhyānameva me |
bhuktiṃ muktiṃ mama sevāṃ yūyaṃ sarve gamiṣyatha || 90 ||
[Analyze grammar]

ityuktvā vācako vipro vimānena sutejasā |
yayau nārāyaṇo bhūtvā vaikuṇṭhaṃ bhaktasevitaḥ || 91 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi kāntājñāpālane phalam |
śravaṇātpaṭhanāccāsya bhuktirmuktirbhaved dhruvam || 92 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pātivratyaparāyā bandulāyā vidurākhyaviprasya svasvāminaḥ ājñāpālane vyavāyasyā'doṣatve bhagavatkathāprāptilābhena bhagavaddhāmaprāptirityādinirūpaṇanāmā catuḥpañcāśadadhikacatuśśatatamo'dhyāyaḥ || 454 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 454

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: