Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 452 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi camatkāraṃ pātivratyasya vai punaḥ |
patirdevo gururdevaḥ śivo devastrayo yayā || 1 ||
[Analyze grammar]

pūjitāḥ sevitā nityaṃ vanditāḥ kṛṣṇakāntayā |
tasyā mṛṣāpi satyaṃ syād viparītaṃ ca satphalam || 2 ||
[Analyze grammar]

duḥkhaṃ cāpi bhavet saukhyaṃ vandhyātvaṃ ca sāpatyakam |
vaidhavyaṃ sadhavātvaṃ durbhāgyaṃ śreṣṭhabhāgyakam || 3 ||
[Analyze grammar]

adaivaṃ cāpi saubhāgyaṃ viruddhaṃ sānukūlakam |
vipat samyatsvarūpā syāt tuṣṭe patyau gurau śive || 4 ||
[Analyze grammar]

ānartaviṣaye kaścinnāmnā vedaratho dvijaḥ |
camatkārapure tvāsīt sutadārakuṭumbavān || 5 ||
[Analyze grammar]

tasya kanyā śāradākhyā kamaleva satī sadā |
janmataḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 6 ||
[Analyze grammar]

iti prāgbhavasaṃskārāt sadā vadati vai sphuṭam |
śrutvā janā mahāścaryaṃ prāptā vavandire satīm || 7 ||
[Analyze grammar]

kṛṣṇaṃ śivaṃ hāṭakeśaṃ guruṃ ca pitarau satī |
nitya prātarnamaskṛtya tato'nyat prākarot sadā || 8 ||
[Analyze grammar]

evaṃ sā bhajanānandā'bhavad dvādaśahāyanā |
tāṃ yayāce padmanābho brāhmaṇo nṛpamānitaḥ || 9 ||
[Analyze grammar]

mahādhanasya śāntasya tāṃ kanyāṃ pradadau pitā |
kṛtodvāho dvijaḥ sāyaṃ sandhyāṃ kartuṃ yayau nadīm || 10 ||
[Analyze grammar]

mārge daṣṭo bhujaṃgena sa mamāra dvijastataḥ |
cukruśurbāndhavā kṛtvā śvaśurāvasya kāminī || 11 ||
[Analyze grammar]

kṛtaṃ tu bāndhavairaurdhvadaihikaṃ śāradā tataḥ |
brāhmaṇī prāptavaidhavyā piturevā''laye sthitā || 12 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
vadatyeva sadā bālā namaḥ kṛṣṇāya cā'japat || 13 ||
[Analyze grammar]

kṛṣṇa eva patirnānyo jñātvā'rcayāte mādhavam |
pitarau sevate nityaṃ śivāśivasvarūpiṇau || 14 ||
[Analyze grammar]

lakṣmīṃ nārāyaṇaṃ nāryāṃ nare paśyati yoginī |
śivaḥ svāmī patiḥ kṛṣṇo gururdevaḥ pitā hariḥ || 15 ||
[Analyze grammar]

mātā lakṣmīḥ sakhī devī kuṭumbaṃ sādhumaṇḍalam |
bhaktiḥ śayyā ratiḥ kṛṣṇe dhyānaṃ mūrtau śivā sukham || 16 ||
[Analyze grammar]

bhāgyaṃ dharmaḥ kṛtiḥ sevā viśrāntirbhagavatsmṛtau |
yasyā bhāgavatī sarvā kriyā divyā satīmayī || 17 ||
[Analyze grammar]

vaidhavye'pyabhavatpūrvārjitapuṇyabalācchubhā |
kṛṣṇaḥ kānto dhavo yasyāḥ sevā satāṃ ca mātṛkā || 18 ||
[Analyze grammar]

tatra saubhāgyamevā'sti vaidhavyaṃ parivartate |
evaṃ vai vartamānāyāstasyāḥ pituśca mandire || 19 ||
[Analyze grammar]

ekadā naidhruvo nāma sādhurvṛddhaḥ samāgataḥ |
andhaḥ śiṣyakaragrāhī bhikṣāṃ dehīti cā'vadat || 20 ||
[Analyze grammar]

sādhuṃ dṛṣṭvā yathā viṣṇuṃ dadau sā''sanamuttamam |
svāgataṃ te mahāpūjya pīṭhe'sminnu hyupāviśa || 21 ||
[Analyze grammar]

ityuktvā bhaktimāsthāya kṛtvā pādāvanejanam |
vījayitvā jalaṃ datvā'pūjayat puṣpacandanaiḥ || 22 ||
[Analyze grammar]

śreṣṭhamiṣṭavarānnaiśca bhojayāmāsa sādaram |
tṛptastvandhamunistasyai suprītaḥ paramāśiṣam || 23 ||
[Analyze grammar]

vihṛtya bhartrā sukhinī labdhvā sutaṃ guṇādhikam |
kīrtiṃ ca mahatīṃ prāpya bhava devakṛpāvatī || 2 ||
[Analyze grammar]

sādhūktaṃ sā samākarṇya vismitā pratyuvāca tam |
sādho tvadvacanaṃ satyaṃ mandāyā me katham ṛtam || 25 ||
[Analyze grammar]

śilāgryāmiva sadvṛṣṭiḥ śunakyāmiva satkriyā |
viphalā vidhavāyāṃ vai śubhāśīḥ sādhudā'pi tu || 26 ||
[Analyze grammar]

ahaṃ vidhavā jātā'smi tvadāśīḥpātratā katham |
sādhuḥ prāha ca tāṃ devīṃ mayoktaṃ saphalaṃ bhavet || 27 ||
[Analyze grammar]

sādhūnāṃ vacane kṛṣṇaḥ svayameva virājate |
śaṃbhurdevāḥ sahāyāśca bhavanti vacane satām || 28 ||
[Analyze grammar]

balāllakṣmyā ca śivayā prerito'haṃ samāgataḥ |
tava bhaktyā sati putri saubhāgyaṃ te bhaviṣyati || 29 ||
[Analyze grammar]

nahi bhaktimatī bālā duḥkhinī syāditi prabhuḥ |
viṣṇuścāhaṃ sādhurūpastvadarthaṃ vai samāgataḥ || 30 ||
[Analyze grammar]

bhaja kṛṣṇaṃ śivaṃ lakṣmīṃ śivāṃ ca pitarau sadā |
kuru tvekavrataṃ putri hyumāmāheśvarābhidham || 31 ||
[Analyze grammar]

yathoktaṃ tu mayā sarvaṃ saubhāgyaṃ te bhaviṣyati |
vaidhavyaṃ mama bhaktāyāḥ kathaṃ sahe suputrike || 12 ||
[Analyze grammar]

āgaccha tava pitarau kathayāmi yathātatham |
ityuktvā sādhuviṣṇustāmānayat pitṛsannidhau || 33 ||
[Analyze grammar]

dattāśīrvādavṛttāntaṃ saubhāgyaṃ ca vrataṃ hariḥ |
jagāda bhāvi yatsarvaṃ tataścāntaradhīyata || 34 ||
[Analyze grammar]

śṛṇu lakṣmi vrataṃ comāmāheśvaraṃ subhāgyadam |
mayā tadā śāradāyai kathitaṃ cākarot tu sā || 35 ||
[Analyze grammar]

caitre vā mārgaśīrṣe vā śuklapakṣe śubhe dine |
aṣṭamyāṃ vā caturdaśyāmubhayoḥ parvaṇorapi || 36 ||
[Analyze grammar]

gurvājñayā vratāraṃbhaṃ prakurvīta satī śubhā |
saṃkalpaṃ vidhivat kṛtvā prātaḥ snānaṃ samācaret || 37 ||
[Analyze grammar]

santarpya pitṛdevādīn maṇḍapaṃ racayecchubham |
tanmadhye paṃcaraṃgānāṃ cūrṇaiḥ padmaṃ samullikhet || 38 ||
[Analyze grammar]

caturdaśadalairbāhyairdvāviṃśadbhistadantare |
tadantare ṣoḍaśabhiraṣṭabhiśca tadantare || 39 ||
[Analyze grammar]

caturasraṃ tataḥ kuryādantarvartulamityapi |
madhye kūrcaṃ tatparito vrīhitaṇḍularāśikama || 40 ||
[Analyze grammar]

kṛtvā kūrce vāripūrṇaṃ kalaśaṃ sthāpayettataḥ |
vastraṃ citraṃ kalaśe ca tatra vinyasya vai śivam || 41 ||
[Analyze grammar]

śivāṃ ca sthāpayed dravyaiḥ ṣoḍaśabhiḥ prapūjayet |
paṃcāmṛtaiḥ snāpayecca jalena snāpayettataḥ || 42 ||
[Analyze grammar]

rudraṃ tvekādaśavāraṃ samuccārya śatāṣṭakam |
śivāya nama ityuktvā pīṭhe mūrtiṃ samarcayet || 43 ||
[Analyze grammar]

prāṇāyāmān yathāśakti kṛtvā saṃkalpayet tataḥ |
pūrvajanmīyapāpānāṃ nāśārthaṃ tvāṃ samarthaye || 44 ||
[Analyze grammar]

saubhāgyavijayā''rogyadharmaiśvaryābhivṛddhaye |
putrasampatsvargamokṣasiddhyarthaṃ vāṃ prapūjaye || 45 ||
[Analyze grammar]

aṃganyāsāṃstataḥ kṛtvā dhyāyedīśaṃ ca pārvatīm |
yoginaṃ śaṃkaraṃ dhyāye satīṃ dhyāye pativratām || 46 ||
[Analyze grammar]

sajaṭaṃ ca sakeśāṃ ca tryambakaṃ tryambikāṃ tathā |
sasarpabhūṣaṇaṃ kāntaṃ svarṇabhūṣānvitāṃ satīm || 47 ||
[Analyze grammar]

nīlakaṇṭhaṃ miṣṭakaṇṭhāṃ dvibhujaṃ dordaśā'ṣṭakām |
dhyānamagnaṃ tvaṃkamagnāṃ śvetaṃ raktāṃ vicintaye || 48 ||
[Analyze grammar]

iti dhyātvā pratimāyāmāvāhanādi cārabhet |
āvāhanaṃ tathā'rghyaṃ ca gandhaṃ puṣpāṇi cākṣatān || 49 ||
[Analyze grammar]

dhūpaṃ dīpaṃ ca naivedyaṃ jalaṃ tāmbūlakaṃ dadet |
śivāya namo mantreṇa juhuyādaṣṭakaṃ śatam || 50 ||
[Analyze grammar]

tato nīrājanaṃ kuryānnamaskāraṃ kṣamāpanam |
athā'bhyarcyopacāreṇa bhojayed bhaktadampatīm || 51 ||
[Analyze grammar]

evaṃ sāyaṃ prakuryācca pūjāṃ bhuñjīta pāyasam |
evaṃ saṃvatsaraṃ kuryāt tata udyāpanaṃ caret || 52 ||
[Analyze grammar]

śatarudrādhyāyapāṭhaṃ kārayitvā prapūjayet |
vastraṃ suvarṇaṃ kalaśaṃ pratimāṃ gurave'rpayet || 53 ||
[Analyze grammar]

sādhūn viprān bhojayecca dadyācca svarṇadakṣiṇām |
tataḥ prasādaṃ gṛhṇīyād godānādikamācaret || 94 ||
[Analyze grammar]

evaṃ vratasya kartā vā kartrī sveṣṭasukhaṃ labhet |
vaṃśaṃ saubhāgyamarthaṃ ca sampadaṃ muktimāpnuyāt || 55 ||
[Analyze grammar]

ante mokṣaṃ śivapadaṃ kṛṣṇapadaṃ prapadyate |
mahāvratamidaṃ tena sādhunoktaṃ kṛtaṃ tayā || 56 ||
[Analyze grammar]

sādhvyā saṃvatsarasyānte tadudyāpanamarjitam |
upoṣitā tu sā bālā jajāpa mantramanvaham || 57 ||
[Analyze grammar]

śivā śivaḥ samāyātau divyarūpadharau śubhau |
viṣṇunā kathitaṃ yadvat sarvaṃ saubhāgyameva tat || 58 ||
[Analyze grammar]

bhavatvatraiva dehe te patisaukhyaṃ labhasva ca |
ityāśīrvacanairbālāṃ samarañjayatāṃ hyubhau || 59 ||
[Analyze grammar]

śaṃbhuḥ prāha priye bāle pitarau bāndhavādikān |
samāhvayā'tra tān vaktumicchāmi te purābhavam || 60 ||
[Analyze grammar]

ityuktā śāradā sarvānāhvayat śivasannidhau |
sarveṣāṃ śṛṇvatāṃ śaṃbhuḥ śāradāmāha putrike || 61 ||
[Analyze grammar]

drāviḍe prāgbhave viprapatnyau tvaṃ cāparā hyubhe |
āstāṃ tatra tvayā nityaṃ patistvayi pramohitaḥ || 62 ||
[Analyze grammar]

jyeṣṭhāyai te sapatnyai ca tvayā kāntakṛtaṃ sukham |
kadācinnārpitaṃ tena jyeṣṭhā duḥkhena vai mṛtā || 63 ||
[Analyze grammar]

tena pāpena vidhavā tvaṃ tvidānīṃ pravidyase |
yāḥ kurvanti striyo loke jāyāpatyostu vipriyam || 64 ||
[Analyze grammar]

tāsāṃ kaumāravaidhavyaṃ bhavatyeva na saṃśayaḥ |
tvayā tvārādhitaḥ kṛṣṇo vrataṃ cāpi kṛtaṃ śubham || 65 ||
[Analyze grammar]

tena puṇyaṃ mahajjātaṃ tena puṇyena te patiḥ |
pūrvabhavīyavipro'sau svapne ratiṃ pradāsyati || 66 ||
[Analyze grammar]

tena putro viṣṇutulyaścātraiva saṃbhaviṣyati |
eṣaḥ sa vipravaryo'sti śaṃbhuryāvajjagāda tām || 67 ||
[Analyze grammar]

tāvat tatra prākpatiḥ saḥ samadṛśyata vai yuvā |
sarvairdṛṣṭaḥ śivavākyāt tayā mālā samarpitā || 68 ||
[Analyze grammar]

kāntena cārpito bhāle keśe sindūracūrṇakaḥ |
prakoṣṭhayoḥ pradatte ca kaṃkaṇe netrakajjalam || 69 ||
[Analyze grammar]

sarvasaubhāgyadravyāṇi datvā prāgbrāhmaṇaḥ patiḥ |
pāṇinā tacchirastatra pasparśa yāvadeva tu || 70 ||
[Analyze grammar]

tāvat keśāḥ kṛṣṇarūpāḥ prarohitāḥ prasādhitāḥ |
dhammilaśca kṛtastena śāṭikā svarṇatārikā || 71 ||
[Analyze grammar]

kṛtā tatraiva hastasya sparśenā''śīḥ prayuñjitā |
evaṃ hasan kṣaṇaṃ tasthau śaṃbhurdatvā śubhāśiṣaḥ || 72 ||
[Analyze grammar]

adṛśyaścābhavatso'pi patiścā'dṛśyatāṃ gataḥ |
utsavaḥ samabhūttasyāḥ kanyāyā vratapuṇyataḥ || 73 ||
[Analyze grammar]

śṛṇu lakṣmi vratadātā sādhurviṣṇurabhūt svayam |
sa eva śaṃbhunā cātrā''hūto viṣṇurvaro'bhavat || 74 ||
[Analyze grammar]

kanyāyāḥ pratyayārthaṃ ca tadvat kuṭumbināṃ tathā |
prāgbhavīyasya kāntasya rūpaṃ dadhāra mādhavaḥ || 75 ||
[Analyze grammar]

sa eva bhagavān kṛṣṇaḥ patirbhūtvā sadā niśi |
bhaktāyā mānase nityaṃ kāmatṛptiṃ dadāti saḥ || 76 ||
[Analyze grammar]

kvacit kṛṣṇasvarūpaṃ ca kvacid viprasvarūpakam |
kvacicchivasvarūpaṃ ca kvacitsādhusvarūpakam || 77 ||
[Analyze grammar]

gṛhṇāti bhagavānasyā bhavane ramate sadā |
sā'pi śrīriva saubhāgyatejobhirdīvyatāṃ yayau || 78 ||
[Analyze grammar]

ātmānaṃ muktigaṃ mene prakāśaṃ nā'karot satī |
evaṃ dineṣu gacchatsu sā bālā tu pratikṣaṇam || 79 ||
[Analyze grammar]

bhartuḥ samāgamaṃ lebhe rātrau sukhavivardhanam |
śivayorvaradānena śāradā viśadavratā || 80 ||
[Analyze grammar]

dadhāra garbhaṃ svapne'pi kṛṣṇasaṃgānubhāvataḥ |
ajñātāstu janāḥ kanyāṃ garbhiṇīṃ jāriṇīṃ jaguḥ || 81 ||
[Analyze grammar]

tairajñātaiḥ kṛtastatra samājo grāmavāsinām |
daṇḍadānāya vidvāṃsaḥ pṛṣṭāstatra samāgatāḥ || 82 ||
[Analyze grammar]

teṣu madhye svayaṃ kṛṣṇo vipro bhūtvā'pi cāyayau |
śivastatra supaṇḍito bhūtvā kāśyāṃ samāgataḥ || 83 ||
[Analyze grammar]

śṛṇu lakṣmi śāradāyāḥ kṛte kiṃ kimabhūttadā |
antarvatnīṃ samāhūya śāradāṃ vṛddhamānavāḥ || 84 ||
[Analyze grammar]

papracchuśca kuto garbhaḥ śāradāpitarau tadā |
pratyūcatuḥ prāgbhavīyakāntayogād vratārjitāt || 85 ||
[Analyze grammar]

svapne bījasya lābhena garbho'yaṃ nahi doṣavān |
jahasuśca tadā sarve tiraskṛtya kuṭumbakam || 86 ||
[Analyze grammar]

atarjayan susaṃkruddhāḥ kecidāsan parāṅmukhāḥ |
sarve sammantrayāmāsuḥ kiṃ kurma itibhāṣiṇaḥ || 87 ||
[Analyze grammar]

kecidāhuḥ pāpinīyaṃ kuladvayavināśinī |
kṛtvā'syāḥ keśavapanaṃ chitvā karṇau ca nāsikām || 88 ||
[Analyze grammar]

nirvāsayantu ca bahirgrāmāt svagotrato bahiḥ |
atha viṣṇuḥ paṇḍitastu tatrā''ha sarvamānavān || 89 ||
[Analyze grammar]

mayā pūrvaṃ śrutaṃ comāmāheśvaraṃ vrataṃ kṛtam |
anayā tena puṇyena prāptaḥ svāpnaḥ patiḥ sadā || 90 ||
[Analyze grammar]

svapne garbho na bhavati saṃśayo garbhiṇīkṛte |
nā'syai daṇḍaḥ pradātavyaḥ sucaritreyamaṃganā || 91 ||
[Analyze grammar]

kucāritryaṃ tu vadatāṃ jihvā dvedhā bhaviṣyati |
śrutvā prajahṛṣustasyā jananījanakādayaḥ || 92 ||
[Analyze grammar]

tataḥ kṣaṇaṃ grāmavṛddhā maunaṃ bhayāt prajagṛhuḥ |
tatra kecidaviśvastā mithyā svapnamavādiṣuḥ || 93 ||
[Analyze grammar]

teṣāṃ jihvā dvidhā bhinnā vavamuste tu raktakam |
bhītāḥ sarve na cocurvai viparītaṃ tataśca te || 94 ||
[Analyze grammar]

atha śaṃbhuḥ paṇḍitaśca tadāha viṣṇupaṇḍitam |
svapne garbho'pi bhavati daivānāmīdṛśī gatiḥ || 95 ||
[Analyze grammar]

māyāmayamidaṃ viśvaṃ dṛśyate śrūyate ca yat |
kiṃ bhāvyaṃ kimabhāvyaṃ vā saṃsāre kṛṣṇanirmite || 96 ||
[Analyze grammar]

anirūpyamabhūtārthaṃ kadācijjāyate ṛtam |
śrīkṛṣṇasya vaśe sarvaṃ tasya ko veda ceṣṭitam || 97 ||
[Analyze grammar]

yūpaketostu rājarṣeḥ śukraṃ nipatitaṃ jale |
saśukraṃ tajjalaṃ pītvā dāsī garbhaṃ dadhau kila || 98 ||
[Analyze grammar]

munervibhāṇḍakasyāpi śukraṃ pītvā sahāmbhasā |
hariṇī garbhiṇī bhūtvā ṛṣyaśṛṃgamasūyata || 99 ||
[Analyze grammar]

saurāṣṭrasya tathā rājñaḥ karaṃ spṛṣṭvā mṛgāganā |
tatkṣaṇād garbhiṇī bhūtvā muniṃ prāsūta tāpasam || 100 ||
[Analyze grammar]

tathā satyavatīnārī śapharīgarbhasaṃbhavā |
tathaiva mahiṣīgarbho jāto vai mahiṣāsuraḥ || 101 ||
[Analyze grammar]

phalasya bhojanenāpi garbhavatyaḥ striyaḥ purā |
manasā kalpitā nāryo babhūvuḥ putramātaraḥ || 102 ||
[Analyze grammar]

sāmbasya jaṭharājjātaṃ musalaṃ muniśāpataḥ |
yuvanāśvasya garbho'bhūnmunīnāṃ mantragauravāt || 103 ||
[Analyze grammar]

bījaṃ nāryāṃ nare vāpi vidyate sarvathā janāḥ |
pariṇāmo yogināṃ tu vacanena vijāyate || 104 ||
[Analyze grammar]

ahalyā copalā jātā gautamasyaiva vākyataḥ |
rāmasparśena sā jātā yuvatī ceti dṛśyate || 105 ||
[Analyze grammar]

indrahetikṛtā jātā maruto bahavastathā |
rādhāyā vacanād gaṃgā jalarūpā vyajāyata || 106 ||
[Analyze grammar]

samudramathanāllakṣmīḥ kṣiteḥ sītā hyajāyata |
evaṃ vai bahudhā sṛṣṭiryogināṃ vai prajāyate || 107 ||
[Analyze grammar]

vasudevasya kṛpayā rohiṇyāṃ garbha āsthitaḥ |
śaṃkarasya jaṭātaśca vīrabhadro'pyajāyata || 108 ||
[Analyze grammar]

nūnameṣāpi kalyāṇī vratasya balatastathā |
sādhoḥ sevāpratāpena kṛṣṇasya śaraṇāgateḥ || 109 ||
[Analyze grammar]

āśīrvādātmakaṃ bījaṃ dhatte garbhamaninditā |
ityuktastu sabhāśreṣṭhāḥ śaśaṃsurjñātibāndhavāḥ || 110 ||
[Analyze grammar]

sādhusādhviti jagadurmumucurnetrato jalam |
kulastriyaḥ pramuditāstāmuddiśya samāśvasan || 111 ||
[Analyze grammar]

tathāpi mānavānāṃ vai sandehasya nivṛttaye |
viprau tau tatra sañjāto kṣaṇamātraṃ śivo hariḥ || 112 ||
[Analyze grammar]

viṣṇurviprasvarūpo'bhūt kroḍe kṛtvā tu śāradām |
tān sarvān darśayāmāsa kāntaṃ svaṃ śāradāṃ priyām || 113 ||
[Analyze grammar]

dampatīrūpiṇau dṛṣṭvā''vāpurvismayamuttamam |
tato vyalīyata kṛṣṇaḥ śivo'pyantaradhīyata || 114 ||
[Analyze grammar]

satī tāṃ pūjayāmāsuḥ śrīrūpiṇīṃ tadā janāḥ |
camatkārapurāvāsā yayuḥ svaṃ svaṃ niketanam || 115 ||
[Analyze grammar]

atha kāle śubhe putramasūta śāradā satī |
śāradeyā'bhidhaḥ so'pi vidvān kṛṣṇasamo'bhavat || 116 ||
[Analyze grammar]

śāradā bahuvarṣāṇi kṛṣṇasevāṃ vidhāya ca |
vaṃśaṃ loke sthāpayitvā śrīkṛṣṇena samaṃ satī || 117 ||
[Analyze grammar]

divyayānena golokaṃ yayau padaṃ hi śāśvatam |
ityetat puṇyamākhyānaṃ śāradāyāḥ pravarṇitam || 118 ||
[Analyze grammar]

paṭhatāṃ śṛṇvatāṃ samyag bhuktimuktiphalapradam |
strīṇāṃ maṃgalasaubhāgyasantānarddhyāyuṣā pradam || 119 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne ānartadeśe camatkārapurīyaśāradāyā vaidhavye sādhorāśīrvādena punaḥ kṛṣṇātmakaviprarūpapatitaḥ saubhāgyaṃ putralābho janānāṃ viśvāsārthaṃ viprarūpakṛṣṇadarśanaṃ golokaprāptiścetyādipātivratyacamatkāranirūpaṇanāmā dvipañcāśadadhikacatuśśatatamo'dhyāyaḥ || 452 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 452

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: