Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 430 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
yadā viṣṇurahaṃ vaktā lakṣmīstvaṃ śravaṇe ratā |
saṃhitāyāstadā śrāvo dvimāsābhyāṃ pramokṣadaḥ || 1 ||
[Analyze grammar]

yadā lakṣmīrhi saṃvaktrī viṣṇuḥ śrotā bhavāmi ca |
saṃhitāyāstadā śrāvo vedamāsaiḥ pramokṣadaḥ || 2 ||
[Analyze grammar]

prāpyate śrīlakṣmīnārāyaṇasaṃhitayā dhruvaḥ |
ātmapātivratyadharmaḥ prāptastvayā mukhānmama || 3 ||
[Analyze grammar]

rādhayā śrīkṛṣṇamukhāt saṃhitāśravaṇena vai |
tathā'nyābhirgopikābhiḥ kṛṣṇanārāyaṇānanāt || 4 ||
[Analyze grammar]

kāśyāṃ kuṃkumavāpyāṃ ca badaryāṃ divyadhāmasu |
sarvasṛṣṭau yathāyogyamasyā bhāgena vai dhruvam || 5 ||
[Analyze grammar]

pātivratyaṃ paraṃ prāptā narā nāryo narāyaṇe |
muktiṃ ca śāśvatīṃ jagmurmama dhāmni ca śāśvatīm || 6 ||
[Analyze grammar]

śṛṇu lakṣmi kathāṃ ramyāṃ bhavabandhananāśinīm |
pāñcāladeśe rājā'bhūd vaiṣṇavo dhārmikaḥ śuciḥ || 7 ||
[Analyze grammar]

nirbhayavarmā nṛpatirnārāyaṇaparāyaṇaḥ |
tulasīmālayā nityaṃ bhajate śrīnarāyaṇam || 8 ||
[Analyze grammar]

dhyānaṃ pūjāṃ kriyākāṇḍaṃ mudā nārāyaṇārpaṇam |
cakre sarvaṃ harau nityaṃ sarvasvārpaṇapūrvakam || 9 ||
[Analyze grammar]

eko dānakasaṃjñaśca kumārastasya dhārmikaḥ |
navadhā bhaktimān kṛṣṇe gopīnāthaparāyaṇaḥ || 10 ||
[Analyze grammar]

nirbhayastu tapastepe bhaktiyuktaṃ sudāruṇam |
tadgṛhe tu sute jāte rādhālakṣmīkalānvite || 11 ||
[Analyze grammar]

jīvantī lāvaṇyavatī brahmacaryaparāyaṇe |
nārāyaṇaṃ svāminaṃ te sevāte pātivratyataḥ || 12 ||
[Analyze grammar]

sākṣādbhaktyā hariḥ kṛṣṇaḥ sevāṃ gṛhṇāti tatkṛtām |
te hyubhe śrīkṛṣṇanārāyaṇasvāmiparāyaṇe || 13 ||
[Analyze grammar]

vratasthe tapasā yukte devakāryaparāyaṇe |
yadgṛhe bhagavān kṛṣṇo virājate nirantaram || 14 ||
[Analyze grammar]

unmattā ca savid yatra kṛṣṇadāsī virājate |
kumāraḥ paścime vyāghrāraṇye talasya rakṣasaḥ || 15 ||
[Analyze grammar]

vanaṃ saṃprāviśat tīrthaṃ kartuṃ śyāmasya darśanam |
tatrāraṇyaṃ yoginaśca raivatācalavāsinaḥ || 16 ||
[Analyze grammar]

vyāghrasiṃhādirūpaiḥ saṃvicaranti sma ca kvacit |
kumāreṇa pathi dṛṣṭāḥ siṃhā vyāghrāḥ śataṃ param || 17 ||
[Analyze grammar]

bhayena trasto vṛkṣaṃ sa samāruroha satvaram |
siṃhāstu drumasānnidhye niṣedurnirbhayā yathā || 18 ||
[Analyze grammar]

tān dṛṣṭvā niścalān siṃhān kruddho hantuṃ mano dadhe |
krodhena tejasā dānī vyamuñcad dāruṇān śarān || 19 ||
[Analyze grammar]

eko bāṇena viddhaśca prāpa mṛtyuṃ tadā'pare |
ṛṣirūpāstāpasāste babhūvurmānavā drutam || 20 ||
[Analyze grammar]

rājānamāhuḥ ṛṣayo vayaṃ raivatavāsinaḥ |
yoginaḥ sma samāyātā yātrārthaṃ śyāmaśārṅgiṇaḥ || 21 ||
[Analyze grammar]

mā hindhi krūrarūpāṃśca paśūn jñātvā nṛpottama |
iti śrutvā munīn dṛṣṭvā kumāraḥ śokamāptavān || 22 ||
[Analyze grammar]

aho mayā hato yogī vipro hyajānatā vane |
tīrthapuṇyasthale pāpaṃ kṛtaṃ hatyātmakaṃ mayā || 23 ||
[Analyze grammar]

kathaṃ vai niṣkṛtistvasya bhavenme hananasya vai |
vicāryāvatatāra droḥ papāta caraṇe tadā || 24 ||
[Analyze grammar]

prāharṣīn pāpanāśārthaṃ vidhyantu māṃ śarairmuhuḥ |
hatyātmakaṃ pāpaṃ mama naśyenmaharṣayaḥ || 25 ||
[Analyze grammar]

dayālavastu ṛṣayaḥ śaraṇāgatameva tam |
vaiṣṇavaṃ chatradharmāṇaṃ procuḥ kṛpāparaṃ vacaḥ || 26 ||
[Analyze grammar]

vayaṃ tu sādhavo dvandvasahā raivatayoginaḥ |
siddhā divyā divyadehāḥ saṃkalpādhīnacāriṇaḥ || 27 ||
[Analyze grammar]

jīvayituṃ mṛtaṃ sarvaṃ samarthāḥ sma ca mā śucaḥ |
ityuktvā talaśyāmasya tīrthasyoṣṇodakaṃ śave || 28 ||
[Analyze grammar]

dhārayā saṃdaduḥ sarve sajīvo bhava cocire |
tāvadṛṣiḥ samutthāya nanāma tān gurūnmuhu || 29 ||
[Analyze grammar]

dānī cātiprasanno'bhūt pupūja tān hṛdā muhuḥ |
ṛṣayastu tadā'dṛśyabhāvaṃ prāpto vanāntare || 30 ||
[Analyze grammar]

kintu hatyodbhavaṃ pāpaṃ vavalge dāninaṃ tu yat |
tenātivihvalastatra hatyayā pīḍito vane || 31 ||
[Analyze grammar]

babhrāma hatyayā lagno vyādhadharmamupāśritaḥ |
na kvāpi sthitimāpede hatyayā'bhidruto bhṛśam || 32 ||
[Analyze grammar]

sa vai bhraman yayau siṃhāraṇyaṃ yatra sarasvatī |
vaḍavāgniṃ samudre sā pracikṣepa purā kṛte || 33 ||
[Analyze grammar]

tataḥ saḥ somanāthaṃ satkṣetraṃ prāpa kumārakaḥ |
prācīṃ sarasvatīṃ cāpi yayau yatra mahāmuniḥ || 34 ||
[Analyze grammar]

tritonāmā divyadehaḥ parṇakuṭyāṃ virājate |
tenā'yaṃ satkṛtastasya pādayoḥ patito bhuvi || 35 ||
[Analyze grammar]

pādāvanejanaṃ cakre pādasaṃvāhanādikam |
jalāharaṇaṃ dāsyaṃ ca phalāhārādikaṃ tathā || 36 ||
[Analyze grammar]

kuṭyāśramasya mārjanyā mārjanaṃ nirvikaccaram |
patrāvalīkaraṇaṃ ca brahmavṛkṣadalādibhiḥ || 37 ||
[Analyze grammar]

cakāra sevanaṃ tasya tritasya yoginaḥ sa vai |
yogyaṃ lakṣmi sādhusevā pāpaṃ dahati janmanaḥ || 38 ||
[Analyze grammar]

sādhūnāṃ darśanaṃ puṇyaṃ vandanaṃ pāpanāśanam |
prasannatā bhāgyadā ca tṛptiḥ putrādivaṃśadā || 39 ||
[Analyze grammar]

pādasevā śrīpradā ca mokṣadā tu prapannatā |
santoṣaṇaṃ sarvadaṃ hi santoṣaṇīyāḥ sādhavaḥ || 40 ||
[Analyze grammar]

yeṣāṃ caraṇavāryatra brahmahatyādināśakam |
yoṣāṃ pādarajaḥ pāpipāpapradhvaṃsanaṃ śubham || 41 ||
[Analyze grammar]

yeṣāṃ pūjā bhojanādi sarvaṃ rakṣati sarvadā |
yadāśiṣaḥ sumūrtāśca rakṣanti deśakālayoḥ || 42 ||
[Analyze grammar]

yathāśakti yathādravyaṃ yathābhāvastathā tathā |
sevanīyāḥ sadā santo divyāste harimūrtayaḥ || 43 ||
[Analyze grammar]

nirguṇā bandhanairhīnāḥ sevakāṃstārayanti vai |
tritasya sevayā lakṣmi brahmahatyā layaṃ gatā || 44 ||
[Analyze grammar]

tato vismayamāpannaḥ kumāro dānako muhuḥ |
sādhusamāgamastasyā vināśe veda kāraṇam || 45 ||
[Analyze grammar]

tāvattatra samāyātā netumenaṃ yamānugāḥ |
yamadūtānmahāghorān dadarśa dānakastadā || 46 ||
[Analyze grammar]

sevāpuṇyena sasmāra kṛṣṇanārāyaṇaṃ prabhum |
gopīnāthaṃ hariṃ kṛṣṇaṃ svāminaṃ jagatāṃ patim || 47 ||
[Analyze grammar]

nārāyaṇaḥ svayaṃ svasya pārṣadānāha satvaram |
gacchantu dānirakṣārthaṃ vārayantu yamānugān || 48 ||
[Analyze grammar]

ityādiṣṭāḥ pārṣadāste samāyayustritāśramam |
dūraṃ vai vṛkṣamadhye tān dṛṣṭvā dūtān hi dāruṇān || 49 ||
[Analyze grammar]

ākrośena parābhāvya vidrāvya bhaktasevakam |
dāninaṃ ninyurete vaimānikena pathā harim || 50 ||
[Analyze grammar]

hariḥ prāha muneḥ sevā kṛtā'nena supuṇyadā |
bhakto'sti me mahāśānto dāntaścāpi cirāyuṣaḥ || 51 ||
[Analyze grammar]

tasmādenaṃ rājyabhāre sthāpayantu mahābalam |
sādhūnāṃ sevako bhāvī vartate vaiṣṇavo mahān || 52 ||
[Analyze grammar]

mahābhāgavato bhāvī madarthā'rpitanaijakaḥ |
ityuktaśca tadā dānī prāha taṃ parameśvaram || 53 ||
[Analyze grammar]

na kāṃkṣyate bhuvo rājyaṃ na janma na ca vai divam |
kāṃkṣyate te sadā sevā rādhālakṣmyanvitasya vai || 54 ||
[Analyze grammar]

hariḥ prāha tathā'stvetad gaccha vatsa yathāsukham |
tava svasrormama rādhālakṣmyau nivatsyataḥ śubhe || 55 ||
[Analyze grammar]

ahaṃ nārāyaṇaḥ svāmī nivatsyāmi tava gṛhe |
sukhayiṣye mokṣayiṣye gaccha tvaṃ pārṣadaiḥ saha || 56 ||
[Analyze grammar]

tava dūrge nivatsyāmi svastyastu te'nu sevaka |
ityādiṣṭo bhagavatā yayau svanagaraṃ prati || 57 ||
[Analyze grammar]

kṛṣṇapātivratyaparān dharmāṃścakāra dādakaḥ |
sādhusevāparaḥ kṛṣṇanārāyaṇaprasevakaḥ || 58 ||
[Analyze grammar]

sarvotsavakaraḥ kṛṣṇārpitasarvasvadakṣiṇaḥ |
pravṛddhaḥ sarvasampadbhirgolokasadṛśaṃ gṛham || 59 ||
[Analyze grammar]

kārayitvā gopikāyukkṛṣṇaṃ saṃsthāpya tatra ca |
bhuktvā bhogān samastāṃśca jīvanmukto'bhavatsadā || 60 ||
[Analyze grammar]

satāṃ patiḥ prabhurnārāyaṇaḥ svāmī janārdanaḥ |
tasya gṛhe yathoktaṃ ca nivāsaṃ pracakāra ha || 61 ||
[Analyze grammar]

taduttaraṃ hareḥ pātivratyayukte satī hyubhe |
jīvantī lāvaṇyavatī divyaiśvarye babhūvatuḥ || 62 ||
[Analyze grammar]

jīvantyāṃ śrīrādhikāyāḥ kalā''veśo babhūva ha |
lāvaṇyavatyāṃ lakṣmyāśca kalā''veśo babhūva ha || 63 ||
[Analyze grammar]

jīvantyā lāvaṇyavatyā dādakena nirantaram |
pātivratyaṃ kṛṣṇanārāyaṇe gopīśvare kṛtam || 64 ||
[Analyze grammar]

trayasya bhagavān dhārmiḥ pratyakṣo vartate'nvaham |
bhojane śayane vāṭyāṃ vihāre ca samutsave || 65 ||
[Analyze grammar]

vimānena sadā yāti lokāntareṣu taiḥ saha |
muktairdevaiḥ pūjitaśca samāyātyanu tadgṛham || 66 ||
[Analyze grammar]

jīvantyā lāvaṇyavatyārpitaṃ bhuṃkte hariḥ svayam |
śrīhariṇā tu jīvantyai lāvaṇyāyai ca dānine || 67 ||
[Analyze grammar]

svasya mantraḥ pradattaśca saṃsārabhavanāśakaḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 68 ||
[Analyze grammar]

iti mantraṃ samāsādya cakrustatkīrtanaṃ muhuḥ |
tacchrutvā prāṇinaḥ sarve vaikuṇṭhaṃ paramaṃ yayuḥ || 69 ||
[Analyze grammar]

ekadā dādako gatvā yamamārge'tidāruṇe |
mantraṃ japan sthito dvāri śrāvayāmāsa nārakān || 70 ||
[Analyze grammar]

sarve'pi nārakāḥ pūtā yayurdhāmā'kṣaraṃ hareḥ |
yamakṣetramabhūd riktaṃ kṛṣṇakīrtanasaṃśravāt || 71 ||
[Analyze grammar]

gacchadbhirvaiṣṇavaṃ dhāma svakarmasthairjanaiḥ kṣaṇāt |
śūnyāstu narakāḥ sarve pāpiprāṇivivarjitāḥ || 72 ||
[Analyze grammar]

vaikuṇṭhe nārado dṛṣṭvā hyakasmādvaiṣṇavā''gamam |
papraccha tān kutaḥ sarve samāyānti hi vaiṣṇavāḥ || 73 ||
[Analyze grammar]

te prāhuryamalokādvai tatra dādakanāmakaḥ |
śrāvayitvā harermantraṃ pāyayāmāsa nārakān || 74 ||
[Analyze grammar]

āyayuste nārakā ye vayaṃ sma eva te mune |
śrutvaitannāradastūrṇaṃ yamakṣetraṃ tu vīkṣitum || 75 ||
[Analyze grammar]

samāyayau dharmalokaṃ yamena pūjito muniḥ |
papraccha dharmarājaṃ sa riktaṃ kṣetraṃ hi te katham || 76 ||
[Analyze grammar]

dharmarājastadā prāha dādako bhaktarāḍayam |
atibhakto hṛṣīkeśe purāṇapuruṣottame || 77 ||
[Analyze grammar]

prabodhayati kṛṣṇasya nāmamantraṃ hi nārakān |
te sarve tu gatā viṣṇorlokaṃ brahma tu śāśvatam || 78 ||
[Analyze grammar]

ayaṃ bhakto mayā yadvā tvayā yamasya maṇḍalāt |
vinayena ca satkṛtyā dūrayitavya eva yat || 79 ||
[Analyze grammar]

iti vicārya devarṣiyamarṣī procatustu tam |
bho bhaktarāṭ pāpino vai tava kīrtanasaṃśravāt || 80 ||
[Analyze grammar]

daṇḍyāṃ sthalīṃ vihāyaiva gacchanti viṣṇudhāma te |
anyāyo bhavate tvatra mā kartavyaṃ tathā'nagha || 81 ||
[Analyze grammar]

dharmalopo bhavennaiva karmalopo bhavenna ca |
tathā kāryaṃ tvayā bhakta yāhi svanagaraṃ prati || 82 ||
[Analyze grammar]

dānakaḥ saḥ tadā prāha muktirdeyā vrataṃ mama |
pātivratyaṃ paro dharmaḥ kṛṣṇasarvasvameva yat || 83 ||
[Analyze grammar]

tatprāptyarthaṃ hi jīvānāṃ pāpināṃ pāpanāśanam |
tannāmasmaraṇaṃ cātra karomi dharmameva me || 84 ||
[Analyze grammar]

na gamiṣye mama sthānaṃ vāso'tra rocate mama |
nārakāṇāṃ praduḥkhānāṃ duḥkhamocanahetave || 85 ||
[Analyze grammar]

ityuktau niścayaṃ nāyaṃ gamiṣyati gṛhe svakam |
vicārya tau vimānena yayaturyamanāradau || 86 ||
[Analyze grammar]

brahmākhyaṃ śrīharerdhāma lebhāte svāgataṃ hareḥ |
pupūjaturnematuśca niṣedaturhareḥ puraḥ || 87 ||
[Analyze grammar]

tadā yamo jagādainaṃ nārāyaṇaṃ jagatpatim |
nātha pāpamaye kṣetre tava bhakto hi dānakaḥ || 88 ||
[Analyze grammar]

samāgatya tava nāmnāṃ karoti kīrtanaṃ muhuḥ |
yamakṣetraṃ tena jātaṃ riktaṃ sarvaṃ hi nirjanam || 89 ||
[Analyze grammar]

adhikāro nirartho me kṛtastenā'tikīrtanāt |
karmadaṇḍasya paṭṭaste jāyate sma nirarthakaḥ || 90 ||
[Analyze grammar]

niyogi na niyogaṃ hi karoti kāryayojitaḥ |
prabhorvittaṃ samaśnāti sa bhavet kāṣṭhakīṭakaḥ || 91 ||
[Analyze grammar]

lobhād vittasya hartā ca kāryasyā'vinivartakaḥ |
tiryagyonimavāpnoti kalpaparyantameva saḥ || 92 ||
[Analyze grammar]

vetanaṃ tvarjayan kāryamālasyena karoti na |
sa jāyate vanamadhye vāyasaḥ śatavatsarān || 93 ||
[Analyze grammar]

svārthī svāmikāryaloptā mūṣako jāyate vane |
so'haṃ nirarthakaścā'smi dānī yāvanmama sthale || 94 ||
[Analyze grammar]

taṃ tva tasmānmama kṣetrād dūrīkuru janārdana |
nigrāhyo jagatāṃ nātha bhavatā dānakaḥ śuciḥ || 95 ||
[Analyze grammar]

anyathā te daṇḍapaṭastava padbhyāṃ nivedyate |
kiṃ vṛthā dhāraṇenā'sya vṛthā vai vetanena ca || 96 ||
[Analyze grammar]

ityuktvā virarāmā'sau hariḥ prāha yamaṃ tadā |
kimāścaryaṃ bhavedatra mannāmnāmanukīrtanam || 97 ||
[Analyze grammar]

pāpināṃ sarvapāpaghnaṃ svargadaṃ mokṣadaṃ tathā |
jihvāgre vartate yasya harirityakṣaradvayam || 98 ||
[Analyze grammar]

karṇayo patitaṃ yasya kṛṣṇanārāyaṇeti ca |
prayāti kṛṣṇasāyujyaṃ pāpyuddhārakaro hariḥ || 99 ||
[Analyze grammar]

bhaktā me pāpijīvānāmuddhārārthaṃ sthale sthale |
vicaranti yatheṣṭaṃ te tārayanti prapattitaḥ || 100 ||
[Analyze grammar]

teṣāmahaṃ sadā tuṣṭo ye gṛṇanti mamā'bhidhām |
tārayanti pāpinaśca kīrtayanti kathāṃ mama || 101 ||
[Analyze grammar]

pātivratyaṃ pālayanti dhārayanti ca māṃ hṛdi |
vartayanti madarthe ca narā nāryaśca me matāḥ || 102 ||
[Analyze grammar]

matkāryaṃ te hi kurvanti madarthe tyaktajīvanāḥ |
teṣāṃ cāhaṃ prasannātmā sahāye sarvadā sthitaḥ || 103 ||
[Analyze grammar]

yatkaroti karotyeva śreṣṭhaṃ tanmuktikṛd yama |
niyogī svāmikāryeṣu yāvacchakti samīhate || 104 ||
[Analyze grammar]

tāvatā sa kṛtārthaḥ syānnarakānnaiva gacchati |
kārye śaktiviniṣkānte svāmine vai nivedayet || 105 ||
[Analyze grammar]

anṛṇastāvatā bhṛtyo niyogī sukhamaśnute |
smānniveditārthasya na ṛṇaṃ na ca pātakam || 106 ||
[Analyze grammar]

yatne kṛte svakartavye nā'parādho'sti dehinaḥ |
tasmādaśakyakāryesminna viśocitumarhasi || 107 ||
[Analyze grammar]

lakṣmīṃ vāpi parityakṣye prāṇān dehamathāpi vāṃ |
śrīvatsaṃ kaustubhaṃ mālāṃ vaijayantīmathāpi vā || 108 ||
[Analyze grammar]

śvetadvīpaṃ ca vaikuṇṭhaṃ kṣīrasāgarameva ca |
śoṣaṃ ca garuḍaṃ caiva na bhakta tyaktumutsahe || 109 ||
[Analyze grammar]

visṛjya sakalān bhogān madarthe tyaktajīvitān |
madātmakān mahābhāgān kathaṃ tostyaktumutsahe || 110 ||
[Analyze grammar]

tasmād rājan dānakaṃ te bhaktavarye svayaṃ hariḥ |
dātuṃ vai darśanaṃ yāmi netuṃ yānena vai punaḥ || 111 ||
[Analyze grammar]

gaccha tvaṃ yamalokaṃ ca paścādāyāmyahaṃ yama |
vada tasmai mamā''yaṃ tvaṃ sa matpreṣṇā''plutastadā || 112 ||
[Analyze grammar]

kīrtanaṃ me vihāyaiva hāsyanṛtye kariṣyati |
tāvattasmai darśanaṃ me datvā dhṛtvā vimānake || 113 ||
[Analyze grammar]

gamiṣyāmi tava kārya kṛtvā yāmyasya maṇḍalāt |
ityuktaśca yamastatra prajagāmā'tiharṣitaḥ || 114 ||
[Analyze grammar]

śrāvayāmāsa kṛṣṇasyā''gamaṃ tasmai hiṃ dānine |
so'pi cakāra nṛtyādi bhagavatpremapūritaḥ || 115 ||
[Analyze grammar]

tāvad divyaṃ vimānaṃ vai nārāyaṇahareriyāt |
caturbhujaṃ kṛṣṇanārāyaṇaṃ dṛṣṭvā tu dānakaḥ || 116 ||
[Analyze grammar]

kṛṣṇājñayā vimānaṃ tu samāruhya raṭan muhuḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 117 ||
[Analyze grammar]

nṛtyan dhyāyannamana kṛṣṇaṃ premamagno'bhavattadā |
dharmarājakṛtāṃ pūjāṃ saṃgṛhya bhagavān hariḥ || 118 ||
[Analyze grammar]

rādhāramāsamāyukto durge dānigṛhaṃ yayau |
avatārya paraṃ bhaktaṃ svayaṃ sthitvā niśāṃ prabhuḥ || 119 ||
[Analyze grammar]

jīvantyā lāvaṇyavatyāḥ sevāṃ pativratāmayīm |
svīkṛtya bhojanaṃ labdhvā datvā divyaṃ svadarśanam || 120 ||
[Analyze grammar]

abhayasya kuṭumbāya pātivratyā'yanāya ca |
jīvantyāṃ kalayā rādhāṃ lāvaṇyāyāṃ śriyaṃ tathā || 121 ||
[Analyze grammar]

kalayā vasituṃ tvājñāṃ datvā chāyātmake yathā |
tathā te kanyake kṛtvā pāvayitvā gṛhāṇi ca || 122 ||
[Analyze grammar]

unmattāyā jale snātvā pītvā'mbhastatra pāvanam |
vaihāyasena divyena yānena svapadaṃ yayau || 123 ||
[Analyze grammar]

gopyo jñātvā tu tadvrattaṃ mathurāmaṇḍalāttathā |
dvārikātaḥ kṛṣṇapalayo jagmuśca divyavigrahāḥ || 124 ||
[Analyze grammar]

rādhālakṣmīnivāsena gopīnāṃ kṛṣṇayoṣitām |
vāsarūpaṃ babhūvaitat kṣetraṃ durgātmakaṃ puram || 125 ||
[Analyze grammar]

śrīharestatra vāsena golokasadṛśaṃ hi tat |
brahmadhāmasamaṃ divyaṃ mokṣadaṃ jātamuttamam || 126 ||
[Analyze grammar]

darśanātsparśanānnadyā jalapānā'vagāhanāt |
dhūlyāstu dhāraṇād dehe pāpakṣayaśca mokṣaṇam || 127 ||
[Analyze grammar]

rādhālakṣmīpratāpena prātivratyavṛṣeṇa ca |
asaṃkhyānāṃ tu dāsīnāṃ sāṃkhyayogavratena ca || 128 ||
[Analyze grammar]

koṭiyajñaphaladātṛ kṛṣṇanārāyaṇāśritam |
śroturvaktustīrthayātuḥ parā'kṣarapadapradam || 129 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pātivratye saurāṣṭrapañcāladeśīyadādaka nṛpatestalaśyāmayātrāyāṃ siṃharūparṣighāte jātabrahmahatyāyāstritamunisevayā nāśottaramāgatayamadūtānāṃ bhagavatpārṣadairnivāraṇaṃ haribhajanena yamanārakāṇāṃ mokṣaṇaṃ dāna kasya rādhālakṣmīnārāyaṇā''śīrvādo durge jīvantīlāvaṇyavatyoraṃśatayā rādhālakṣmyornivāso harerapi durgakṣetre nivāsaścetyādinirūpaṇanāmā triṃśatyadhikacatuśśatatamo'dhyāyaḥ || 430 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 430

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: