Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 448 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
lakṣmi mayā sadāśivasvarūpaṃ saṃdhṛtaṃ purā |
tyāgavairāgyarūpaṃ tat sarvasaṃhārakāraṇam || 1 ||
[Analyze grammar]

mama śivasya rūpasya somavāre'rcakaḥ purā |
āryāvarte nṛpaścitravarmā''sīddhārmikaḥ paraḥ || re |
sugoptā dharmasetūnāṃ yaṣṭā yajñādikarmaṇām |
puṇyānāmāśrayo dātā bhaktaḥ śivamukundayoḥ || 3 ||
[Analyze grammar]

bahuputrottaraṃ tasya patnyāṃ kanyā vyajāyata |
prāgjanmanāṃ tu karmāṇi jātamātrā pravakti sā || 4 ||
[Analyze grammar]

jātismarā satī sādhvī kṛṣṇadharmaparāyaṇā |
sadā śrīmatkṛṣṇanārāyaṇadhyānaratā śuciḥ || 5 ||
[Analyze grammar]

pātivratyaparā kṛṣṇe nānyaṃ smarati nityadā |
ekadā bhūbhṛtā kṛṣṇasādhavo bhojitā gṛhe || 6 ||
[Analyze grammar]

viprāḥ sahasraśo bālā naiṣṭhikā bālikāstathā |
jyotirvido bhāgyavido rekhāvidaśca yoginaḥ || 7 ||
[Analyze grammar]

teṣāṃ tāmbūladānārthaṃ kanyā sevāparā hyabhūt |
daivajñāstāṃ vilokyaiva bhinnaṃ bhinnaṃ phalaṃ jaguḥ || 8 ||
[Analyze grammar]

eko'bravīt tava kanyā nāmnā sīmantinī nṛpa |
pārvatīva sumāṃgalyavatī rādheva rūpiṇī || 9 ||
[Analyze grammar]

śāradeva kalābhijñā lakṣmīriva mahāguṇā |
suprajā devamāteva satī kṛṣṇe dhṛtavratā || 10 ||
[Analyze grammar]

māṇikyeva harau lagnā prabheva kṛṣṇamāśritā |
daśavarṣasahasrāṇi saha bhartrā pramodinī || 11 ||
[Analyze grammar]

aṣṭatanayamāteyaṃ bhaviṣyati sukhānvitā |
athā'nyo'pi dvijaḥ prāha rekhābhirnirbhayastadā || 12 ||
[Analyze grammar]

eṣā caturdaśe varṣe vaidhavyaṃ pratipatsyati |
atha kāyākalparūpaṃ patiṃ punaravāpsyati || 13 ||
[Analyze grammar]

rājā vajrasamaṃ vākyaṃ śrutvā śuśoca sā tvapi |
kintu daivakṛtaṃ sarvaṃ matvā tatyāja śocanam || 14 ||
[Analyze grammar]

bālā sīmantinīnāmnī bhāvivaidhavyaśaṃkitā |
yājñavalkyamuneḥ patnīṃ maitreyīṃ paryapṛcchata || 15 ||
[Analyze grammar]

mātastvaṃ brahmaveditrī kṛṣṇātmārpaṇavaiṣṇavī |
jñānādhiśevadhiśreṇī sarvāpannāśinī hyasi || 16 ||
[Analyze grammar]

mātastvaccaraṇāmbhojaṃ prapannā'smi bhayārditā |
vaidhavyaṃ brāhmaṇāścāhurme'tra kiṃ bhāvi tad vada || 17 ||
[Analyze grammar]

punastasyaiva patyuśca prāptirme'stītyapyūcire |
ataḥ saubhāgyavṛddhyarthaṃ sukṛtaṃ vada me'naghe || 18 ||
[Analyze grammar]

ityuktā tāṃ tu maitreyī prāha śrīpārvatīvratam |
somavāre pūjayasva śivaṃ gaurīṃ śriyāḥ patim || 19 ||
[Analyze grammar]

upoṣitā ca susnātā virajo'mbaradhāriṇī |
kṛṣṇapātivratyaparā prātaḥ pūjāṃ prakalpaya || 20 ||
[Analyze grammar]

pāpakṣayo'bhiṣekeṇa sāmrājyaṃ pādapūjanāt |
saubhāgyamakhilaṃ saukhyaṃ gandhamālyā'kṣatā'rpaṇāt || 21 ||
[Analyze grammar]

dhūpadānena saugandhyaṃ kāntirdīpapradānataḥ |
naivedyaistu mahābhogā lakṣmīstāmbūladānataḥ || 22 ||
[Analyze grammar]

dharmārthakāmamokṣāśca puṣpāṃjalinamo'rpaṇāt |
aṣṭaiśvaryāṇi siddhyādyāḥ śrīkṛṣṇātmasamarpaṇāt || 23 ||
[Analyze grammar]

homena sarvakāmāśca saphalāḥ saṃbhavanti hi |
sarve devāḥ pratuṣyanti viprāṇāṃ bhojanāt satām || 24 ||
[Analyze grammar]

itthamārādhaya kṛṣṇayutāṃ śivaśivāṃ sute |
ghorāddhoraṃ bhayaṃ putri tariṣyasi na saṃśayaḥ || 25 ||
[Analyze grammar]

ityuktā kanyakā tāṃ maitreyīṃ sampūjya vastubhiḥ |
gṛhaṃ gatvā cakāraitad vrataṃ saubhāgyavardhanam || 26 ||
[Analyze grammar]

sā tenā'bhūt siddhiyuktā pārvatīśrīsamā satī |
atha kanyāpitā citravarmā candrāṃgadāya tām || 27 ||
[Analyze grammar]

dadau nalasya putrāya indrasenasutāya vai |
tadudvāhe mahīpānāṃ samavāyo mahānabhūt || 28 ||
[Analyze grammar]

mahotsave sunirvṛtte jāmātā śvaśuragṛhe |
uvāsa katicinmāsān kanyāyāḥ snehakāraṇāt || 29 ||
[Analyze grammar]

ekadā yamunāṃ tartuṃ tarīmāruhya bālakāḥ |
yayurmadhye daivayogādāvarttābhihatā tarī || 30 ||
[Analyze grammar]

mamajjuḥ salile te tu mamrire sukumārakāḥ |
nā'dṛśyanta kumārāste majjitā hi mahājale || 31 ||
[Analyze grammar]

hāhākāro mahānāsīd rājā rājñī prajāstathā |
sīmantinī tathā sakhyo nāyakāśca purohitāḥ || 32 ||
[Analyze grammar]

vilepurmantriṇaścendraseno'pi vilalāpa ha |
yamunāyā mahāpūre śavā api layaṃ gatāḥ || 33 ||
[Analyze grammar]

citravarmā prakārayāmāsaurdhvadaihikaṃ vidhim |
sā tu sīmantinī sādhvī yoginī yogivattadā || 34 ||
[Analyze grammar]

vidadhe saṃyamaṃ saudhe sthitvā patyarthameva sā |
samādhau saṃgatā tūrṇaṃ jalāntare tale satī || 35 ||
[Analyze grammar]

bahurūpadharā sādhvī bahusāmarthyayoginī |
yamunāṃ tāṃ tadā pītavatī svāṃjalibhiḥ satī || 36 ||
[Analyze grammar]

śuṣkā'bhavattadā tveṣā yamunā kṣetrasadṛśī |
mṛtāḥ śavā adṛśyanta sā nināya taṭaṃ tu tān || 37 ||
[Analyze grammar]

brahmarandhragatān yāṃśca yamalokagatāṃstathā |
ājuhāva muhuḥ satyaparāste'tra samāyayuḥ || 38 ||
[Analyze grammar]

jīvitā eva ye sarve patitatra bhū dṛśyate |
candrāṃgadaḥ pannagībhiḥ kanyābhirdṛṣṭa eva yat || 39 ||
[Analyze grammar]

sakāmābhiḥ sujātābhiḥ pātālaṃ prāpito'bhavat |
takṣakasya puraṃ nītaścendrasvargā'dhikaṃ śubham || 40 ||
[Analyze grammar]

rūpayauvanamādhuryavilāsagatiśobhinā |
nāgakanyāsahasreṇa samantātparivāritaḥ || 41 ||
[Analyze grammar]

takṣakastaṃ rājaputraṃ dadarśa kanyakāyutam |
papraccha sarvavṛttāntaṃ kanyāstvāhuryathātatham || 42 ||
[Analyze grammar]

atha candrāṃgadaścāpi śivakṛṣṇeti saṃjapan |
takṣakeṇa śruto dṛṣṭaḥ preṣṇoktaśca sumānataḥ || 43 ||
[Analyze grammar]

parituṣṭo'smi bhadraṃ stāt tava bhaktiyutasya vai |
bālo'pi yaṃ śivaṃ kṛṣṇaṃ japasyeva nirantaram || 44 ||
[Analyze grammar]

eṣa ratnamayo loka etāścārudṛśo'balāḥ |
ete kalpadrumāḥ sarve vāpyo'mṛtarasāṃbhasaḥ || 45 ||
[Analyze grammar]

yatheṣṭaṃvihareteṣu bhuṅkṣva bhogān yathocitān |
iti śrutvā rājaputraḥ provācā'haṃ vivāhitaḥ || 46 ||
[Analyze grammar]

pativratā mama kāntā satī sādhvī śivavratā |
kṛṣṇapātivratyaparā matvā māṃ tu mṛtaṃ tataḥ || 47 ||
[Analyze grammar]

vaidhavyaṃ sarvacihnaistu grahīṣyati tato'thavā |
agnau pravekṣyati sādhvī satī sā vidyate yataḥ || 48 ||
[Analyze grammar]

ato mayā bahutithaṃ nātra stheyaṃ kathañcana |
tameva lokaṃ kṛpayā māṃ prāpayitumarhasi || 49 ||
[Analyze grammar]

ityuktavantaṃ candrāṃgaṃ takṣako nāgakanyakāḥ |
bhavanāni subhogyāni vāhanānyamṛtāni ca || 50 ||
[Analyze grammar]

dadau kanyāpratuṣṭyarthaṃ ramaṇārthaṃ samastakam |
athā'tra tatsatī bhāryā'navalokya priyaṃ patim || 51 ||
[Analyze grammar]

samudraṃ tvāhvayāmāsa satyena ca vratena vai |
yadyahaṃ śrīkṛṣṇanārāyaṇabhaktā'smi sarvathā || 52 ||
[Analyze grammar]

yadyahaṃ svapatiprāṇā pativratā'smi sarvathā |
yadyahaṃ ca śivāyuktaśivatuṣṭyai vratānvitā || 53 ||
[Analyze grammar]

tadā samudrastvatraiva samāyātu samīpataḥ |
ityuktvā svahastagataṃ jalaṃ mumoca sā bhuvi || 54 ||
[Analyze grammar]

tāvat samudraḥ sabhayaḥ sumūrto vai samāyayau |
nanāma tu satīṃ ratnapradānaiḥ samatoṣayat || 55 ||
[Analyze grammar]

uvācaināṃ mayā naiva patiste'pahṛto'sti vai |
pātāle takṣakakanyā ninyuste sundaraṃ varam || 56 ||
[Analyze grammar]

āgamiṣyati śīghraṃ saḥ toṣayitvā supannagīḥ |
evamuktvā yayau tvabdhiḥ sīmantinī suharṣitā || 57 ||
[Analyze grammar]

kintvajñaiḥ rājamukhyaiḥ sā purohitādibhistathā |
vaidhavyacihnayuktaiva tatra prasahya kāritā || 58 ||
[Analyze grammar]

atha kanyāstoṣayitvā rathaṃ ratnāni bhūriśaḥ |
nāgakanyāḥ śubhāḥ sarvā''bhūṣāvastrādiśobhitāḥ || 59 ||
[Analyze grammar]

takṣakenā'rpitā nītvā yamunāyāṃ samāyayau |
satī sīmantinī svapne tvāgataṃ yamunājale || 60 ||
[Analyze grammar]

dṛṣṭvotthāya yayau pūjāpātraṃ nītvā sakhīyutā |
sā dadarśa nadītīre viharantaṃ patiṃ priyam || 61 ||
[Analyze grammar]

divyaratnasamākīrṇaṃ divyamālāvataṃsakam |
divyagandhena dehenā'pūrvākṛtiṃ samujjvalam || 62 ||
[Analyze grammar]

vilokya jaḍavad rājñīṃ tasthau tannyastalocanā |
tāṃ ca candrāṃgado vīkṣya mumoha kṣaṇameva tu || 63 ||
[Analyze grammar]

nirmuktakaṇṭhābharaṇāṃ kaṇṭhasūtravivarjitām |
asaṃyojitadhammilāmaṃgarāgavivarjitām || 64 ||
[Analyze grammar]

kiñcidvaidhavyadharmāktāṃ tāmāhūyā'bravīdidam |
kimidaṃ dṛśyate sādhvi śokasyā''vedakaṃ tava || 65 ||
[Analyze grammar]

iti snehena saṃpṛṣṭā nā'bravīdaśrulocanā |
sakhī prāha prasahyaināṃ vaidhavyaṃ kāritaṃ janaiḥ || 66 ||
[Analyze grammar]

vinā patiṃ hi kṣantavyamanāthāyāstu sā gatiḥ |
somavāravrataṃ naiva tyaktaṃ na ca pativratam || 67 ||
[Analyze grammar]

kṛṣṇasevā na vā tyaktā sarvaṃ tathaiva vidyate |
munipatnīdarśitasya vratasya phalameva tu || 68 ||
[Analyze grammar]

prāptaṃ te priyayā rājan gṛhāṇaināmaninditām |
ityuktaḥ sa nijāṃ patnīṃ cakre vakṣasi pīḍitām || 69 ||
[Analyze grammar]

atha paurajanāstatra dṛṣṭvā''gataṃ nṛpātmajam |
gatvā rājñe drutaṃ procuḥ rājā rājñī ca nāgarāḥ || 70 ||
[Analyze grammar]

pratyudgamya pariṣvajya tamāninyurnijālayam |
rājaputraḥ śvaśurau tu vavande bāṣpamutsṛjan || 71 ||
[Analyze grammar]

prajāstaṃ mānayāmāsurvardhayāmāsurāśiṣā |
teṣāṃ madhye samāsīnaḥ svavṛttāntamaśeṣataḥ || 72 ||
[Analyze grammar]

rājñe nivedayāmāsa takṣakasya sumitratām |
dattaṃ ratnādikaṃ sarvaṃ divyaṃ rājñe nyavedayat || 73 ||
[Analyze grammar]

saumāṃgalyamayī vārtā patnīrāṣṭre'bhavattadā |
tathā svasya pituḥ rāṣṭre mānavaiḥ kathitā kathā || 74 ||
[Analyze grammar]

pitarau ca prajāḥ sarvā niṣadhasyā'tiharṣitāḥ |
tadutsavo mahānāsīd rāṣṭragrāmapurādiṣu || 75 ||
[Analyze grammar]

sīmantinī patiṃ prāpya tyaktavaidhavyalakṣaṇā |
vahniṃ pradakṣiṇīkṛtya saubhāgyamaṃgalā'bhavat || 76 ||
[Analyze grammar]

candrāṃgadaḥ svahastena sindūrādi samārpayat |
binduṃ parasparaṃ tau tu cakrāte sākṣataṃ śubham || 77 ||
[Analyze grammar]

mālāṃ parasparaṃ tau cārpayāmāsaturaiśvarīm |
tāmbūlakaṃ dadatuśca dānāni vividhānyapi || 78 ||
[Analyze grammar]

athā'yaṃ śvaśurau natvā patnīyuto nijaṃ gṛham |
niṣadhaṃ saṃyayau pitroḥ pādayorapatat tataḥ || 79 ||
[Analyze grammar]

daśavarṣasahasrāṇi sīmantinyā svabhāryayā |
sārdhaṃ candrāṃgado rājā bubhuje viṣayān bahūn || 80 ||
[Analyze grammar]

prāsūta tanayānaṣṭau kanyāmekāṃ varānanām |
reme sīmantinī bhartrā dhyāyamānā hariṃ haram || 81 ||
[Analyze grammar]

dine dine tu saubhāgyaṃ prāpa caivenduvāsarāt |
evaṃ lakṣmi sadā pātivratyaṃ vijayate bhuvi || 82 ||
[Analyze grammar]

svarge satye brahmaloke pātāle pramadājane |
pātivratyaṃ rakṣitaṃ cet sarvasiddhikaraṃ bhavet || 83 ||
[Analyze grammar]

patiṃ kṛṣṇasvarūpaṃ tu matvā dhyātvā sadā satī |
kalpavṛkṣasamaṃ dharmaṃ pātivratyaṃ samācaret || 84 ||
[Analyze grammar]

parādhīnā'balānāṃ vai kāmapratimayoṣitām |
dehāḥ pāpāśrayāḥ santi tato'pyadhikapuṇyadāḥ || 85 ||
[Analyze grammar]

pāpaṃ tu kāmātiśayaḥ puṇyaṃ sevā pade pade |
patisevā kṛṣṇasevā vratadānādisevanam || 86 ||
[Analyze grammar]

atitheśca satāṃ sevā gavāṃ sevā pade pade |
niṣpāpānāmapatyānāṃ sevā brahmasvarūpiṇām || 87 ||
[Analyze grammar]

gṛhasaṃrakṣaṇaṃ sevā vahnāvannādipācanam |
vaiśvadevātmikā sevā hyanāthaśvādibhojanam || 88 ||
[Analyze grammar]

annasatrātmikā sevā bālasya kalabhāṣaṇam |
vidyādānātmikā sevā sahanaṃ sādhubhūṣaṇam || 89 ||
[Analyze grammar]

patyadhīnā nirīhā ca sadgaṇādisuśobhanam |
ityeva sevayā puṇyamanantakaṃ striyāḥ sadā || 90 ||
[Analyze grammar]

bhuktimuktipradaṃ tasmāt pātivratyaṃ samācaret |
paṭhanācchravaṇāccāsya svargo mokṣaḥ kare sthitau || 91 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne candrāṃgadasya kṛṣṇapativratayā sīmantinīnāmnyā patnyā pātivratyabalacamatkārairyamunāmagnaḥ patiḥ pātāle nāgakanyābhirnīto'pi punaḥ prāpta ityādinirūpaṇanāmā'ṣṭacatvāriṃśadadhikacatuśśatatamo'dhyāyaḥ || 448 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 448

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: