Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 450 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi sutārthaṃ vai pārvatyāḥ pātivratyakam |
satyā svayaṃ suramadhye vratānte samprakāśitam || 1 ||
[Analyze grammar]

himālayo dadau kanyāṃ pārvatīṃ śaṃkarāya tu |
saṃreme narmadātīre śayyāyāṃ śivayā haraḥ || 2 ||
[Analyze grammar]

tayorbabhūva śṛṃgāro yoginorbahuvāsarān |
devā daityārditāḥ śaṃbhuputraṃ daityavināśakam || 3 ||
[Analyze grammar]

ayonijaṃ samicchanto yayustayoḥ ratergṛham |
vīryasrāvasya nikaṭe prākkṣaṇe dvāri te sthitāḥ || 4 ||
[Analyze grammar]

ājuhuvurmahādevaṃ devāste ratibhaṃjakāḥ |
uttiṣṭhato maheśasya bhūmau vīryaṃ papāta ha || 5 ||
[Analyze grammar]

tadvai tatra suvarṇaṃ ca rajataṃ ca vyajāyata |
atha vīryaṃ na vai garbhe prāptaṃ satyāḥ śuśoca sā || 6 ||
[Analyze grammar]

yato devaiḥ kṛtaṃ vighnaṃ tato devā api sadā |
rati bhaṃgakarāḥ sarve vyarthavīryā bhavantviti || 7 ||
[Analyze grammar]

ityuktvā śaṃkaraṃ prāha rativicchedaduḥkhitā |
ratibhaṃgo duḥkhamekaṃ dvitīyaṃ vīryapātanam || 8 ||
[Analyze grammar]

duḥkhātirekiduḥkhaṃ tu tṛtīyamanapatyatā |
tataḥ putrauो yathā me syāttathā kurvatra śaṃkara || 9 ||
[Analyze grammar]

śrutvā tāṃ śaṃkaraḥ prāha harerbhaktyanvitā sadā |
vrataṃ tu puṇyakaṃ nāma varṣamekaṃ kuru priye || 10 ||
[Analyze grammar]

tena putraphalaṃ te'tra niścitaṃ vai bhaviṣyati |
vrataṃ tat sukhadaṃ puṇyaṃ vāñcchākalpadrumātmakam || 11 ||
[Analyze grammar]

jāhnavī saritāṃ madhye surāṇāṃ śrīhariryathā |
ahaṃ vaiṣṇavabhaktānāṃ yathā tvaṃ devayoṣitām || 12 ||
[Analyze grammar]

lakṣmīśca sampadāṃ yadvat suvarṇaṃ dravyanāminām |
śīlavrataṃ vratānāṃ ca tadvat puṇyavrataṃ tvidam || 13 ||
[Analyze grammar]

varṇānāṃ brāhmaṇo yadvat tīrthānāṃ badarīvanam |
pārijātaṃ kusumānāṃ dalānāṃ tulasīdalam || 14 ||
[Analyze grammar]

ekādaśī tithīnāṃ ca vārāṇāṃ tu yathā raviḥ |
mārgaśīrṣaśca māsānāmṛtūnāṃ ca vasantakaḥ || 15 ||
[Analyze grammar]

samvatsaraśca varṣāṇāṃ yugānāṃ ca kṛtaṃ yathā |
vidyāguruśca pūjyānāṃ gurūṇāṃ jananī yathā || 16 ||
[Analyze grammar]

satī patnī yathā''ptānāṃ viśvastānāṃ tu hṛd yathā |
yathā ratnaṃ dhanānāṃ ca priyāṇāṃ ca yathā patiḥ || 17 ||
[Analyze grammar]

yathā sutaśca bandhūnāṃ kalpadruḥ śākhināṃ yathā |
āmraphalaṃ phalānāṃ deśānāṃ saurāṣṭrako yathā || 18 ||
[Analyze grammar]

vṛndāvanaṃ vanānāṃ ca rādhikā yoṣitāṃ yathā |
purīṇāṃ ca yathā kāśī lakṣmīnāṃ kaṃbharā yathā || 19 ||
[Analyze grammar]

tejasvināṃ yathā tvarkaḥ khaṇḍānāṃ tvajanābhakam |
rātrīśānāṃ yathā candro mohakānāṃ ca manmathaḥ || 20 ||
[Analyze grammar]

vidyānāṃ tu yathā vedāḥ sādhūnāṃ kapilo yathā |
vānarāṇāṃ hanūmāṃśca kṣetrāṇāṃ ca satāṃmukham || 21 ||
[Analyze grammar]

netrāṇāṃ ca yathā vidyā vāsanā balināṃ yathā |
manoharāṇāṃ kāvyaṃ ca vyāpakānāṃ viyad yathā || 22 ||
[Analyze grammar]

aṃgānāṃ locanaṃ yadvat sādhyānāṃ mokṣaṇaṃ yathā |
vaibhavānāṃ kṛṣṇakathā sukhānāṃ tṛṣṇikālayaḥ || 23 ||
[Analyze grammar]

sparśānāṃ putrasaṃsparśo hiṃsakānāṃ khalo yathā |
yathā mithyā ca pāpānāṃ pāpināṃ mātṛgo yathā || 24 ||
[Analyze grammar]

puṇyānāṃ svārpaṇaṃ yadvat kāryāṇāṃ sādhusevanam |
aikāgryaṃ tapasāṃ yadvallābhānāṃ harisevanam || 25 ||
[Analyze grammar]

gavyānāṃ ca ghṛtaṃ yathā vṛkṣastapasvinām |
amṛtaṃ bhojyavastūnāṃ sasyānāṃ vrīhayo yathā || 26 ||
[Analyze grammar]

pavitrāṇāṃ yathā vāri śodhakānāṃ yathā'nalaḥ |
strīrūpaṃ sarvarūpāṇāṃ miṣṭānāṃ supriyaṃ vacaḥ || 27 ||
[Analyze grammar]

vainateyaḥ pakṣiṇāṃ ca airāvataśca dantinām |
sanatkumāro yogināṃ devarṣīṇāṃ ca nāradaḥ || 28 ||
[Analyze grammar]

gandharvāṇāṃ citraratho gururbuddhimatāṃ yathā |
kavīnāṃ tu yathā śukraḥ kāvyānāṃ saṃhitā yathā || 29 ||
[Analyze grammar]

srotasvatāṃ yathā tvabdhiḥ kṣamiṇāṃ ca kṣitiryathā |
phalānāṃ ca yathā muktiḥ śāntiśca sampadāṃ yathā || 30 ||
[Analyze grammar]

pāvanānāṃ vaiṣṇāvāśca varṇānāṃ praṇavo yathā |
kṛṣṇamantraśca mantrāṇāṃ poṣṭṝṇāṃ prakṛtiryathā || 31 ||
[Analyze grammar]

sarasvatī viduṣīṇāṃ gāyatrī chandasāṃ yathā |
yathā kuberaḥ śreṣṭhistho nāgānāṃ vāsukiryathā || 32 ||
[Analyze grammar]

śayyānāṃ ca yathā śeṣo layānāṃ nidrikā yathā |
niṣkriyāṇāṃ yathā''lasyaṃ śailānāṃ meruparvataḥ || 33 ||
[Analyze grammar]

gavāṃ ca surabhiryadvat tṛṇānāṃ ca yathā kuśaḥ |
vedānāṃ sāmavedaśca mano vai vegināṃ yathā || 34 ||
[Analyze grammar]

sukhadānāṃ yathā lakṣmīrakṣarāṇāmavarṇakaḥ |
hitārthināṃ yathā tāto hetīnāṃ kavacaṃ yathā || 35 ||
[Analyze grammar]

śālagrāmaśca mūrtīnāṃ paśūnāṃ kesarī yathā |
dehināṃ mānavo yadvadindriyāṇāṃ tu hṛd yathā || 36 ||
[Analyze grammar]

mandāgniśca rujāṃ yadvacchaktiḥ śaktimatāṃ yathā |
sthūlānāṃ ca virāḍ yadvat sūkṣmāṇāṃ paramāṇukaḥ || 37 ||
[Analyze grammar]

ādityānāṃ yathā viṣṇurdevānāmindra eva ca |
daityānāṃ ca baliryadvad dātṝṇāṃ ca dadhīcikaḥ || 38 ||
[Analyze grammar]

prahlādaścaiva sādhūnāṃ cakrāṇāṃ ca sudarśanam |
brahmāstraṃ ca yathā'strāṇāṃ rāmādityaśca bhūbhṛtām || 39 ||
[Analyze grammar]

dhanvināṃ ca naro yadvat kṛṣṇo hṛdayavāsinām |
prasevyānāṃ gururyadvad vratānāṃ puṇyakaṃ tathā || 40 ||
[Analyze grammar]

kartavyaṃ sevanīyaṃ ca pālanīyaṃ suputradam |
harermantraṃ gṛhītvā tvaṃ vrataṃ putrapradaṃ kuru || 41 ||
[Analyze grammar]

māghaśuklatrayodaśyāṃ vratāraṃbhaḥ śubhaḥ priye |
upoṣya pūrvadivase dvitīye vratamācaret || 42 ||
[Analyze grammar]

śrīkṛṣṇaṃ ṣoḍaśavastusūpacāraiḥ prapūjayet |
āsanaṃ svāgataṃ pādyamarghyamācamanīyakam || 43 ||
[Analyze grammar]

snānīyaṃ madhuparkaṃ ca vastrāṇyābharaṇāni ca |
sugandhi puṣpadhūpaṃ ca dīpaṃ naivedyacandanam || 44 ||
[Analyze grammar]

yajñasūtraṃ ca tāmbūlaṃ dravyāṇyetāni ṣoḍaśa |
puṣpāṃjaliṃ praṇāmādīn kṣamā cātha visarjanam || 45 ||
[Analyze grammar]

nityaṃ kuryād vrataṃ sāṃvatsaraṃ putraphalapradam |
ṣaṇmāsāṃśca haviṣyānnaṃ māsān pañca phalādikam || 46 ||
[Analyze grammar]

haviḥ pakṣaṃ jalaṃ pakṣaṃ vratameva samāpayet |
deyā vratasamāptī ca dakṣiṇā homapūrvikā || 47 ||
[Analyze grammar]

kṛṣṇāṃśo vai bhavetputro vratakartryā na saṃśayaḥ |
priyavratottānapādau lebhe śatarūpā vratāt || 48 ||
[Analyze grammar]

devahūtirvratāllebhe kṛṣṇāṃśaṃ kapilaṃ sutam |
arundhatī vratāllebhe kṛṣṇāṃśaṃ śaktikaṃ sutam || 49 ||
[Analyze grammar]

sāvitrī ca vrataṃ kṛtvā lebhe vedān suputrakān |
śaktikāntā vrataṃ kṛtvā lebhe putraṃ parāśaram || 50 ||
[Analyze grammar]

satyavatī vrataṃ kṛtvā lebhe vyāsaṃ sutaṃ harim |
vratena kaṃbharā prāpa sutaṃ kṛṣṇanarāyaṇam || 51 ||
[Analyze grammar]

aditiśca vrataṃ kṛtvā lebhe vāmanakaṃ sutam |
mahendrāṇī vrataṃ kṛtvā lebhe jayantakaṃ sutam || 52 ||
[Analyze grammar]

uttānapādapatnī ca lebhe dhruvaṃ vratāt sutam |
kuberāṇī vrataṃ kṛtvā lalābha nalakūbaram || 53 ||
[Analyze grammar]

sūryapatnī śrāddhadevaṃ manuṃ lebhe ca raivatam |
anasūyā vrataṃ kṛtvā lebhe candraṃ śubhaṃ sutam || 54 ||
[Analyze grammar]

lebhe cāṃgirasaḥ patnī vratāt sutaṃ bṛhaspatim |
khyātirlebhe vrataṃ kṛtvā śukrācāryaṃ sutaṃ kavim || 55 ||
[Analyze grammar]

ete nārāyaṇāṃśā vai jātā vrataprabhāvataḥ |
vratasyāsya prabhāveṇa svayaṃ gopīpatiḥ prabhuḥ || 56 ||
[Analyze grammar]

īśvaraḥ sarvabhūtānāṃ tava putro bhaviṣyati |
ityuktvā prayayau śaṃbhuḥ pārvatyā saha jāhnavīm || 57 ||
[Analyze grammar]

tasyai dadau harermantraṃ śrīkṛṣṇāya namaḥ śubham |
snātvā vratasya saṃkalpaṃ kṛtvā yayā gṛhaṃ nijam || 58 ||
[Analyze grammar]

ānīya sarvadravyāṇi samārebhe vrataṃ tataḥ |
sanatkumāro bhagavānabhūt tatra purohitaḥ || 59 ||
[Analyze grammar]

brahmādyā devatāḥ sarve manavo yatayastathā |
ṛṣayo vālakhilyāśca dakṣādyā bhūbhṛtastathā || 60 ||
[Analyze grammar]

dikpālā lokapālāśca cirajīvina āyayuḥ |
pūjitāḥ śaṃbhunā prāhuḥ karotu puṇyakaṃ śivā || 61 ||
[Analyze grammar]

śrīkṛṣṇaśca sutastasyā bhaviṣyati purā yathā |
evaṃ kramo mahādeva kalpe kalpe'sti sarvathā || 62 ||
[Analyze grammar]

ityuktaḥ śaṃkaraḥ sanatkumāreṇa niveditām |
pārvatīdvārikāṃ kṛṣṇapūjāṃ śreṣṭhāmakārayat || 63 ||
[Analyze grammar]

saṃsthāpya ratnakalaśaṃ śukladhānyopari sthitam |
āmrapallavasaṃyuktaṃ phalākṣatasuśobhitam || 64 ||
[Analyze grammar]

candanāgurukastūrīkuṃkumādisamarcitam |
munīn satī pūjayitvā saṃpūjya svapurohitam || 65 ||
[Analyze grammar]

puraḥ saṃsthāpya dikpālān devān samarcya vai tataḥ |
svastivācaṃ vācayitvā''vāhya kṛṣṇaṃ ghaṭe tataḥ || 66 ||
[Analyze grammar]

sampūjya ṣoḍaśadravyairupahāraṃ cakāra sā |
tilasarpiṣā havanaṃ trilakṣaṃ pracakāra sā || 67 ||
[Analyze grammar]

brāhmaṇān bhojayāmāsa pradadau dakṣiṇāṃ parām |
purohitaḥ śivāṃ prāha dehi me patidakṣiṇām || 68 ||
[Analyze grammar]

patirūpāṃ dakṣiṇāṃ tu śrutvā śuśoca pārvatī |
śivaḥ prāha śive dakṣiṇayā karmaphalaṃ bhavet || 69 ||
[Analyze grammar]

yatkarma dakṣiṇāhīnaṃ tatsarvaṃ niṣphalaṃ bhavet |
tanmuhūrte vyatīte tu dakṣiṇā dviguṇā bhavet || 70 ||
[Analyze grammar]

caturguṇā dinātīte pakṣe śataguṇā bhavet |
māse pañcaśataguṇā ṣaṇmāse taccaturguṇā || 71 ||
[Analyze grammar]

samvatsare vyatīte tu karma tanniṣphalaṃ bhavet |
putrapautradhanaiśvaryakṣayaḥ syāttu tataḥ param || 72 ||
[Analyze grammar]

dharmo naṣṭo bhavettasya dharmahīne tu karmaṇi |
viṣṇuḥ prāha sati rakṣa phaladaṃ rakṣakaṃ vṛṣam || 73 ||
[Analyze grammar]

brahmā prāha sati dharme naṣṭe kartā vinaśyati |
dharmaḥ prāha śive kāntaṃ datvā māṃ rakṣa yatnataḥ || 74 ||
[Analyze grammar]

rakṣite ca mayi sādhvi sarvaṃ bhadraṃ bhaviṣyati |
devā ūcuḥ rakṣa dharmaṃ kuru pūrṇaṃ vrataṃ sati || 75 ||
[Analyze grammar]

vayaṃ tava vrate pūrṇe kurmastvāṃ pūrṇamānasām |
ūcustāṃ munayaḥ śaṃbhuṃ dehi viprāya dakṣiṇām || 76 ||
[Analyze grammar]

sthiteṣvatmatsu dharmajñe nā'bhadraṃ te bhaviṣyati |
prāha sanatkumārastvaṃ me śivaṃ dehi dakṣiṇām || 77 ||
[Analyze grammar]

no ced vrataphalaṃ sarvaṃ tyaja prāpsyāmyahaṃ phalam |
śivā prāha patiryatra hriyate tu purodhasā || 78 ||
[Analyze grammar]

kiṃ me syāt tadvratenāpi kiṃ me dakṣiṇayā surāḥ |
kiṃ putreṇa ca dharmeṇa sarvasvaṃ yatra nīyate || 79 ||
[Analyze grammar]

kutaḥ phalaṃ kuto vṛkṣo yadi bījaṃ na vidyate |
bhūmiḥ sā niṣphalā bījaṃ vinā sasyapradā na vai || 80 ||
[Analyze grammar]

kṛṣiśca viphalā sarvā bījaṃ vinā tu vārṣikī |
prāṇaṃ tyaktvā prayatnena varṣmaṇā kiṃ prayojanam || 81 ||
[Analyze grammar]

dṛṣṭiśaktivihīnena cakṣuṣā kiṃ prayojanam |
śataputrādhikaḥ svāmī sādhvīnāṃ tu sureśvarāḥ || 82 ||
[Analyze grammar]

yadi bhartā vrate deyaḥ kiṃ vratena sutena vā |
bharturvaṃśo hi tanayo bhartumūlo bhavetsadā || 83 ||
[Analyze grammar]

yatra mūlaṃ bhaved bhraṣṭaṃ tadvyāpārastu hānidaḥ |
viṣṇuḥ prāha satīṃ tatra putrāt svāmī paraḥ sadā || 84 ||
[Analyze grammar]

svāminaśca paro dharmastannāśe svāminā'pi kim |
brahmā prāha sati putri dharmo vai svāminaḥ paraḥ || 85 ||
[Analyze grammar]

dharmātparaṃ satyakāryaṃ vrataṃ satyaṃ paraṃ matam |
satyaṃ sadakṣiṇaṃ karma na tu bhraṣṭaṃ kuru vratam || 86 ||
[Analyze grammar]

śivā prāha ca vedeṣu svaśabdo dhanavācakaḥ |
tad yasyā'stīti sa svāmī dhanavān sa samucyate || 87 ||
[Analyze grammar]

dhanitaḥ śreṣṭha evātra dharmastato vrataṃ ṛtam |
tebhyo'dhikaḥ patiḥ svāmī svāmitvaṃ tatra śāśvatam || 88 ||
[Analyze grammar]

āgantukaṃ dhanavatāṃ tasmāt svāmī patiḥ paraḥ |
tasyā'haṃ dhanamevā'smi pitrā'haṃ cārpitā purā || 89 ||
[Analyze grammar]

dānarūpā śivasvatvavatī cāhaṃ na me śivaḥ |
svatvaṃ vinā kathaṃ dānaṃ vadantyatra surādayaḥ || 90 ||
[Analyze grammar]

dharmaḥ prāha sadā patnī svāmino'rdhāṃganā matā |
dampatīmūrtirekaiva svena svaṃ śakyate'rpitum || 91 ||
[Analyze grammar]

satī prāha mayi svāmyaṃ svāmitvaṃ ceti cāgatam |
svāmitvavigamaṃ svāmyaṃ vinivogakṣamaṃ bhavet || 92 ||
[Analyze grammar]

tato yogyā na varte'trā'rpayituṃ tu patiṃ mama |
patirdāne striyā datta iti sṛṣṭau na vai śrutam || 93 ||
[Analyze grammar]

kanyādānaṃ śrutāvuktaṃ jāmātre jagatāṃ kramaḥ |
varadānaṃ varārthinyai jyeṣṭhapitre kutaḥ kramaḥ || 14 ||
[Analyze grammar]

devāḥ prāhuḥ sati naiva buddhimanto vayaṃ tvayi |
puṇyake kalpitāṃ svāmidakṣiṇāṃ dharmamācara || 95 ||
[Analyze grammar]

śrutau śrutaḥ sa vai dharmo viparīto hyadharmakaḥ |
satī prāha vinā lokācāraṃ vedo'tinirbalaḥ || 96 ||
[Analyze grammar]

vede prakṛtipuṃsostu garīyān puruṣo'dhipaḥ |
adhipaṃ nu kathaṃ dāsye bālā'haṃ kathayāmi kim || 97 ||
[Analyze grammar]

bṛhaspatistadā prāha sargaścobhayanirmitaḥ |
śrīkṛṣṇaścobhayasraṣṭā samau prakṛtipūruṣau || 98 ||
[Analyze grammar]

satī prāha pumān kṛṣṇanārāyaṇāṃśa eva saḥ |
nāryastu mūlaprakṛteraṃśāstataḥ pumān guruḥ || 99 ||
[Analyze grammar]

pumāṃstvatra parabrahma sadāśivaḥ patirmama |
mayā kathaṃ patirdeyo vadantvatra hi devatāḥ || 100 ||
[Analyze grammar]

itivāde pravṛtte'tra vimānaṃ svarṇabhāsvaram |
āgataṃ śrīpatirnārāyaṇaścaturbhujastataḥ || 101 ||
[Analyze grammar]

avatīrya sabhāmadhye sthitaḥ sarvaiḥ prapūjitaḥ |
prāha gaurīṃ sati tvayā nyāyyameva samucyate || 102 ||
[Analyze grammar]

dakṣiṇā yajñapatnī ca yajamānena dīyate |
viprāya tatra mūlyaṃ vai dīyate na kratupriyā || 103 ||
[Analyze grammar]

parapatnī pareṇa dīyate parāya na kvacit |
tannimittaṃ svarṇaraupyaṃ dīyate dhanameva yat || 104 ||
[Analyze grammar]

patnīdāne putradāne svasya dāne patyarpaṇe |
gopradānaṃ vidhāyaiva karma pūrṇaॆ prajāyate || 105 ||
[Analyze grammar]

viṣṇudehā yathā gāvo viṣṇudehastathā śivaḥ |
viṣṇudehā dakṣiṇā ca mūlyātmikā pradīyate || 106 ||
[Analyze grammar]

vrataṃ pūrṇe kuru śive śivaṃ datvā tu dakṣiṇām |
punaḥ samucitaṃ mūlyaṃ datvā nāthaṃ grahīṣyasi || 107 ||
[Analyze grammar]

ityuktā sā havanānte śivaṃ 3 dakṣiṇāṃ dadau |
svastītyuktvā tu jagrāha kumāro devasaṃsadi || 108 ||
[Analyze grammar]

satī prāha gṛhāṇaitad gavāṃ lakṣaṃ dhanaṃ ca vā |
dehi matsvāminaṃ vipra dāsye dānāni vai tataḥ || 109 ||
[Analyze grammar]

patiṃ vinā na vai karma tvanyat kartuॆ kṣamā yataḥ |
sanatkumāraścovāca me gavāṃ na prayojanam || 110 ||
[Analyze grammar]

ratnānāṃ ca dhanānāṃ ca sādhorme kiṃ prayojanam |
prayojanaṃ me śiṣyasya tyāgino'vadhūtasya ca || 111 ||
[Analyze grammar]

sa tu prāpto mayā tvatto na dāsye śaṃkaraṃ tava |
karturevepsitaṃ karma svasya dravye svatantratā || 112 ||
[Analyze grammar]

anye vadantu yatkiñcid gobhirna me prayojanam |
digambaraṃ puraḥ kṛtvā bhramiṣyāmi jagattrayam || 113 ||
[Analyze grammar]

bālakānāṃ bālikānāṃ samūhasmitakāraṇam |
ityuktvā tu śivaṃ pārśve vāsayāmāsa vai sanat || 114 ||
[Analyze grammar]

pārvatī tu tadottasthau jagāda śokavihvalā |
punarlabdhaḥ patirnaiva na prāptaṃ tu phalaṃ vrate || 115 ||
[Analyze grammar]

eṣā satī bhavāmyatra vahnimutpādya dehataḥ |
hāhākāro'bhavat tatra śrīkṛṣṇo bhagavān svayam || 116 ||
[Analyze grammar]

jhaṭityenāṃ samāśliṣya vārayāmāsa mūrtimān |
satyā dṛṣṭaśca bhagavān vimānādavatīrya saḥ || 117 ||
[Analyze grammar]

rarāja vinivāryaiva sabhāmadhye vilokitaḥ |
devauḥ supūjite kṛṣṇaṃ pārvatī tuṣṭuve hṛdā || 118 ||
[Analyze grammar]

tvayā'haṃ jīvitā kṛṣṇa punarjīvaya śaṃbhunā |
śaṃbhuṃ dehi phalaṃ dehi putraṃ bhavādṛśaṃ prabho || 119 ||
[Analyze grammar]

ityuktaḥ śrīhariḥ satyai dāpayāmāsa śaṃkaram |
purodhase dadau dravyaṃ viprebhyo dakṣiṇāstathā || 120 ||
[Analyze grammar]

vrataṃ samāpya sā sarvān bhojayitvā tataḥ param |
bubhuje svāminā sārdhaṃ tāmbūlaṃ ca dadau tataḥ || 121 ||
[Analyze grammar]

devādyāḥ pūjitāḥ sarve yayuḥ svargaṃ tataḥ satī |
śayyāyāṃ śaṃbhunā reme tāvad brāhmaṇarūpadhṛk || 122 ||
[Analyze grammar]

kṛṣṇastatra samāyāto vṛddho bhikṣuka āha ca |
mātarbhikṣāṃ tu me dehi punaḥ punaruvāca ha || 123 ||
[Analyze grammar]

śaṃbhurutthāya tu śīghraṃ vīryamutsṛjya śāyane |
bahiḥ śīghraṃ tvājagāma tat satyāḥ śarīre'lagat || 124 ||
[Analyze grammar]

vīryaṃ yattatkṛtaḥ piṇḍaḥ kṛṣṇastasmin vyalīyata |
tūrṇaṃ bālo'bhavat satyā kṛṣṇatulyo vilokitaḥ || 125 ||
[Analyze grammar]

evaṃ prāpto gaṇeśaḥ saḥ śrīkṛṣṇaḥ svayameva tu |
pātivratyena sā durgā patiṃ tatyāja na kvacit || 126 ||
[Analyze grammar]

patirdevaḥ patiḥ poṣṭā paralokapradāyakaḥ |
putrapautrādivaṃśasya mūlaṃ patiḥ paraḥ prabhuḥ || 127 ||
[Analyze grammar]

prāṇānāṃ vigame cāpi na tyājyaḥ svapatiḥ priyaḥ |
dakṣiṇārthaṃ gṛhīto'pi gṛhīto na visarjitaḥ || 128 ||
[Analyze grammar]

evaṃ patipriyā sādhvī labhate kṛṣṇasadṛśam |
suputraṃ kṛpayā patyuḥ kimu vācyaṃ nu padmaje || 129 ||
[Analyze grammar]

satīvratasamākhyānaṃ patidānasamāgraham |
śṛṇuyādvā paṭhedvāpi putraṃ saubhāgyamāpnuyāt || 130 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pārvatyāḥ puṇyakavrate śaṃbhudakṣiṇānimittapātivratyabalaṃ saṃvādo gaṇeśaputraprāptiścetyādinirūpaṇanāmā pañcāśadadhikacatuśśatatamo'dhyāyaḥ || 450 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 450

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: