Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 431 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathayāmi śreṣṭhaṃ pativratāvṛṣam |
patirnārāyaṇaḥ kṛṣṇastadvrataṃ tat pativratam || 1 ||
[Analyze grammar]

patyarthaṃ vṛtyate yāvad buddhisādhanakarmabhiḥ |
patiryathā praśasyeta tathā patnyā vidhīyate || 2 ||
[Analyze grammar]

aguṇo vā saguṇo vā durguṇo'pi praśaṃsyate |
īśavat sarvathā nāryā gīyate jihvayā dhiyā || 3 ||
[Analyze grammar]

tadvrataṃ prathamaṃ lakṣmi pātivratyottamaṃ matam |
praśaṃsā sarvathā sarvaprāṇināṃ śarkarāsamā || 4 ||
[Analyze grammar]

atimiṣṭā miṣṭatamā sarvatrā'pyanubhūyate |
putrapraśaṃsayā pramodate tatpitarau yathā || 5 ||
[Analyze grammar]

pitṛpraśaṃsayā putrāḥ pramodante'tiharṣitāḥ |
patnīpraśaṃsayā svāmī pramodate'ti cāntare || 6 ||
[Analyze grammar]

śreṣṭhipraśaṃsayā bhṛtyo rājñaḥ praśaṃsayā prajāḥ |
vṛṣapraśaṃsayā vṛṣavāhako'pi pramodate || 7 ||
[Analyze grammar]

śiṣyapraśaṃsayā gururguroḥ praśaṃsayā'nugaḥ |
deśapraśaṃsayā deśī śāstrapraśaṃsayā''stikaḥ || 8 ||
[Analyze grammar]

yatprati yasya sadbhāvastatpraśaṃsā tu bhāvinaḥ |
modapramodasaṃsthānaṃ samutsāhotsavāvahā || 9 ||
[Analyze grammar]

bhavatyeva sadā lakṣmi patikīrtisugarbhitā |
videśasthasya kāntasya vārtā śrutvā pativratā || 10 ||
[Analyze grammar]

putrotsavā'dhikā''nandavatī bhavati tatkṣaṇam |
tadvrataṃ mānasagamyaṃ pātivratyaṃ mudāvaham || 11 ||
[Analyze grammar]

hārdaṃ snehaṃ na cānye vai prajānanti parātmanaḥ |
parātmano guṇā naiva sākṣād bhavanti sarvathā || 12 ||
[Analyze grammar]

svātmamanaḥsaṃyogasya hetostatrā'nupasthiteḥ |
āveśādikriyāyoge paramparābhiyogataḥ || 13 ||
[Analyze grammar]

pratyakṣamiva cānyeṣāmābhāsante na vāstavam |
pātivratyaṃ sadā snigdhaṃ hyakāraṇaṃ sakāraṇam || 14 ||
[Analyze grammar]

svārthaṃ yadvā parārthaṃ vā svārthamevā'nubhūyate |
mama svāmī kathaṃ khyāto bhavedityāgrahaḥ striyāḥ || 15 ||
[Analyze grammar]

pātivratyānvayitvaṃ vai satataṃ bodhyameva hi |
patyuḥ kathāśrave yadvat te'sti pramoda āgrahaḥ || 16 ||
[Analyze grammar]

tadvat kṛṣṇakathābodhe yasyā'styāgraha utkaṭaḥ |
kathāyāḥ śravaṇe vāpi kīrtane ca praśaṃsane || 17 ||
[Analyze grammar]

puṃso bhaktasya nāryāśca bhaktimatyāḥ sadā hareḥ |
sataḥ satyāstato nityaṃ pātivratyaṃ prakāśate || 18 ||
[Analyze grammar]

dāsyaṃ śreṣṭhaṃ pātivratyaṃ śubhaṃ prasannatāpradam |
kathāyāḥ śravaṇaṃ pātivratyaṃ tato'dhikaṃ matam || 19 ||
[Analyze grammar]

kathāyāḥ kīrtanaṃ pātivratyaṃ tato'pi cottamam |
patyuḥ svasvāminaḥ kīrtergānaṃ nityaṃ hi durlabham || 20 ||
[Analyze grammar]

patyuśca śrīkṛṣṇanārāyaṇasyā'bhedabhāvataḥ |
sarvadā guṇagānaṃ tatpātivratyaṃ paraṃ striyāḥ || 21 ||
[Analyze grammar]

hareḥ kathātmakaṃ pātivratyaṃ satpatilokadam |
śroturvakturna sandehaḥ santuṣṭo'haṃ janārdanaḥ || 22 ||
[Analyze grammar]

nayāmi taṃ mahatsvargaṃ satīlokaṃ satīṃ tathā |
niṣkāmānāṃ ca maddhāma matpadaṃ preṣayāmi vai || 23 ||
[Analyze grammar]

matkathābhirhi lokānāṃ hṛdayeṣu nirantaram |
madbhaktirnihitā yena lakṣāṇāṃ koṭidehinām || 24 ||
[Analyze grammar]

mama dāsyaṃ kathādvā'ṅkuritaṃ yena dehiṣu |
mama vrataṃ mama sevā mama pūjā mamā'rhaṇam || 25 ||
[Analyze grammar]

mama jāpo mama bhaktirmama smṛtirmamā''śrayaḥ |
mamecchā mama vijñānaṃ mama dhyānaṃ mamehanam || 26 ||
[Analyze grammar]

mama yogo mama vāñcchā mamārpaṇaṃ mama grahaḥ |
maddhāraṇā mayi nyāso mayi vāso mamārthanā || 27 ||
[Analyze grammar]

mayyabhedo mayi sneho mayi kāmo ratirmayi |
mama sarvasvadānaṃ ca madarthaṃ jīvanaṃ mṛtiḥ || 28 ||
[Analyze grammar]

upārjanaṃ madarthaṃ ca madarthamupakāritā |
paropakārādi dānaṃ vrataṃ puṇyaṃ madarthakam || 29 ||
[Analyze grammar]

matpade gamanaṃ tvante matsevāgrahaṇaṃ sadā |
kathābhiḥ kāritaṃ yena lokānāṃ hṛdayeṣu vai || 30 ||
[Analyze grammar]

tādṛśo me kathāvaktā śāstrajñānapradaśca me |
manmahimnaḥ puṣṭikartā madbhaktipoṣakaśca yaḥ || 31 ||
[Analyze grammar]

tasya lakṣmi pātivratyaṃ mayi koṭiguṇaṃ matam |
śreṣṭhācchreṣṭhatamaṃ pātivratyaṃ vakturhi śāśvatam || 32 ||
[Analyze grammar]

kathāvācanapuṇyasya pāraṃ prāpnomi nā'pyaham |
asaṃkhyajīvajātānāṃ kulānāṃ vaiṣṇavīdhiyā || 33 ||
[Analyze grammar]

uddhārako bhavatyeva kathāyā vācako guruḥ |
matsyarūpo na sandehastvattaḥ śreṣṭhaḥ sa padmaje || 34 ||
[Analyze grammar]

piturdaśaguṇī mātā māturdaśaguṇo guruḥ |
pitā bījapradatvena jananī janmadatvataḥ || 35 ||
[Analyze grammar]

gururmokṣapradatvena śreṣṭhaḥ sarvebhya ucyate |
patiḥ śreṣṭho guruḥ śreṣṭhastayoḥ śreṣṭhataro guruḥ || 36 ||
[Analyze grammar]

pitā patirguruḥ śreṣṭhāsteṣāṃ śreṣṭhatamo guruḥ |
ātmā śreṣṭho hariḥ śreṣṭhastayoḥ śreṣṭhatamo hariḥ || 37 ||
[Analyze grammar]

ātmā harirguruḥ śreṣṭhāsteṣāṃ śreṣṭhatamo guruḥ |
yadāśrayāddhareḥ prāptiryaṃ vinā durlabho hariḥ || 38 ||
[Analyze grammar]

pṛthvīdātā vṛttidātā jīvadātā sadottamāḥ |
teṣāmapekṣayā mokṣadātā jñānad uttamaḥ || 39 ||
[Analyze grammar]

kṛṣṇajñānaṃ pātivratyaṃ tatpradaḥ supatiḥ smṛtaḥ |
kṛṣṇabhaktiḥ svāmidharmastatpradaḥ supatiḥ sadā || 40 ||
[Analyze grammar]

nāmadhāraḥ patistvanyo yathārtho bhaktidaḥ patiḥ |
evaṃ jñātvā hareḥ pātivratyaṃ dhāryaṃ sadā priye || 41 ||
[Analyze grammar]

harerguṇānāṃ gānaṃ ca harermūrteśca cintanam |
hareḥ kathāyā vyākhyānaṃ pātivratyaṃ taduttamam || 42 ||
[Analyze grammar]

yatra kathā tatra bhaktā devāstīrthāni cācyutaḥ |
devyaḥ ṛṣayaḥ pitaro muktirbhaktirvṛṣādayaḥ || 43 ||
[Analyze grammar]

siddhā yatayaḥ satyaśca sādhavo yoginastathā |
yugāḥ śāstrāṇi vedāśca kṣetrāṇi ca vanāni ca || 44 ||
[Analyze grammar]

vyāsāstattvāni muktāśca kathāpātrāṇi yāni ca |
āgatya tāṃ kathāṃ bhāvaplutāḥ śṛṇvanti sarvadā || 45 ||
[Analyze grammar]

kecinmūrtā amūrtāścā'dṛśyā dṛśyāstathā'pare |
pātivratyaparāḥ sarve kathāṃ śṛṇvanti vai hareḥ || 46 ||
[Analyze grammar]

svasvayaśo hareḥ kīrtiṃ bhaktānāṃ ca kathānakam |
śrutvā śrutvā pramodante dadatyāśiṣa eva te || 47 ||
[Analyze grammar]

vācakāya gurave te namaskurvanti vai tathā |
śrotāraḥ śiṣyavargā vai namaskurvanti vācakam || 48 ||
[Analyze grammar]

tasmācchrāvayitā śreṣṭhaḥ sarvebhyo gurubhaktidaḥ |
nārāyaṇasamo bodhyaḥ pātivratyasya bodhakaḥ || 49 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ natvā kathāṃ śrutvā hareḥ śubhām |
sarvapāpavinirmukto yāti kṛṣṇapadaṃ param || 50 ||
[Analyze grammar]

purā godāvarītīre sampannaṃ sukathānakam |
lakṣmīnārāyaṇasaṃhitāyāḥ pārāyaṇaṃ hyabhūt || 51 ||
[Analyze grammar]

pāpaghnaṃ pāvanaṃ svargapradaṃ jñānadamokṣadam |
durvāsaso muneḥ śiṣyo yatiḥ satyavratā'bhidhaḥ || 52 ||
[Analyze grammar]

brahmaniṣṭho nirapekṣo bhikṣāmātraprajīvanaḥ |
guhāvāsakarastatrā'parigrahavratānvitaḥ || 53 ||
[Analyze grammar]

tulasīmālikāyuktaḥ kṛṣṇanārāyaṇaṃ japan |
karotisma kathāṃ nityaṃ sāyaṃ pratidinaṃ priye || 54 ||
[Analyze grammar]

dhyātvā smṛtvā smārayitvā kṛṣṇanārāyaṇaṃ patim |
namaḥ kṛtvā kārayitvā kṛṣṇakathāṃ karoti saḥ || 55 ||
[Analyze grammar]

śrotṝṇāmapyabhāve ca vyākhyātṛṇāmanāgame |
satyavratastu satataṃ karoti śrīhareḥ kathām || 56 ||
[Analyze grammar]

nityakarma svakaṃ kṛtvā karotyeva hareḥ kathām |
śrotā cedasti yaḥ kaścit tasmai vyākhyātyaharniśam || 57 ||
[Analyze grammar]

yadi nāsti sthale śrotā rikte'pi kurute kathām |
anyo vyākhyāti kaścidvā hareḥ puṇyāṃ kathāṃ tadā || 58 ||
[Analyze grammar]

svakarmāṇi parityajya śṛṇoti śrīhareḥ kathām |
hareḥ pātivratyaparaḥ kathāyāḥ śravaṇe rataḥ || 59 ||
[Analyze grammar]

tīrthāni devatānāṃ cā'gārāṇyapi vihāya saḥ |
kathāvirodhakānyanyakarmāṇyapi vihāya saḥ || 60 ||
[Analyze grammar]

kathāṃ divyā saṃśṛṇoti sati vaktarisarvadā |
vaktaryasati svayaṃ ca vyākhyāti kṛṣṇasatkathām || 61 ||
[Analyze grammar]

kathāṃ vinā na jānāti pātivratyaṃ paraṃ vṛṣam |
catvare ca gṛhe naije svayaṃ vyākhyāti bhāvataḥ || 62 ||
[Analyze grammar]

āvaśyakāni kāryāṇi kathāto nā'dhikāni vai |
āvaśyakottamaṃ kārya kathārūpaṃ pradhānakam || 63 ||
[Analyze grammar]

kathāyā viratau cānyakāryaprādhānyameva ha |
kathāṃ lakṣmi śyāvatastu karmabandho na vidyate || 64 ||
[Analyze grammar]

jñānadīpaḥ pradīptaḥ syād viratiśca vivardhate |
sattvaśuddhistathā śāntiḥ śṛṇvataḥ saṃpravartate || 65 ||
[Analyze grammar]

harau prītiḥ sadā śṛṇvatā kathāṃ dārḍhyamāpyate |
kṛṣṇe prītyā mahāratyā kṛṣṇohṛdyavarudhyate || 66 ||
[Analyze grammar]

yeṣu kṛṣṇasteṣu cāsya sauhārdaṃ satsu jāyate |
sādhurūpo haristvasya pratyakṣo bhavati dhruvam || 67 ||
[Analyze grammar]

tato divyaḥ svayaṃ kṛṣṇanārāyaṇaḥ śriyaḥ patiḥ |
pātivratyaṃ paraṃ jñātvā divyadarśanado bhavet || 68 ||
[Analyze grammar]

puṃsā nāryā tataḥ kṛṣṇakathā śravyā yathābalam |
kathāṃ vinā na vai jñānaṃ tadvinā śāntireva na || 69 ||
[Analyze grammar]

duḥkhāvartte bhave tvasmin śāntikṛt kṛṣṇakīrtanam |
kathāyāḥ śravaṇaṃ caiva kṛṣṇasya smārakaṃ param || 70 ||
[Analyze grammar]

sattvaśuddhikaraṃ cāpi śuddhyā dhyānaṃ prajāyate |
bahudhā śravaṇaṃ tasya mananaṃ dhyānamuttamam || 71 ||
[Analyze grammar]

kṛṣṇanārāyaṇasvāmipatiprāptikaraṃ matam |
yatra kṛṣṇakathā naiva yatra santi na sādhavaḥ || 72 ||
[Analyze grammar]

gaṃgātaṭamapi tyājyaṃ vinā patiṃ na tat priyam |
yatra vai tulasī nāsti na yatra harimandiram || 73 ||
[Analyze grammar]

yatra hare pātivratyaparo bhakto na vartate |
yatra viṣṇoḥ kathā nāsti grāmaḥ śmaśānasadṛśaḥ || 74 ||
[Analyze grammar]

tatra mṛto jano yāti yamarājatamaḥsthalīm |
iti vicārya munirāṭ satyavrataḥ sa vaiṣṇavaḥ || 75 ||
[Analyze grammar]

brahmavidyāparo viṣṇusmṛtimātraparāyaṇaḥ |
hareḥ kathāparo nityaṃ manute cātmakarma tat || 76 ||
[Analyze grammar]

na kiñcidadhikaṃ jātu manute śravaṇātparam |
kathāyāḥ kathanādvāpi paraṃ dharmo na tasya vai || 77 ||
[Analyze grammar]

nityaṃ sāyaṃ niścite vai samaye vyāsapaṭṭikām |
samāgatya niyamena kathāṃ karoti yatra vai || 78 ||
[Analyze grammar]

ekadā tatra rājñaśca sainyaṃ vai pārśvato gatam |
janāḥ sarve niruddhāśca vyāso'pi ruddha eva ha || 79 ||
[Analyze grammar]

mārge kenāpi naivātra gantavyaṃ sainyamadhyataḥ |
iti mārge niruddhaḥ sa kathārodho'pi tena vai || 80 ||
[Analyze grammar]

devādyā ye śravaṇārthaṃṃ tvāyātāstatsthale ca te |
pratīkṣante sma vaktuścāgamanaṃ taddiśādṛśaḥ || 81 ||
[Analyze grammar]

satyavrato na cāyāto vyatyeti samayastadā |
satyavratasvarūpaṃ ca dhṛtvā kṛṣṇanarāyaṇaḥ || 82 ||
[Analyze grammar]

svayaṃ kathāṃ śrāvayituṃ niṣasādā''sane tadā |
lakṣmīnārāyaṇasaṃhitākathāmakaroddhariḥ || 83 ||
[Analyze grammar]

devāḥ śṛṇvanti bhāvena sainyaṃ krāntaṃ pathastadā |
satyavrataḥ samāyāto dṛṣṭvā vyāsaṃ svarūpiṇam || 84 ||
[Analyze grammar]

mahadāścaryamāpanno vijñāya smarato harim |
nanāmā'nyairyathā dṛśyo na bhaved viṣṇunā kṛtaḥ || 85 ||
[Analyze grammar]

āgatya tvāsane viṣṇormūrtau līno'bhavattadā |
kathā vicchedarahitā yathā tatra pravartate || 86 ||
[Analyze grammar]

viṣṇunā sandhitastatra svasmin satyavrataḥ priyaḥ |
kṛṣṇastvadṛśyatāṃ prāptaḥ kathā tadvatpravartate || 87 ||
[Analyze grammar]

satyavrataḥ samuvāca ślokaṃ viṣṇuvirāmitam |
tāvatsvarasya śravaṇe mādhuryaṃ bhinnatāṃ gatam || 88 ||
[Analyze grammar]

ākarṣaṇaṃ divyatā ca pūrvato'nyavidhāṃ gatā |
devādibhistadā jñātaṃ dhyānibhiryogavṛttibhiḥ || 89 ||
[Analyze grammar]

svayaṃ kṛṣṇaḥ kathāṃ cakre satyavratā'nupasthitau |
aho dhanyā vayaṃ kṛṣṇamukhātkathāśravaṃ gatāḥ || 90 ||
[Analyze grammar]

ityāścaryaṃ gatāḥ sarve śṛṇvanti ca kathāṃ punaḥ |
tāvat tatra samāyātaḥ śiṣyo durvāsaso'paraḥ || 91 ||
[Analyze grammar]

tapovratākhyaḥ karmaṭhaḥ kathā'nādarakṛt sadā |
kathāṃ mṛṣāṃ manyamānaḥ śrotṝn vaktṛṃśca narmakṛt || 92 ||
[Analyze grammar]

prajahāsa kathāṃ śrutvā vitaṇḍāṃ pracakāra ha |
jalpayitvā kathañcicca vyājahāra durāgrahī || 93 ||
[Analyze grammar]

vaktā pratārayatīmānime tu paśavo yathā |
pratāraṇājālabaddhāḥ kathayā mṛṣayā muhuḥ || 94 ||
[Analyze grammar]

ityuktvā prayayau hitvā vācyamānāṃ kathāṃ tadā |
na vyākhyāti svayaṃ kvāpi na śṛṇoti kadāpi ca || 95 ||
[Analyze grammar]

tapaḥ kāryaṃ paraṃ matvā gṛhakāryādikaṃ śubham |
karotyeva sadā tadvai kathānindāṃ karoti vai || 96 ||
[Analyze grammar]

evaṃ tvāyuḥkṣaye prāpte nindāpāpena vai vane |
piśāco'bhūcchamīvṛkṣe nirjale chinnakarṇakaḥ || 97 ||
[Analyze grammar]

nirāhāro mahāduḥkhī śuṣkakaṇṭhauṣṭhatālukaḥ |
svakṛtaṃ cintayānaḥ sa mattonmatta ivā'bhramat || 98 ||
[Analyze grammar]

prāptaṃ jalaṃ vahnitulyaṃ phalapuṣpādikaṃ viṣam |
vāyurvahnisamastvasya jāyate pāpakarmaṇaḥ || 99 ||
[Analyze grammar]

na nirvṛttiṃ na vā tṛptiṃ labhate karmaṭho vane |
sādhuśūnye kathāśūnye'raṇye kṣudhā''kulo rudan || 100 ||
[Analyze grammar]

satyavratena daivādvai dṛṣṭo mārgeṇa gacchatā |
pṛṣṭhaḥ ko''sīdṛśīṃ kasmād daśāṃ prāpto'si me vada || 101 ||
[Analyze grammar]

iti pṛṣṭhaśchinnakarṇastapovrata uvāca tam |
durvāsasaḥ suśiṣyo'haṃ tapovratasunāmadhṛk || 102 ||
[Analyze grammar]

kathānindotthapāpena piśāco'smi suduḥkhitaḥ |
adya te darśanānmokṣo bhaviṣyati mamātra vai || 103 ||
[Analyze grammar]

kṣamasva tvaṃ cāparādhān mama vaitaṇḍikādikān |
ityuktvā sa rudan mokṣaṃ samicchan pṛthivīṃ spṛśan || 104 ||
[Analyze grammar]

papāta pādayoḥ satyavratasyatrāhi māṃ gṛṇan |
satyavrataḥ salilaṃ svakare dhṛtvā hariṃ smaran || 105 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
iti mantraṃ dadau karṇe jalaṃ cikṣepa mastake || 106 ||
[Analyze grammar]

datvā pādaṃ tasya pṛṣṭhe pāpaṃ prajvālya śaktitaḥ |
samarpyaikadivasīyakathāyāḥ puṇyamuttamam || 107 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitādhyāyasya kathodbhavam |
jñānaṃ pradāya ca kṛtvā muktaṃ piśācadehataḥ || 108 ||
[Analyze grammar]

divyadehadharaṃ kṛtvā sasmāra śrīhariṃ prabhum |
tāvat kṛṣṇaḥ samāyāto rādhālakṣmīprabhānvitaḥ || 109 ||
[Analyze grammar]

pārvatīmāṇikīnāthaḥ padmāramājayāpatiḥ |
lalitāśrīpatiḥ kṛṣṇanārāyaṇaḥ sapārṣadaḥ || 110 ||
[Analyze grammar]

koṭisūryātisaṃśobhivimānavarasaṃsthitaḥ |
satyavratena bhagavān nato'rcitaḥ stuto muhuḥ || 111 ||
[Analyze grammar]

tapovrataṃ vimāne sve netuṃ samprārthito muhuḥ |
prajahāsa haristatra bhaktecchāpūrakaḥ prabhuḥ || 112 ||
[Analyze grammar]

prāha golokavāsārhaṃ puṇyaṃ vai nāsya vidyate |
satyavratastadā prāha gurumantreṇa dīkṣitaḥ || 113 ||
[Analyze grammar]

vaiṣṇavo'sti mayā tvatra kṛto'yaṃ puṇyavān kṛtaḥ |
lakṣmīnārāyaṇasaṃhitaikādhyāyasya sukṛtam || 114 ||
[Analyze grammar]

dattamasmai mayā kṛṣṇa dadāmi tulasīsrajam |
tava pādajalaṃ cāsmai punardadāmi keśava || 115 ||
[Analyze grammar]

tava prasādaṃ naivedyaṃ dadāmyasmai kṣaṇena ca |
tena puṇyena bhakto'yaṃ tavā'nugrahamātrataḥ || 116 ||
[Analyze grammar]

golokaṃ te yātu dhāma bhaktecchāpūrako bhavān |
ityuktaḥ sa hariḥ satyavrataṃ tathā'stu cāha yat || 117 ||
[Analyze grammar]

tapovrato muniṃ natvā vimānaṃ tvacyutājñayā |
samāruroha prayayau golokaṃ viṣṇunā saha || 118 ||
[Analyze grammar]

durvāsāśca tadā tatrā''jagāma divyadṛṣṭimān |
praśaśaṃsa svakaṃ śiṣyaṃ satyavrataṃ kathākaram || 119 ||
[Analyze grammar]

satīrthyamokṣadaṃ śāntaṃ vaiṣṇavaṃ bhavatārakam |
punaḥ punastadovāca durvāsā hṛṣṭamānasaḥ || 120 ||
[Analyze grammar]

aho hyekena śiṣyeṇa tāritaḥ karmaṭho'paraḥ |
aho hyekena śiṣyeṇa tāritaṃ sakalaṃ jagat || 121 ||
[Analyze grammar]

aho hyekena śiṣyeṇa tārito'haṃ gurustathā |
ayo hyekena śiṣyeṇa śiṣyavānasmi sāmpratam || 122 ||
[Analyze grammar]

satsu daśasahasreṣu śiṣyeṣvapi suśiṣyavān |
satyavratena jāto'smi kṛṣṇakathāprasevinā || 123 ||
[Analyze grammar]

yatra kṛṣṇakathāpūrapravāho vahate sadā |
tatra vāsakṛtāṃ muktirdāsīva karapātragā || 124 ||
[Analyze grammar]

iti te śrāvito lakṣmi kathāpativratāvṛṣaḥ |
śravaṇātpaṭhanāccāsya kṛṣṇadhāmapadaṃ labhet || 125 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne durvāsasaḥ śiṣyasya pātivratyaparāyaṇasya satyavratanāmakasyaikadivasīyakathāpuṇyadānena tapovratasya piśācatvamokṣaṇaṃ dhāmaprāptiśca satyavratasya kathākāle'nupasthitau bhagavān satyavratarūpadhṛk kathāmavācayadityādi |
nirūpaṇanāmaikatriṃśadadhikacatuśśatatamo'dhyāyaḥ || 431 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 431

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: