Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 451 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi śabaryāstu pativratam |
camatkārabharaṃ sarvaṃ patyarthaṃ kiṃ na jāyate || 1 ||
[Analyze grammar]

yā satī sarvathā svāmisantoṣādiparāyaṇā |
jayatyeva sadā loke dharmo rakṣati rakṣitaḥ || 2 ||
[Analyze grammar]

āsīt pāñcālarājasya siṃhaketostu kiṃkaraḥ |
caṇḍakākhyastu śabaro yasya gehe pativratā || 3 ||
[Analyze grammar]

śabarī patibhaktā''sīt patiṃ matvā paraṃ prabhum |
patiṃ bheje sadā bhaktyā yathā santoṣamāpnuyāt || 4 ||
[Analyze grammar]

bhojanādau vihārādau vyavasāyādikarmasu |
kaiṃkarye vā gṛhakārye kleśaṃ naiva karoti sā || 9 ||
[Analyze grammar]

sarvadā suprasannā''ste smitānanā ca kiṃkarī |
śuṣkaṃ rūkṣaṃ paryuṣitaṃ snigdhaṃ miṣṭaṃ ca vātulam || 6 ||
[Analyze grammar]

tiktaṃ dagdhamapakvaṃ vā bharjitaṃ pācitaṃ ca vā |
saṃskṛtaṃ bāṣpitaṃ yadvā yādṛk tādṛg bhavedapi || 7 ||
[Analyze grammar]

śabaro na ruṣaṃ yāti śabarī na vidūyate |
śabaro nityamevā'syāḥ premapātraṃ suśāntidaḥ || 8 ||
[Analyze grammar]

śabarī svāmivaśagā datvā kāntāya khādati |
kāntaṃ viṣṇuṃ sadā matvā karoti sevanaṃ satī || 9 ||
[Analyze grammar]

śūdradharmaṃ puraskṛtya vartete dampatī sadā |
niṣkapaṭau śāṭyahīnau satyamārgaparāyaṇau || 10 ||
[Analyze grammar]

sādhūnāṃ sevakau nyāyamārgalabdhasujīvanau |
kaiṃkaryeṇa ca yallabdhamannādyaṃ tatra tuṣyataḥ || 11 ||
[Analyze grammar]

kārye prāpte śabaraśca pṛṣṭvā bhāryāṃ karoti tat |
śabaryapi patiṃ pṛṣṭvā kāryaṃ yogyaṃ karoti sā || 12 ||
[Analyze grammar]

yadyapi syātprāṇanāśaḥ pativākyaṃ na muñcati |
śabaro'pi niṣiddhaṃ yacchabaryā na karoti tat || 13 ||
[Analyze grammar]

śabaryapi niṣiddhaṃ yat svāminā na karoti tat |
yatra vai manasoraikyaṃ vaikuṇṭhaṃ svargameva tat || 14 ||
[Analyze grammar]

yatra satyaṃ niṣkāpaṭyaṃ parasparaṃ sumānanam |
tatra nārāyaṇaḥ kṛṣṇo viṣṇu śivaḥ śivā śriyāḥ || 15 ||
[Analyze grammar]

smṛddhayaśca śubho lābhaḥ siddhiḥ rakṣā nirāmayam |
ekadā siṃhaketuḥ saḥ kṣātradharmaṃ samāśritaḥ || 16 ||
[Analyze grammar]

jagāma mṛgayārthaṃ sabhṛtyo vanaṃ mṛgānvitam |
śabaraḥ sa vane jīrṇaṃ dadarśa devatālayam || 17 ||
[Analyze grammar]

tatra liṃgaṃ bhagnapīṭhe viyuktaṃ svalpamityapi |
dṛṣṭvā''dāya nṛpaṃ prāha paśyainaṃ ruciraṃ śivam || 18 ||
[Analyze grammar]

tamenaṃ pūjayiṣyāmi yathāvibhavamādarāt |
pūjārītiṃ mama brūhi prītaḥ syācchaṃkaro yathā || 19 ||
[Analyze grammar]

iti pṛṣṭho nṛpaḥ prāha prahasyainaṃ yathātatham |
kaṭhinaṃ pūjanaṃ tvasya tvayā tannahi pāryate || 20 ||
[Analyze grammar]

saṃkalpena sadā kuryādabhiṣekaṃ navā'mbhasā |
upaveśyā''sane śuddhe śubhairgandhā'kṣatairnavaiḥ || 21 ||
[Analyze grammar]

vanyaiḥ patraiśca kusumairdhūpairdīpaiśca pūjayet |
citābhasmopahāraṃ ca prathamaṃ parikalpayet || 22 ||
[Analyze grammar]

ātmopabhogyenānnena naivedyaṃ kalpayet sadā |
punaśca dhūpadīpādīnupacārānprakalpayet || 23 ||
[Analyze grammar]

nṛtyavāditragītādīn thathāvat parikalpayet |
namaskāraṃ prakuryācca prasādaṃ dhārayet tataḥ || 24 ||
[Analyze grammar]

eṣa sādhāraṇaḥ proktaḥ śivapūjāvidhistava |
citābhasmopahāreṇa sadyastuṣyati śaṃkaraḥ || 25 ||
[Analyze grammar]

namaḥ śivāya ca vadet pārvatīpataye namaḥ |
evamuccārayan devaṃ pūjayet sakuṭumbakaḥ || 26 ||
[Analyze grammar]

ityuktaścaṇḍako bhīlo mūrdhnā jagrāha tadvacaḥ |
atha svabhavanaṃ prāpya liṅgarūpaṃ sadāśivam || 27 ||
[Analyze grammar]

catuṣke pippalamūle saṃsthāpya vaidikopari |
pratyahaṃ pūjayāmāsa citābhasmopahārakṛt || 28 ||
[Analyze grammar]

yattvātmanaḥ priyaṃ vastu patnyāścāpi priyaṃ tu yat |
gandhapuṣpā'kṣatādyaṃ ca miṣṭānnaṃ kaṇameva vā || 29 ||
[Analyze grammar]

nivedya śaṃbhave nityamupāyuṃkta tataḥ svayam |
evaṃ sadāśivaṃ bhaktyā saha patnyā'bhyapūjayat || 30 ||
[Analyze grammar]

āśutoṣastutoṣā'smai dadau sukhaṃ dhanādikam |
annaṃ vastraṃ gṛhaṃ dravyaṃ gauśca dogdhrī yaśastathā || 31 ||
[Analyze grammar]

rājyataḥ prāpyate sarvaṃ vetanaṃ dāsyadharmataḥ |
satyādhāraṃ śivādhāraṃ sukhaṃ prāptaṃ kuṭumbinā || 32 ||
[Analyze grammar]

yathā yathā'bhavad bhīlaḥ sukhī sādhanavāṃstathā |
pūjanaṃ prākaronnityaṃ niyamenā'rhaṇaṃ muhuḥ || 33 ||
[Analyze grammar]

svayaṃ gatvā śmaśānādāvādāya śavabhasma saḥ |
śivasya pūjanaṃ cakre vṛṣṭyādāvapi nityadā || 34 ||
[Analyze grammar]

ekadā śivapūjāyai pravṛttaḥ śabarottamaḥ |
na dadarśa citābhasma pātre yad rakṣitaṃ ca tat || 35 ||
[Analyze grammar]

vṛṣṭyā rātrau jaladhārā pātre papāta chidrataḥ |
bhasma prakṣālitaṃ sarvaṃ pravāheṇa samaṃ gatam || 36 ||
[Analyze grammar]

iti vilokya riktaṃ tatpātraṃ yatra ca nā'ṇvapi |
bhasma lebhe tato dūraṃ śmaśānaṃ prayayāvapi || 37 ||
[Analyze grammar]

vṛṣṭyā prakṣālitatvāttu citābhūmermanāgapi |
bhasma lebhe na vai tatra paritaḥ saṃbhramannapi || 38 ||
[Analyze grammar]

tataḥ śrānto riktahasto gṛhamāgānnirāśakaḥ |
kiṃ karomi kva gacchāmi bhasmārtha cādya bhūtale || 39 ||
[Analyze grammar]

vṛṣṭiḥ sarvatra bahulā jātā prajāyate'tigā |
grāmāntare'pi sarvatra kṣālitā pherurāṭkṣitiḥ || 40 ||
[Analyze grammar]

bhasma prāpyeta naivādya pūjā jāyeta naiva ca |
bhojanādyaṃ tataḥ sarvaṃ bhavennādya tu me khalu || 41 ||
[Analyze grammar]

vṛṣṭervirāme saṃjāte kasyacinmaraṇottaram |
māsānte vā miled bhasma tadā nītvā haraṃ prabhum || 42 ||
[Analyze grammar]

pūjayiṣye tato bhakṣyaṃ gṛhīṣyāmi kuṭumbayuk |
itivicārya cāhūya patnīṃ bhīlo'bravīt priye || 43 ||
[Analyze grammar]

na prāpā'haṃ citābhasma kiṃ karomi vada priye |
harapūjāmahāvighnaṃ jātaṃ me tvadya dustaram || 44 ||
[Analyze grammar]

prāptavānna citābhasma vṛṣṭyā dhautaṃ śmaśānakam |
upāyaṃ nātra paśyāmi pūjopakaraṇārjane || 45 ||
[Analyze grammar]

pūjāṃ vinā kṣaṇārdhaṃ vā nā'haṃ jīvitumutsahe |
upavāsā bhaveyurme vinā bhasmaprapū'janam || 46 ||
[Analyze grammar]

itivyākulitaṃ dṛṣṭvā sā satī śabarāṃganā |
cintayāmāsa satataṃ śivena sukhino vayam || 47 ||
[Analyze grammar]

śivaḥ sukhapradolakṣmīprado mokṣapradastathā |
nahi śivasya bhaktānāmaśivaṃ saṃbhavet kvacit || 48 ||
[Analyze grammar]

śivārthaṃ kriyate yadyat tatsarvaṃ śivadaṃ bhavet |
dhanaṃ gṛhaṃ yaśo vastraṃ bhojanaṃ jalamityapi || 49 ||
[Analyze grammar]

śivārthaṃ kalpitaṃ sarvaṃ divyaṃ śivakaraṃ bhavet |
śivena sundaro dehaḥ pradattastena poṣitaḥ || 50 ||
[Analyze grammar]

patyarthaṃ ca śivārthaṃ me nārīdeho bhavecchubhaḥ |
ko lābhastatparaścātra yena mokṣo bhavenmama || 51 ||
[Analyze grammar]

evaṃ vicārya śabarī mā bhaiḥ kāntamuvāca ha |
idameva gṛhaṃ dagdhvā jīrṇakāṣṭhopabṛṃhitam || 52 ||
[Analyze grammar]

ahamagniṃ pravekṣyāmi citābhasma bhavet tataḥ |
pūjāṃ tena kuru kānta nārī kāryā'parā tvayā || 53 ||
[Analyze grammar]

ahaṃ prāpsye ca kailāsaṃ tava dehaviyojane |
netuṃ cāhaṃ tvāgamiṣye śaṃbhunā saha mā śucaḥ || 54 ||
[Analyze grammar]

priyāvākyaṃ samākarṇya śabarastāmuvāca ha |
dharmārthakāmamokṣāṇāṃ dehaḥ paramasādhanam || 55 ||
[Analyze grammar]

kathaṃ tyajasi taṃ dehaṃ sukhadaṃ navayauvanam |
adhunā tvanapatyā tvaṃ bhogayogyā punaḥ punaḥ || 56 ||
[Analyze grammar]

dṛḍhā puṣṭā baliṣṭhā ca kathaṃ dagdhumihecchasi |
śabarī prāha re kānta sāphalyaṃ jīvitasya me || 57 ||
[Analyze grammar]

prāṇatyajanaṃ patyarthe śivārthaṃ kimuta svayam |
kinnu taptaṃ tapo ghoraṃ kiṃ vā dattaṃ mayā purā || 58 ||
[Analyze grammar]

kiṃ vā'rcanaṃ kṛtaṃ śaṃbhoḥ pūrvajanmaśatāntare |
kiṃ vā puṇyaṃ mama pituḥ kā vā mātuḥ kṛtārthatā || 59 ||
[Analyze grammar]

yacchivārthe samiddhā'gnau tyajāmyetatkalevaram |
śabaryā me prāptakālo mokṣasyā'yaṃ pravartate || 60 ||
[Analyze grammar]

anekajanmabhiryo na prāpyate bhīlayoṣitā |
kathaṃ taṃ niṣphalaṃ kartuṃ mohe patāmi śūdrikā || 61 ||
[Analyze grammar]

sarve yajñāḥ pradānāni tīrthāni ca tapāṃsi ca |
mama jātāni manye'haṃ madbhasma śaṃkare'rpitam || 62 ||
[Analyze grammar]

itthaṃ sthirāṃ matiṃ dṛṣṭvā tasyā bhaktiṃ ca śaṃkare |
śabaro'pi svasya bhasma kartuṃ dātuṃ mano dadhe || 63 ||
[Analyze grammar]

uvāca śabarīṃ patnīṃ jīva kānte śataṃ samāḥ |
mama bhasma vidhāyaiva mokṣaṃ yāsye'tidurlabham || 64 ||
[Analyze grammar]

naikajanmanāṃ pāpena śabaro'haṃ mahā'dhamaḥ |
prāptaṃ mokṣasya saddvāraṃ kathaṃ tyaktuṃ samutsahe || 65 ||
[Analyze grammar]

tvayā śaṃbhuḥ pūjanīyo sadā madbhasmanā priye |
yadvā satī priyaṃ kāntaṃ jīvayapyeva bhasmataḥ || 66 ||
[Analyze grammar]

sāvitrī satyavantaṃ saṃjīvayāmāsa vai purā |
yadvā satī svayaṃ vahnimutpādya svāminā saha || 67 ||
[Analyze grammar]

divaṃ vrajet tathā kāryaṃ tvayā me priyayā priye |
ityuktā sā patiṃ prāha nātha te maraṇottaram || 68 ||
[Analyze grammar]

niścitaṃ maraṇaṃ me'sti satīrītyā hi sarvathā |
dvayormṛtyvapekṣayā'tra mamaiva maraṇaṃ varam || 69 ||
[Analyze grammar]

patidṛṣṭyā satī nārī patihastena yā mṛtā |
patyarthaṃ ca śivārthaṃ ca janmasāphalyamṛcchati || 70 ||
[Analyze grammar]

ekottaraśatavaṃśoddhārayitrī tu sā bhavet |
tallābho me'tra saṃprāpto bhavatvevaṃ mayi kṛpā || 71 ||
[Analyze grammar]

itthaṃ sthirāṃ matiṃ dṛṣṭvā nyāyyaṃ tasyā hitaṃ vacaḥ |
tatheti dṛḍhasaṃkalpaḥ śabaraḥ pratyapūjayat || 72 ||
[Analyze grammar]

sā bhartāramanujñāpya snātvā śuciralaṃkṛtā |
gṛhamādīpya taṃ vahniṃ bhaktyā cakre pradakṣiṇam || 73 ||
[Analyze grammar]

namaskṛtvā''tmagurave dhyātvā patiṃ tathā śivam |
agnipraveśā'bhimukhī kṛtāṃjaliridaṃ jagau || 74 ||
[Analyze grammar]

mamendriyāṇi puṣpāṇi santu dhūpo'gururvapuḥ |
hṛdayaṃ supradīpo'stu prāṇā havīṃṣi santu ca || 75 ||
[Analyze grammar]

karaṇānyakṣatāḥ santu śaṃbho tvāṃ pūjayāmyaham |
na vāñcchāmi mahārājyaṃ svargaṃ vā paramaṃ padam || 76 ||
[Analyze grammar]

tava sevāṃ saha patyā sadā tvicchāmi śaṃkara |
cittaṃ tvayi sadā tvastu hṛdayeśa namo'stu te || 77 ||
[Analyze grammar]

itiprasādya deveśaṃ śabarī muditānanā |
viveśa jvalitaṃ vahniṃ bhasmasādabhavatkṣaṇāt || 78 ||
[Analyze grammar]

śabaro'pi tu tadbhasma yatnena parigṛhya ca |
cakre dagdhagṛhopānte harapūjāṃ samāhitaḥ || 79 ||
[Analyze grammar]

atha sasmāra pūjānte prasādagrahaṇocitām |
dayitāṃ nityamāyāntīṃ prāṃjaliṃ vinayānvitām || 80 ||
[Analyze grammar]

smṛtamātrāṃ tadā'paśyadāgatāṃ pṛṣṭhataḥ sthitām |
pūrvarūpāṃ yathāyogyāṃ bhaktinamrāṃ surūpiṇīm || 81 ||
[Analyze grammar]

tāṃ vīkṣya śabaraḥ patnīṃ hāsyayuktāṃ kṛtāṃjalim |
tathā bhasmīkṛtaṃ dehaṃ yathāpūrvamavasthitam || 82 ||
[Analyze grammar]

kṣaṇamāścaryamāpannastarkayāmāsa vai hṛdi |
agnirdahati tejobhiḥ sūryo dahati raśmibhiḥ || 83 ||
[Analyze grammar]

rājā dahati daṇḍena brāhmaṇo manasā dahet |
śatrurdahati hānyādyaiḥ kulaṭā vākpratāḍanaiḥ || 84 ||
[Analyze grammar]

viṣaṃ dahati coṣṇatvād duṣṭā dahanti darśanāt |
cintā dahati phalgutvāddhimaṃ dahati śaityataḥ || 85 ||
[Analyze grammar]

tṛṣṇā dahati cā'tṛpteḥ satī dahati śāpataḥ |
sādhurdahati pāpāni sparśamātrānna saṃśayaḥ || 86 ||
[Analyze grammar]

kathaṃ ceyaṃ na vai dagdhā dṛśyate'tra yathāyatham |
kimayaṃ svapna āhosvit kiṃvā māyendrajālikā || 87 ||
[Analyze grammar]

iti vismayasaṃbhrāntastāṃ patnīṃ samapṛcchata |
ayi tvaṃ tu kathaṃ cāsse bhasmībhūtā'pi javasi || 88 ||
[Analyze grammar]

pradagdhaṃ bhavanaṃ bhūyaḥ kathaṃ pūrvavadāsthitam |
śrutvā prasannasumukhī pativratā''ha taṃ priyam || 89 ||
[Analyze grammar]

yadā gṛhaṃ samuddīpya praviṣṭā'haṃ hutāśane |
tadātmānaṃ na jānāmi na paśyāmi hutāśanam || 90 ||
[Analyze grammar]

tadā paśyāmi pīṣūṣāktaṃ śaṃbhuṃ mama pārśvagam |
pāyayantaṃ sudhāṃ me saṃspṛśantaṃ svakareṇa mām || 91 ||
[Analyze grammar]

na tāpaleśo'pyāsīnme praviṣṭāyā ivodakam |
suṣupteva kṣaṇārdhena prabuddhā'smi punaḥ kṣaṇāt || 92 ||
[Analyze grammar]

tāvad bhavanamadrākṣamadagdhamiva susthitam |
adhunā devapūjānte prasādaṃ labdhumāgatā || 93 ||
[Analyze grammar]

dehi prasādaṃ me kānta tvānayāmi suvastu kim |
ityuktā jalamādāya dadau phalaṃ tathā'kṣatān || 94 ||
[Analyze grammar]

evaṃ pratidinaṃ tau tu pūjayāmāsurādarāt |
lakṣaśo manujāḥ śrutvā camatkāraṃ tathā'dbhutam || 95 ||
[Analyze grammar]

darśanārthaṃ samājagmustayośca śaṃkarasya ca |
evaṃ parasparaṃ premṇā dampatyorvartamānayoḥ || 96 ||
[Analyze grammar]

śaṃkarasya kṛpaleśāt sukhaṃ lakṣasamā gatāḥ |
putrapautradhanāgārakṣetragodāsayoṣitaḥ || 97 ||
[Analyze grammar]

vaiṣṇavāḥ śaṃkarānmantraṃ prāpya jātāḥ kuṭumbinaḥ |
dehānte tu tayorbhaktadampatyordivyamadbhutam || 98 ||
[Analyze grammar]

prādurāsīdvimānaṃ ca tatra sthitvā tu dampatī |
śivadūtakarasparśād divyadehau sarūpiṇau || 99 ||
[Analyze grammar]

bhūtvā śivālayaṃ dhāma yayaturvai parātparam |
iti te kathitaṃ lakṣmi pātivratyaṃ paraṃ vratam || 100 ||
[Analyze grammar]

patnīvrataṃ tathā śreṣṭhaṃ vrataṃ śaṃbhvārpaṇaṃ vratam |
ātmārpaṇaṃ vrataṃ sarvavratebhyo vai viśiṣyate || 101 ||
[Analyze grammar]

yo'pi śūdraḥ paṭhedvāpi śṛṇuyādvā kathāmimām |
śivalokaṃ viṣṇulokaṃ bhaktyā yāyānna saṃśayaḥ || 102 ||
[Analyze grammar]

patnīvrataṃ pātivratyaṃ vijñāyā'pi tathā''caret |
tato'pi sarvathā bhuktiṃ muktiṃ cānte labhet priye || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śabaradampatīkṛtaśivapūjārthaṃ pativratāśabarīcitābhasmārpaṇe śabaryāḥ punarjīvanamityādipātivratyacamatkāranirūpaṇanāmaikapañcāśadadhikacatuśśatatamo'dhyāyaḥ || 451 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 451

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: