Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 447 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
guravo nirmalāḥ śāntāḥ sādhavo hitakāriṇaḥ |
ebhiḥ kāruṇyato datto nāmamantraḥ prasiddhyati || 1 ||
[Analyze grammar]

pātivratyaṃ paro dharmaḥ kṛṣṇanāmnā dṛḍhīkṛtaḥ |
siddhīraiśvaryasarvārthacamatkāraprado bhavet || 2 ||
[Analyze grammar]

śṛṇu lakṣmi kathāṃ rājavatyā vaiṣṇavikāstriyāḥ |
yathā siddhistayā prāptā divyā bhaktyā ca sevayā || 3 ||
[Analyze grammar]

āsīd rājā mathurāyāṃ dāśārho nāma dhairyavān |
vadānyaścā'pradhṛṣyaśca nayavān śāstrakovidaḥ || 4 ||
[Analyze grammar]

sa vai kalāvatī kāśīrājakanyāṃ pativratām |
upayeme satīṃ sādhvīṃ vaiṣṇavīṃ dharmasaṃyutām || 5 ||
[Analyze grammar]

kalāvatī sadā''bālyāt kṛṣṇaṃ bheje sanātanam |
kṛṣṇanārāyaṇasvāmin māmuddhara bhavārṇavāt || 6 ||
[Analyze grammar]

kṛṣṇanārāyaṇaviṣṇo śrīpate kamalāpate |
ityevaṃ prārthanāṃ cakre nityaṃ bhaktiparāyaṇā || 7 ||
[Analyze grammar]

patiḥ kṛṣṇaḥ patirnārāyaṇaḥ śrīrādhikāpatiḥ |
ahaṃ rādhā hyahaṃ lakṣmīrahaṃ śrīranapāyinī || 8 ||
[Analyze grammar]

ityaikātmyaṃ harau cātmanyavāptā yogadarśinī |
patyau kṛṣṇaṃ divyadṛṣṭyā paśyatyeva divāniśam || 9 ||
[Analyze grammar]

evaṃ sthitiṃ samāpannāṃ yuvatīṃ yoginīṃ satīm |
kṛtodvāhastu dāśārhaḥ prāpayitvā svamandiram || 10 ||
[Analyze grammar]

śṛṃgāraśayane patnīṃ saṃgamāya samāhvayat |
sā cā''gatyanamaścakre śīghraṃ bhayād vinirgatā || 11 ||
[Analyze grammar]

yuvatīṣu ca vṛddhāsu madhye śiṣye sukhena sā |
rājā'yaṃ cintayāmāsa kimatra kāraṇaṃ bhavet || 12 ||
[Analyze grammar]

yuvatyapi na sā kāntaṃ yuvānaṃ māṃ samicchati |
yadvā tadvā bhavatvatra śanairvai jñāsyate ṛtam || 13 ||
[Analyze grammar]

kṣamāṃ kṛtvā ca dāśārhaḥ śānto ninye niśāṃ tu tām |
evaṃ nityaṃ sa dāśārhaḥ samāhvayati kāmukaḥ || 14 ||
[Analyze grammar]

sā tvāgatya namaskṛtya niniryāti tu satvaram |
kṛṣṇanārāyaṇaviṣṇo svāmiṃste'stu namo muhuḥ || 15 ||
[Analyze grammar]

ityuccārya viniryāti yoṣitsu pratitiṣṭhati |
naikalā tu kvacittatra pativratā sā tiṣṭhati || 16 ||
[Analyze grammar]

naikāntaṃ rocate tasyai rājā tvekāntamicchati |
ratyarthaṃ yuvatī rājñā bahuvāraṃ niveditā || 17 ||
[Analyze grammar]

tataḥ svasyā manaścakre dṛḍhaṃ niṣkāmavartane |
sā svabhartrā samāhūtā bahuśaḥ prārthitā satī || 18 ||
[Analyze grammar]

na babandha manastasminna cāgacchattadantikam |
saṃgamāya yadā''hūtā nā''gatā sā vivāhitā || 19 ||
[Analyze grammar]

balādāhartukāmastāmudatiṣṭhanmahīpatiḥ |
tadā sā prāha rājānaṃ mā māṃ spṛśa mahīpate || 20 ||
[Analyze grammar]

mā sāhasaṃ mayi kārṣīrvrate'smi hetugarbhite |
darśayiṣye tu taṃ hetuṃ yenā'haṃ vratamāsthitā || 21 ||
[Analyze grammar]

tvaṃ ca dharmaṃ vijānāsi gūḍhādgūḍhataraṃ nṛpa |
bhuktasya pariṇāmaścedapriyaḥ kaṣṭavardhanaḥ || 22 ||
[Analyze grammar]

dampatyoḥ prītiyogena saṃgamaḥ sukhavardhanaḥ |
prītiryadā me jāyeta tadā saṃgo'stu te mayi || 23 ||
[Analyze grammar]

kā prītiḥ kiṃ sukhaṃ puṃsāṃ balād bhogena yoṣitām |
aprītāṃ rogiṇīṃ kanyāmantarvatnīṃ dhṛtavratām || 24 ||
[Analyze grammar]

rajasvalāmakāmāṃ ca na kāmyeta balātpumān |
prīṇanaṃ lālanaṃ puṣṭiṃ rañjanaṃ mārdavaṃ dayām || 25 ||
[Analyze grammar]

ākarṣaṇaṃ manaaikya śreyobhāvaṃ ca bhāvanām |
kṛtvā vadhūmupagacched yuvatīṃ premavān patiḥ || 26 ||
[Analyze grammar]

tatrāpi dhārmikaḥ svāmī vyarthaṃ bhogaṃ na cācaret |
bhrūṇahatyātmakaṃ pāpaṃ vyarthabījasya mehane || 27 ||
[Analyze grammar]

nāryāmṛtu samālakṣya bhogena bījamarpayet |
vyarthaṃ kāmā''grahaṃ rājan mā kurvatra vṛṣaṃ cara || 28 ||
[Analyze grammar]

ityukto'pi tayā sādhvyā dāśārhaḥ smaravegavān |
balādākṛṣya yuvatīṃ parirebhe riraṃsayā || 9 ||
[Analyze grammar]

sā ca oṃ śrīkṛṣṇanārāyaṇāya pataye namaḥ |
ityuktvā ca patiṃ natvā kṛṣṇakṛṣṇeti cāvadat || 30 ||
[Analyze grammar]

tāvat tasyāḥ śarīre vai nigūḍho'gnirbabhūva ha |
cakṣuṣā dṛśyate yo na dahatyeva tu kevalam || 31 ||
[Analyze grammar]

tāṃ spṛṣṭamātrāṃ sahasā taptā'yaḥpiṇḍasannibhām |
nirdahantīmivā''tmānaṃ tatyāja bhayavihvalaḥ || 32 ||
[Analyze grammar]

rājā viveda tāṃ devīṃ camatkāramayīṃ satīm |
prāhā'ho mahadāścaryamidaṃ dṛṣṭaṃ tvayi priye || 33 ||
[Analyze grammar]

kathamagnimayaṃ jātaṃ vapuḥ kusumakomalam |
kṣamasva sāhasaṃ me'tra kariṣye na punastathā || 34 ||
[Analyze grammar]

evaṃ jagāda bhītaḥ saḥ tamuvāca pativratā |
rājan satī dharmavatī ṛtāvicchati saṃgamam || 35 ||
[Analyze grammar]

nā'nyeva kāmakāreṇa kṣudreva viṣayārthinī |
prāgbhave'pi brahmacaryaṃ mayā tathaiva pālitam || 36 ||
[Analyze grammar]

asmin janmanyapi tathā samīhe vratamuttamam |
agniḥ sākṣānmama rakṣāṃ karoti dharmayoṣitaḥ || 37 ||
[Analyze grammar]

akāle spṛśasi cenmāṃ tvāṃ sa bhasmīkariṣyati |
pūrvapālitasauśīlyabalenaitajjanau mama || 38 ||
[Analyze grammar]

durvāsā munirāṭ kṛṣṇabhaktaḥ paramavaiṣṇavaḥ |
dattavān śrīkṛṣṇamantraṃ pāvanaṃ me surakṣakam || 39 ||
[Analyze grammar]

ābālyādahamevainaṃ śrīkṛṣṇāya namaḥ sadā |
japāmi satataṃ cātha dvitīyaṃ tu mahāmanum || 40 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ |
ṣoḍaśarṇaṃ ca tenā'haṃ guptāsmyanalaśālinā || 41 ||
[Analyze grammar]

tena mantrānubhāvena mamāṃge kaluṣojjhitam |
spraṣṭuṃ na śakyate pumbhiḥ sapāpaidaivavarjitaiḥ || 42 ||
[Analyze grammar]

tvayā rājan sadā dāsyaḥ kiṃkaryaḥ kulaṭāstathā |
gaṇikādyā niṣevyante madirā''miṣabhojanāḥ || 43 ||
[Analyze grammar]

tena pāpena nistejā vartase kṣatriyo'pi san |
prāptāyā api yogyo na duṣkṛtaṃ kimataḥ param || 44 ||
[Analyze grammar]

vivāhitā'pi yā patnī nirbhoktuṃ naiva śakyate |
vyarthaṃ vai jīvanaṃ tasya pūrvapāpādribhoginaḥ || 45 ||
[Analyze grammar]

na snānaṃ kriyate nityaṃ na mantro japyate tvayā |
nā''rādhyate patiḥ kṛṣṇaḥ kathaṃ māṃ spraṣṭumarhati || 46 ||
[Analyze grammar]

patnīvrataṃ tvayā rājan kadācinnahi pālitam |
tena pāpena te rājan sāmarthyaṃ vilayaṃ gatam || 47 ||
[Analyze grammar]

kāmabhogena kiṃ rājan sukhaṃ yanna saha vrajet |
ātmanā saha nityaṃ yatsukhaṃ tat samupārjayet || 48 ||
[Analyze grammar]

yonilubdho yonijanma labhate nā'tra saṃśayaḥ |
kṛṣṇalubdho harerdhāma prāpnoti nātra saṃśayaḥ || 49 ||
[Analyze grammar]

ahaṃ vivāhitā kṛṣṇadharmasaktā'smi sarvathā |
na cā''saktā kāmadharme tasmāt kāmaṃ sadā tyaja || 50 ||
[Analyze grammar]

kāmo nirayarūpo'tra yonau liṃge ca tiṣṭhati |
kathaṃ tasmiṃstu niraye lubdhavyaṃ vai vijānatā || 51 ||
[Analyze grammar]

yonikuṇḍaṃ sadā bhraṣṭaṃ mūtradurgandhasaṃbhṛtam |
śuddhaḥ kathaṃ prasajjeta tatra viṭmātrake sthale || 52 ||
[Analyze grammar]

tatra paktāstatra yānti punaḥ pācanahetave |
ajñāstatra prasahyaiva yānti patanahetave || 52 ||
[Analyze grammar]

vijñaiḥ kathaṃ nu gantavyaṃ mṛtyukuṇḍe punaḥ punaḥ |
tyaja lobhaṃ yonikuṇḍe brahmakuṇḍe nimajja vai || 54 ||
[Analyze grammar]

ātmakuṇḍaṃ pare kṛṣṇe samarpaya vimuktaye |
bahvyo dāsyastvayā bhuktāḥ sarvāḥ samā vilokitāḥ || 55 ||
[Analyze grammar]

api tvāṃ bādhate tṛṣṇā kiṃ pāpaṃ syādataḥ param |
jihvayā bhojanaṃ grastaṃ tadāntrānalabharjitam || 56 ||
[Analyze grammar]

rasātmakaṃ hyadhoyātaṃ coṣṇaṃ snigdhaṃ jalātmakam |
kharjanaṃ jāyate tena smaryate mūtrakuṇḍakam || 57 ||
[Analyze grammar]

dhik tadidaṃ bhojanaṃ ca yat kṛṣṇasmārakaṃ na vai |
dhik tamimaṃ kāmabhāvaṃ yastu na kṛṣṇadāsyadaḥ || 58 ||
[Analyze grammar]

dhik taṃ tāṃ ca patiṃ patnī yau na kṛṣṇāya kalpitau |
bhaja rājan kṛṣṇanārāyaṇaṃ vicārya ceti vai || 59 ||
[Analyze grammar]

patnīvrataṃ hi tatproktaṃ yena kṛṣṇo hyavāpyate |
pātivratyaṃ ca sa dharmo yena kṛṣṇo hyavāpyate || 60 ||
[Analyze grammar]

ityuktaḥ sa tadā rājā'vāpya jñānaṃ svayoṣitaḥ |
virāgaḥ san satīṃ prāha vada mantraṃ mamāpi tam || 61 ||
[Analyze grammar]

japavidhvastapāpo'haṃ tvayecchāmi susaṃgatim |
mamā'jñānakapāṭaṃ tu tvayā cotpāṭitaṃ priye || 62 ||
[Analyze grammar]

rājñī prāha patiṃ pūjya nā'haṃ yogyo'smi tatkṛte |
nā'haṃ tavopadeśaṃ vai kuryāṃ mama gururbhavān || 63 ||
[Analyze grammar]

upātiṣṭha guruṃ rājan gargaṃ mantravidāṃ varam |
itisaṃbhāṣamāṇau tau dampatī gargasannidhim || 64 ||
[Analyze grammar]

prāpya taccaraṇau mūrdhnā vavandāte kṛtāñjalī |
atha rājā guruṃ prītamabhipūjya punaḥ punaḥ || 65 ||
[Analyze grammar]

saṃjagāda vinītātmā rahasyātmamanoratham |
kṛtārthaṃ māṃ kuru guro samprāptaṃ śaraṇāgatam || 66 ||
[Analyze grammar]

mokṣadātrīṃ parāṃ vidyāmupadeṣṭuṃ tvamarhasi |
anājñātaṃ yadajñātaṃ yatkṛtaṃ rājakarmaṇā || 67 ||
[Analyze grammar]

śuṣkaṃ cārdraṃ mahat svalpaṃ pāpaṃ māyābalodbhavam |
tatsarvaṃ yena śuddhyeta tanmantraṃ dehi me guro || 68 ||
[Analyze grammar]

vinā satāṃ prasaṃgena pāpināṃ pāpanāśanam |
ātmanaḥ śodhanaṃ cāpi naiva syāddhi kadācana || 69 ||
[Analyze grammar]

narā nāryaḥ sadā pāpaviśuddhyarthaṃ yuge yuge |
sevante sādhupuruṣān yato mokṣo yato hariḥ || 70 ||
[Analyze grammar]

bhojitā vanditā dṛṣṭāḥ spṛṣṭāścaraṇe marditāḥ |
śarīre sevitāḥ samyak prapunanti prasevinaḥ || 71 ||
[Analyze grammar]

yadyatpriyaṃ bhavet svasya deyaṃ tatsādhave sadā |
sādhavo nirguṇāścaturarthāḥ śrīkṛṣṇamūrtayaḥ || 72 ||
[Analyze grammar]

kṛṣṇasevāphalaṃ sādhusevayā labhyate'dhikam |
kṛṣṇanārāyaṇaprāptipradāste sādhavo'naghāḥ || 73 ||
[Analyze grammar]

yathā kāmena kāminyāṃ kānte snehaḥ prajāyate |
yathā jale tṛṣitasya yathā'nne kṣudhitasya ca || 74 ||
[Analyze grammar]

yathā śaityābhibhūtasya vahnau snehaḥ prajāyate |
yathā ceṣṭau satṛṣṇasya putre pituśca sadguṇe || 75 ||
[Analyze grammar]

yathauṣadhe'tirugṇasyā'patye māturyathā tathā |
sādhujane kṛtaḥ snehastārayatyeva niścitam || 76 ||
[Analyze grammar]

yathā śilādyāḥ pratimā jaḍā api sacetanāḥ |
sādhurūpāstathā divyacetanāḥ pratimā hareḥ || 77 ||
[Analyze grammar]

tatra dattaṃ hutaṃ kṣiptaṃ samarpitaṃ śubhā'śubham |
sarvaṃ mokṣapradaṃ sampatpradaṃ sveṣṭapradaṃ nṛṇām || 78 ||
[Analyze grammar]

yeṣāṃ yāsāṃ na cādhāraḥ kaścittasya tu sādhavaḥ |
ādhārāstārakāścātmarakṣakā bhagavajjanāḥ || 79 ||
[Analyze grammar]

tasmādvai garga me śuddhiṃ kuru mantrapradānataḥ |
evamabhyarthito rājñā gargo vaiṣṇavapuṃgavaḥ || 80 ||
[Analyze grammar]

tau nināya mahāpuṇyaṃ yamunāyāstaṭaṃ śubham |
tatra vṛndātaroḥ pārśve niṣaṇṇo'tha guruḥ svayam || 81 ||
[Analyze grammar]

yamītīrthajalasnātaṃ dāśārhaṃ samupoṣitam |
prāṅmukhaṃ copaveśyaiva natvā kṛṣṇapadāmbujam || 82 ||
[Analyze grammar]

tanmastake karaṃ nyasya mantraṃ kṛṣṇātmakaṃ dadau |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 83 ||
[Analyze grammar]

śrīkṛṣṇāya namaśceti mantraṃ dadhāra karṇataḥ |
tanmanvadhāraṇādeva tadgurorhastasaṃgamāt || 84 ||
[Analyze grammar]

niryayustasya vapuṣo vāyasāḥ śatakoṭayaḥ |
te dagdhapakṣāḥ krośanto nipatanto mahītale || 85 ||
[Analyze grammar]

bhasmībhūtāstataḥ sarve dṛśyante sma sahasraśaḥ |
rājā rājñī ca tad dṛṣṭvā gargaṃ gurumapṛcchatām || 86 ||
[Analyze grammar]

bhagavannidamāścaryaṃ kimetanme śarīrataḥ |
nirgataṃ vāyasavrātaṃ dagdhaṃ ceti vada sphuṭam || 87 ||
[Analyze grammar]

gargaḥ prāha tvayā janmasahasreṣu pradhāvatā |
sañcitāni hi pāpāni durantānyapyanekaśaḥ || 88 ||
[Analyze grammar]

puṇyavaśānnararājā saṃbhūto'si ca tatra vai |
kriyante cātipāpāni tānīmānyadhunā tava || 89 ||
[Analyze grammar]

mantragrahaṇamātreṇa nirgatāni śarīrataḥ |
ta ime vāyasāḥ sarve tamaḥpāpasvarūpiṇaḥ || 90 ||
[Analyze grammar]

dṛśyante sma dahyamānāstava pātakakoṭayaḥ |
iti śuddho'si rājendra bhaja kṛṣṇaṃ sanātanam || 91 ||
[Analyze grammar]

tadā kṛṣṇasya tejobhiryuktastvaṃ vai bhaviṣyasi |
tatastvaṃ cā'nayā tejasvinyā sārdhaṃ sadārtave || 92 ||
[Analyze grammar]

kāle yogye mite puṇye rantuṃ yogyo bhaviṣyasi |
anyathā te satīvahniḥ kākavat pradahiṣyati || 93 ||
[Analyze grammar]

ityuktvā sa munirgargo labdhvā satkāramarcanam |
yayau nijāśramaṃ rājā rājñyā svabhavanaṃ yayau || 94 ||
[Analyze grammar]

vaiṣṇavau dampatī tau ca rejatuḥ sma mahādyutī |
atha mantrapratāpena lakṣajāpottaraṃ nṛpaḥ || 95 ||
[Analyze grammar]

patnīsparśasya satpātramabhūd divyaśarīravān |
tadā dṛḍhaṃ samāśliṣya patnīṃ candanaśītalām || 96 ||
[Analyze grammar]

santoṣaṃ paramaṃ lebhe cārtave samaye tathā |
śrīkṛṣṇasya vrataṃ satyā puṇyadaṃ varṣameva tu || 97 ||
[Analyze grammar]

pālitaṃ vai tayā rājñyā brahmacaryaṃ hyakhaṇḍitam |
rājā'pi vatsarānte saṃśuddho'bhūd vahnisannibhaḥ || 98 ||
[Analyze grammar]

tato dadāvṛttau bījaṃ putraprāptiphalātmakam |
gateṣu navamāseṣu putraṃ prāpa suvaiṣṇavam || 99 ||
[Analyze grammar]

iti lakṣmi camatkāraḥ kṛṣṇapativratodbhavaḥ |
kathitaste śravāt pāṭhāt tādṛśaṃ labhate phalam || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dāśārharājñaḥ pāpamayyavasthāyāṃ kṛṣṇapātivratyaparāyaṇapatnyāḥ sparśe vahnidāhastataḥ kṛṣṇamantragrahaṇe pāpadāhe śuddhyuttarasparśayogyatetyādicamatkāranirūṇanāmāsaptacatvāriṃśadadhikacatuśśatatamo'dhyāyaḥ || 447 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 447

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: